समाचारं

स्टीफन् चाउ कः ?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"न स्मृतिः, .

सहानुभूतिः नास्ति। " " .

""गॉड् आफ् कुकरी" इत्यस्य पुनः विमोचनं विफलं जातम्। किं स्टीफन् चाउ इत्यस्य हास्यं विमोचयिष्यति?"

——

एतत् शीर्षकं ४ सितम्बर् दिनाङ्के एकस्य निश्चितमाध्यमस्य वार्तापत्रस्य शीर्षकं यत् अगस्तमासस्य ३१ दिनाङ्के "गॉड् आफ् कुकरी" इत्यस्य पुनर्प्रकाशनस्य विषये, यस्य बक्स् आफिसस्य ५० लक्षं किञ्चित् अधिकं भवति

सत्यं वक्तुं शक्यते यत् "द गॉड आफ् कुकरी" इत्यस्य पुनः विमोचनं अहं सम्यक् न अवगच्छामि यद्यपि एतत् भावुकं बोनसः अथवा "अहं मिस्टर स्टार इत्यस्य चलच्चित्रस्य टिकटं ऋणी अस्मि" तथापि प्रेक्षकान् आह्वयितुं कारणं नास्ति .

अधिकांशजना: तत् निष्कपटतया वदन्ति-

"किमर्थं मया जालपुटे द्रष्टुं शक्यते इति चलच्चित्रं द्रष्टव्यम्? यद्यपि तत् स्टीफन् चाउ चलच्चित्रम् अस्ति?"

अस्याः घटनायाः जनप्रतिक्रिया उत्साहपूर्णा नासीत् इति आधिकारिकतया घोषितं यत् ९५२७ थिएटर् इत्यनेन अस्मिन् वर्षे स्टीफन् चाउ इत्यनेन निर्मितौ लघुश्रृङ्खला "गोल्डन पिग्, जेड् लीफ्" च निर्मितौ भविष्यतः अस्मिन् वर्षे, पूर्वस्य च कस्मिंश्चित् मञ्चे ३० कोटिः दृश्यानां संख्या अस्ति, परन्तु जनाः तस्य विषये शिकायतुं प्रवृत्ताः सन्ति । किं रोचकं यत् शिकायतुं अधिकांशः जनाः वृद्धाः “तारकप्रशंसकाः” सन्ति ।

भावनानां दुरुपयोगः आत्मनः श्रद्धांजलिः च...एतानि झोउ इत्यस्य सूक्ष्मलघुनाटकानाम् आलोचनानि सन्ति। तस्मिन् एव काले जनाः अनुभवन्ति यत् क्लासिकः ip "पश्चिमदिशि यात्रा" अति-उपभोक्तः इव दृश्यते ।

यथा "द गॉड आफ् कुकरी" 00-दशकोत्तर-पीढीयाः दृष्टौ अतीव "समीचीना" कथा अभवत्:

कुरूपः, लेहयति, अतिशयोक्तिः, अश्लीलः।

अद्यतनदृष्ट्या उपर्युक्ता घटना झोउ इत्यस्य हास्यकलासु अपि च तस्मिन् समये अधिकांशेषु हाङ्गकाङ्ग-चलच्चित्रेषु अपि विद्यते ।

एतत् काललक्षणम् इति वक्तुं शक्नोमि वा ?

अद्यतनस्य मुख्यभूमिदर्शकानां चलच्चित्रस्य अवगमनात् भिन्नः, तस्मिन् समये हाङ्गकाङ्ग-चलच्चित्र-उद्योगस्य चरमसमये, पटकथालेखनात् चलच्चित्रनिर्माणपर्यन्तं द्रुततमः समयः एकमासात् न्यूनः आसीत् अद्य वयं ये स्थापिताः हाङ्गकाङ्ग-तारकाः पश्यामः ते प्रायः सर्वे केषुचित् "त्रयेषु अश्लील-चलच्चित्रेषु अभिनयं कृतवन्तः । एतत् सुलभतया अवगन्तुं शक्यते- १.

सर्वप्रथमं हाङ्गकाङ्ग-कलाकारानाम् स्वस्य अतीव स्पष्टं स्थानं वर्तते यत् हाङ्गकाङ्ग-नगरम् एतावत् विशालं यत् प्रतिदिनं भवन्तः शॉपिङ्ग्-करणं कुर्वन्तः अनेके कलाकाराः मिलितुं शक्नुवन्ति । मुख्यभूमिसमकक्षेभ्यः विपरीतम्, तेषां "व्यावसायिकपवित्रतायाः" भावः नास्ति, कैन्टोनीजजनाः "विश्वे धनं प्राप्तुं" बोधयन्ति, कलाकारत्वं च "विश्वस्य धनं प्राप्तुं" केवलं व्यवसायेषु अन्यतमम् अस्ति "नागरिकसंस्कृतिः" हाङ्गकाङ्ग-नगरस्य सर्वेषां मनोरञ्जन-उद्योगानाम् केन्द्रबिन्दुः अस्ति ।

द्वितीयं, स्टीफन् चाउ-युगे मुख्यभूमिः अद्यापि सुधारस्य प्रारम्भिकपदे एव आसीत्, मुख्यभूमिवासिनां कृते वास्तवतः एतावता भिन्नानां वस्तूनाम् अभिगमः नासीत् समानसंस्कृतेः जातिस्य च देशवासिनः इति नाम्ना "यी चेङ्ग एर् झोउ" तथा "चत्वारः स्वर्गराजाः" तदा मुख्यभूमिदर्शकानां कृते पर्याप्तं ताजगीं सांस्कृतिकप्रभावं च आनयन्ति स्म अतः अद्यतनदर्शकानां झोउ इत्यस्य हास्यकलासु अपि च केषाञ्चन पुरातनानां हाङ्गकाङ्ग-चलच्चित्रेषु आक्षेपाः सन्ति इति न आश्चर्यम्——

कालस्य प्रतीतिः भिन्ना, उत्पादस्य अनुभवः अपि भिन्नः ।

अन्ते स्टीफन् चाउ इत्यस्य हाङ्गकाङ्ग-प्रसिद्धानां पीढीयाः प्रशंसकाः मूलतः ७०-९० तमे दशके जन्म प्राप्यन्ते (१९९५ तमे वर्षे जन्म प्राप्यमाणान् विहाय एते जनाः अधुना मनोरञ्जनविपण्ये मुख्यः उपभोक्तृसमूहः नास्ति, परन्तु तेषां कृते व्ययशक्तिः अस्ति उपभोगार्थं तेषां प्रथमः विकल्पः निश्चितरूपेण स्टीफन् चाउ नास्ति।

यदि भवान् स्टीफन् चाउ इत्यादीनां हाङ्गकाङ्ग-तारकाणां वर्णनं एकस्मिन् वाक्ये कर्तुं शक्नोति तर्हि एतत् भवितुं शक्नोति-

"केचन जनाः भवतः नेत्रयोः पुरतः अपेक्षया भवतः हृदये एव श्रेष्ठाः भवन्ति।"

01

प्रारम्भिकवर्षेषु स्टीफन् चाउ इत्यनेन उच्चशिक्षणस्य प्रसिद्धां मुख्यभूमिसंस्थां गत्वा महाविद्यालयस्य छात्रैः सह "पश्चिमदिशि यात्रा" इति विषये गपशपः कृतः तस्मिन् समये ।

१९९० तमे वर्षे अस्य शताब्दस्य आरम्भपर्यन्तं यदा स्टीफन् चाउ मुख्यभूमियां सर्वाधिकं लोकप्रियः आसीत् । तस्याः पीढीयाः महाविद्यालयस्य प्रेक्षकाः तस्य स्नेहपूर्णं स्वीकारं बहु रोचन्ते स्म, "बकवासः" इति शब्दः प्रशंसायां मग्नः अभवत् यद्यपि केचन वृद्धाः जनाः अवदन् यत् तस्य अधिकांशं चलच्चित्रं "नीचत्रिपक्षीयम्" इति, तथापि एषा स्वरः उपेक्षितुं शक्यते

जनमतस्य क्षेत्रे स्टीफन् चाउ इत्यस्य विषये जनानां मूल्याङ्कनं सर्वदा तर्कसंगतस्य अपेक्षया अधिकं भावुकं भवति स्म, तस्मिन् समये मुख्यभूमिस्य चलच्चित्रस्य विपण्यं अपि मन्दतायाः मध्ये आसीत्, यत् स्टीफन् चाउ इत्यस्य हास्यस्य अपेक्षया पश्चात् आसीत् तथा डीवीडी अधिकतया हाङ्गकाङ्ग, ताइवान, विदेशेषु च मुख्यतया अस्मिन् वातावरणे सर्वेषां त्रयाणां रीतिरिवाजानां प्रति अधिका सहिष्णुता भवति। सर्वे स्मर्यन्ते परमनिधिः = स्टीफन् चाउ, अतः यः तस्य विरोधं करोति सः परदेशीयः एव।

२०१० तमस्य वर्षस्य अन्त्यपर्यन्तं एकस्य कस्यचित् पुरातनस्य कलाकारस्य "कैन्थस् हेयर बम्बिंग् भूत" इति वाक्येन न केवलं जनाः "द सुप्रीम ट्रेजर" इति द्वेषं न कृतवन्तः, अपितु स्टीफन् चाउ इत्यस्य कृतीः नूतनस्तरं प्रति धकेलिताः

परन्तु उपरिष्टाद् इव एकं प्रमुखं कारकं मा अवलोकयन्तु-

१९७० तः १९९० पर्यन्तं ये जन्म प्राप्यन्ते ते अद्यापि जनमतस्य उपभोगस्य च मुख्यधारा एव आसन् ।

स्टीफन् चाउ इत्यस्य प्रतिष्ठा कदा न्यूनीभवितुं आरब्धा इति अस्पष्टम् ।

ताई इत्यस्य क्रुद्धं भर्त्सनं वा ? अथवा साम्मो हङ्ग्, वोङ्ग जिंग् इत्येतयोः "पृष्ठस्य छूरा" इति? अथवा तस्य "द न्यू किङ्ग् आफ् कॉमेडी" इति मुखवाणी-बक्स्-ऑफिस-योः मध्ये हिट् अस्ति? तथापि पार्श्वे स्थित्वा तस्य विषये मुक्ततया वा गुप्तरूपेण वा जनानां समूहः स्वस्य असन्तुष्टिं प्रकटितवान् ।

२०२१ तमे वर्षे एङ्ग् मङ्ग-टाट् इत्यस्य निधनं जातम्, स्टीफन् चाउ अपि उपस्थितः इति नेटिजनाः शोकं कृतवन्तः यत् -

"अहं कदापि न चिन्तितवान् यत् विदाई शाश्वतं भविष्यति।"

तस्य स्टीफन् चाउ इत्यस्य च मध्ये विवर्तनानां विषये अन्ये स्पष्टतया न पश्यन्ति । "स्टीफन् चाउ अन्येषां सम्मानं कर्तुं न जानाति" इति डा मामा इत्यस्य मृत्योः अनन्तरं उष्णविषयः इति भासते । कस्मिंश्चित् सामाजिकमञ्चे कश्चन स्टीफन् चाउ इत्यस्य विश्वस्य "अपरिष्कृतानां" मार्गानाम् व्याख्यां कृतवान्, यत् सः चिन्तितवान् यत् यः व्यक्तिः निम्नस्तरीयः भूमिकानिर्वाचकः लोकप्रियतारकरूपेण उत्थितः सः कथं एतावत् अपरिष्कृतः भवितुम् अर्हति इति? निष्कर्षः अस्ति यत् स्टीफन् चाउ केवलं तेभ्यः एव स्वस्य "मानवतां परिष्कारं च" दर्शयति ये "योग्याः" सन्ति ।

अस्मिन् स्तरे अन्तर्जालसूचनायाः तीव्रप्रसारेण स्वमाध्यमानां उदयेन च "रोडसाइड क्लब" इत्यस्मिन् मनोरञ्जनगपशपस्य शक्तिः पूर्वाङ्कानां शास्त्रीय "प्रकाशनानाम्" च केन्द्रीभूता भवति मुख्य उपभोक्तृस्थानं तेषां रुचिः स्टीफन् चाउ मम स्मृतिः नास्ति, तथा च झोउ इत्यस्य हास्यप्रहसनानाम् अपि च पुरातनहाङ्गकाङ्गस्य चलच्चित्रेषु मम धारणा केवलं "ते सर्वे शास्त्रीयाः इति कथ्यन्ते" इति।

प्रेक्षकाणां एषा तरङ्गः कियत् वस्तुनिष्ठा इति वक्तुं न शक्नुमः ।

अपि च, यावत् एषा पीढी वर्धमाना आसीत् तावत् हाङ्गकाङ्ग-चलच्चित्रेषु पूर्वमेव क्षयः आसीत् ।

एषा महत्त्वपूर्णा ऐतिहासिकपृष्ठभूमिः अपि अस्ति ।

उत्तरे प्रथमतया सहकार्यं याचयन्तः पीटर चान्, चुङ्ग शाओ-ह्सिउङ्ग इत्यादयः निर्देशकाः मुख्यभूमिजनानाम् जीवने केन्द्रीकृतवन्तः ये तेषां पश्चात् आगताः सन्ति मुख्यभूमियां प्रदर्शितानां सर्वेषां हाङ्गकाङ्ग-चलच्चित्रेषु विषयाः "शुद्धाः" न सन्ति ।

स्टीफन् चाउ इत्यस्य अन्तिमा स्थानीया हाङ्गकाङ्ग-कथा २००० तमे वर्षे "द किङ्ग् आफ् किङ्ग्स्" इति आसीत् । २००१ तमे वर्षात् "शाओलिन् फुटबॉल" "याङ्गत्से नदी क्रमाङ्कः ७" च मुख्यभूमिं स्वकथानां परिवेशरूपेण गृहीतवन्तौ । "कुङ्ग फू" अपवादः अस्ति, परन्तु "भूमिः बन्दरगाहः च" इति सीमां अपि धुन्धलं करोति ।

"याङ्गत्से नदी क्रमाङ्कस्य ७" इत्यस्य अनन्तरं स्टीफन् चाउ आधिकारिकतया परिवर्तनं कृतवान् । २०१० तमे दशके "जर्नी टु द वेस्ट्: कन्क्वेरिंग् द डेमन्स्", "मर्मेड्" तथा "जर्नी टु द वेस्ट्: कन्क्वेरिंग् द डेमन्स" इत्यादीनि चलच्चित्राणि आसन् येषां निर्देशनं सः कृतवान्, तदनन्तरं "द न्यू किङ्ग् आफ् कॉमेडी" इति चलच्चित्रं, यत्... भावनायाः तीव्रः क्षयः । तस्य पुरतः यः हारितवान् सः तस्य पुरातनसहभागिनः लियू झेन्वेइ इत्यस्य "पश्चिमदिशि यात्रा ३" आसीत्...

अतः स्टीफन् चाउ एकः एकान्तप्रकरणः नास्ति ।

समयः परिवर्तितः, प्रेक्षकाः पुनरावृत्ताः, नूतनयुगे जनाः पुरातनयुगस्य उत्पादान् नूतनदृष्ट्या पश्यन्ति ।

एतत् सामान्यम् अस्ति।

02

यदा ८० तमस्य दशकस्य उत्तरार्धस्य पीढी युवा आसीत् तदा दैनन्दिनजीवने "वाक्हीनः", "लज्जितः" इत्यादीनां अवस्थानां अभिव्यक्तिं कुर्वन्तः बहवः जनाः एकं कार्यं कर्तुं रोचन्ते स्म:

त्रीणि अङ्गुलीः ऊर्ध्वं प्रसारयन्तु, शिरसि अधः स्खलन्तु च एतत् जापानीहास्यकथानां पात्राणां "शीतस्वेदनात्" आगच्छति, तथैव सामाजिकमाध्यमेषु प्रायः स्वयमेव "लघुबालिका..." इति वदन्ति। अद्यत्वे ये वस्तूनि लोकप्रियाः न सन्ति तेषां किञ्चित् "ऐतिहासिकमूल्यं" भवति ।

स्टीफन् चाउ इत्यस्य चलच्चित्रेषु अपि तथैव भवति ।

पुरातन "तारकप्रशंसकाः" नूतनशताब्द्याः अनन्तरं स्टीफन् चाउ इत्यस्य चलच्चित्रेषु बहु प्रशंसाम् न कुर्वन्ति तेषु अधिकांशः मन्यते यत् सः लघुजनानाम् हास्यं शापं च विच्छिन्नः अस्ति, तथा च गहनः अथवा उच्चस्तरीयः अस्ति। तस्य पूर्वचलच्चित्रेषु स्वादस्य बहु अभावः अस्ति ।

नूतनाः प्रेक्षकाः स्टीफन् चाउ इत्यस्य केषाञ्चन अतीतानां वर्तमानानाञ्च कृतीनां विषये भ्रमिताः सन्ति यथा, सामाजिकमञ्चे जनाः वादविवादं कुर्वन्ति यत् "घरेलुलिंग् रङ्गः" इति भ्रमः अस्ति वा निन्दायाः कारणात् वस्तुतः एषः एकपक्षीयः दृष्टिकोणः अस्ति यः तलाकं प्राप्नोति सृष्टियुगात् ।

भवन्तः अवश्यं जानन्ति यत् १९९७ तमे वर्षात् पूर्वं हाङ्गकाङ्ग-चलच्चित्रेषु मुख्यभूमिविषये वर्णनानि किञ्चित् अवर्णनीयानि आसन् तथापि यदा समयः नूतनशतकं प्रति शीघ्रं गच्छति स्म तदा बहवः हाङ्गकाङ्ग-चलच्चित्रनिर्मातारः विकासं याचन्ते स्म तथा च सफलतां प्राप्तुं तेषां आवश्यकता आसीत् मुख्यभूमिविपण्याधारितकार्यं मुख्यभूमिदर्शकानां रुचिं पूरयितुं अपि आवश्यकम्।

"पश्चिमयात्रा" इति श्रृङ्खला "मत्स्यस्त्री" च सर्वाणि मुख्यभूमिचलच्चित्रक्षेत्रस्य तीव्रविकासस्य उत्पादाः सन्ति । चन्द्रनववर्षस्य चलच्चित्रेषु ऐस् इति नाम्ना स्टीफन् चाउ स्वस्य ब्राण्ड् इत्यनेन स्वस्य कलात्मकजीवनं निरन्तरं कर्तुं शक्नोति इति विश्वसिति ।

परन्तु भावैः सह क्रीडनं वस्तुतः वर्तमानदर्शकानां रुचिं अनुकूलं नास्ति।

यथा, यदा अहं कस्मिंश्चित् मञ्चे पुरातनानि हाङ्गकाङ्ग-चलच्चित्राणि पश्यन् आसीत् तदा अहं दृष्टवान् यत् केचन नेटिजनाः प्रायः हाङ्गकाङ्ग-तारकाणां मुखं ज्ञातुं कष्टं प्राप्नुवन्ति यदा अन्ये तान् हसन्ति स्म तदा एकः व्यक्तिः अवदत्

"वयं तान् युवावस्थायां कदापि न दृष्टवन्तः। त्रुटिविषये किम् एतावत् आश्चर्यम्?"

स्मृतिं विना सहानुभूतिः नास्ति।

"पश्चिमदिशि यात्रा" वा "पाकशास्त्रस्य देवः" वा, विगतत्रिंशत् वर्षेषु मुख्यभूमियां सामाजिकजीवने, लैङ्गिकसम्बन्धे, जनसंज्ञानस्य च प्रचण्डपरिवर्तनानि अनुभवितवन्तः ते पुरातनाः इति वक्तुं न शक्यन्ते, परन्तु पोस्ट् इव -"द गॉड आफ् कुकरी" इत्यस्य पुनः प्रकाशनानन्तरं २००० पीढी प्रेक्षकाणां आलोचनाः समानाः सन्ति केचन दृश्याः अभिव्यक्तिश्च "बालानां" विषये उदासीनाः सन्ति ।

प्रायः, एतत् "जननान्तरम्" इति उच्यते ।

महाविद्यालयस्य छात्राणां समूहः यः स्टीफन् चाउ इत्यनेन "पश्चिमदिशि यात्रा" इत्यस्य पङ्क्तयः पाठयितुं पृष्टवान् सः अधुना कनिष्ठतमः परिपक्वः च भवितुम् अर्हति इति अज्ञातं यत् एते जनाः किं कुर्वन्ति, परन्तु ते निश्चितरूपेण सामाजिकमञ्चानां मुख्यधारा न सन्ति।

स्टीफन् चाउ इत्यस्य नूतनानां कृतीनां प्रेक्षकाणां नूतनपीढीं प्रभावितं कर्तुं आवश्यकता वर्तते।

अन्ये सर्वे अपि तथैव कुर्वन्ति।

03

यदा "मत्स्यस्त्री" मुक्तः अभवत् तदा एकः विषयः चर्चा अभवत् - १.

"हास्यस्य राजा" इत्यस्य अग्रिमः पीढी का अस्ति ?

अस्य प्रश्नस्य उत्तरं नास्ति ।

सूचीस्थेषु जनासु डेङ्ग चाओ, दापेङ्ग्, जू झेङ्ग्, जिया लिङ्ग्, "शेन् मा" संयोजनम् इत्यादयः २०२४ तमे वर्षे अद्यापि अभेद्याः सन्ति ।

अतः जनानां कृते स्टीफन् चाउ इत्यस्य हास्ययुगं अपि पश्चात् पश्यितव्यं भवति तस्मात् पूर्वं जू गुआन्वेन् आसीत् ।

१९९२ तमे वर्षे स्टीफन् चाउ इत्यस्य वर्षम् आसीत् ।

एतावता एतत् अभिलेखं कः भङ्गयितुं शक्नोति ?

१९९२, ३२ वर्षपूर्वम् ।

स्टीफन् चाउ इत्यस्य मुख्यं केन्द्रं हास्यं वर्तते, सः हास्येन सह "राजा" इति अपि प्रसिद्धः अस्ति ।

हास्यस्य मूलं त्रासदी एव भवितुमर्हति।

यथा, "हास्यस्य राजा" इत्यस्मिन् "यिन तियानचौ" न केवलं मार्गे झोउ ज़िंग्ची इत्यस्य जीवनस्य समीक्षा, अपितु असंख्य "पार्श्वकार्यस्य" जीवनस्य सारांशः अपि अस्ति

स्टीफन् चाउ इत्यस्य प्रारम्भिकाः हास्यप्रहसनाः मूलतः लघुपात्रेषु आधारिताः आसन् ।

कार्यस्थले विषादिताः जनाः कदापि स्वस्य आधिकारिणां सहकारिणां च पीयूए-तः मुक्तिं प्राप्तुं न शक्नुवन्ति "पुरस्कारसमारोहस्य" क्षणपर्यन्तं जीवनं केवलं नाटकम् एव।

"नागरिकसंस्कृतौ" अपि अस्य मूलं वर्तते, यत्र शि पेई पेई, ज़िया सैन् रोड् च "सेटिंग् काव्यानि" इति ।

एतत् सामान्यं वचनं विना "हास्यम्" कस्यापि कथायाः विषये न प्रवर्तते ।

एकस्मिन् वर्षे स्टीफन् चाउ इत्यस्य प्रेक्षकैः सह संवादं कुर्वन् निम्नलिखितप्रश्नोत्तरं (सामान्यप्रभावाय) आसीत् ।

"किं भवन्तः अद्यापि मां जनान् ताडयन्तं द्रष्टुं रोचन्ते ("कुङ्ग फू" इति चलच्चित्रे) स्टीफन् चाउ इत्यनेन पृष्टम्।"

"आम्!"

"अहं वृद्धः अस्मि, इतः परं युद्धं कर्तुं न शक्नोमि। कथं कश्चित् मां ताडयितुं दत्तवान्?"

"ठीकम्!"

सः दुःखदः व्यक्तिः अस्ति अतः सः हास्यस्य राजा अस्ति ।

अहम् एतावत् अवगच्छामि।

कदाचित् कतिपयवर्षेभ्यः परं कनिष्ठाः प्रेक्षकाः लघुजनानाम् आनन्दं दुःखं च कथं व्यक्तं कर्तुं न ज्ञास्यन्ति, किं पुनः "एकदा दशसहस्रवर्षपर्यन्तं स्थातुं योग्यः प्रेम आसीत्" इति किम्

अथवा कतिपयवर्षेभ्यः परं कोऽपि पृच्छति-

"स्टीफन् चाउ कोऽस्ति?"

केचन जनाः वदन्ति स्यात्-

"सः एव हास्यस्य राजा आसीत् यः एकदा कस्यचित् युगस्य आधिपत्यं कृतवान् आसीत्।"

लेखक/सोल्झेनित्सिन

सम्पादक/xiaobai

टङ्कनसेटिंग्/मरः