समाचारं

शाकाहारी न्यूटेला हेजलनट् प्रसारः फ्रांस्देशे आगच्छति यदि महत्तरं भवति तर्हि पर्यावरणस्य अनुकूलं अधिकं भविष्यति वा?

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

इतः परं शाकाहारिणः अपि न्यूटेला हेजलनट्-प्रसारणस्य आनन्दं लब्धुं शक्नुवन्ति । इटालियन खाद्यसमूहः फेरेरो इत्यनेन अद्यैव "प्लाण्ट् बेस्ड नुटेला" इत्यस्य प्रक्षेपणस्य घोषणा कृता, यत् तस्य प्रसिद्धस्य हेजलनट्-प्रसारस्य शाकाहारी संस्करणम् अस्ति ।
स्रोतः - अन्तर्जालः
नुटेला इत्यस्य ६० वर्षस्य स्मरणार्थं एतत् शाकाहारी हेजलनट्-प्रसारं आधिकारिकतया ४ सितम्बर्-दिनाङ्के प्रारब्धम्, इटली, फ्रान्स्, बेल्जियम-देशेषु च विक्रीयते
फेरेरो इत्यनेन उल्लेखितम् यत् शाकाहारीसंस्करणस्य प्रारम्भः "नवीनग्राहकानाम् आकर्षणस्य प्रयासः अस्ति ये आहारस्य अथवा जीवनशैल्याः कारणात् पशुमूलस्य उत्पादानाम् न्यूनीकरणं वा परिहारं वा चयनं कुर्वन्ति" इति उत्पादस्य विकासाय पञ्चवर्षं यावत् समयः अभवत् तथा च बहिः शाकाहारीसंस्करणस्य हरितवर्णीयं ढक्कनं भवति । सामग्रीभ्यः न्याय्यं चेत् मूलव्यञ्जने स्किम्ड् दुग्धचूर्णं लुप्तम् अस्ति, तस्य स्थाने "चटनी, तण्डुलसिरप इत्यादीनि वनस्पति-आधारितानि अवयवानि" सन्ति
nutella इत्यस्य वैश्विक अध्यक्षः thomas chatenier इत्यनेन आश्वासनं दत्तं यत् नुटेला परिवर्तनस्य अभावेऽपि शाकाहारी संस्करणस्य समानः अद्वितीयः स्वादः, मलाईयुक्तः बनावटः, उच्चगुणवत्ता च अस्ति यथा वयं सर्वे जानीमः प्रेम्णा च nutella, तथा च इटलीदेशस्य उत्पादितं विपण्यां अपि उपलभ्यते ऐतिहासिक sant'angelo dei lombardi कारखाना।
यद्यपि अस्मिन् पशुप्रोटीनम् नास्ति तथापि माध्यमैः सूचितं यत् एतत् शाकाहारी न्यूटेला न अधिकं पर्यावरणसौहृदं न च स्वस्थतरम्। इटालियनमाध्यमेन "इल फट्टो अलिमेण्टेरे" इत्यनेन उक्तं यत् यद्यपि स्किमड् दुग्धचूर्णं (कुलसामग्रीणां ८.७% भागं भवति) प्रतिस्थापितम् । शर्करा, ताडतैलं, हेजलनट् (१३%), न्यूनवसायुक्तः कोको (७.४%), पायसकारकाः च सूत्रे एव तिष्ठन्ति । अनेकेषु अध्ययनेषु ताडतैलस्य उत्पादनस्य विनाशकारी पर्यावरणीयपरिणामाः दर्शिताः सन्ति । फ्रांसदेशस्य पारिस्थितिकसंक्रमणमन्त्रालयस्य अनुसारं १९९० तमे वर्षे २००८ तमे वर्षे च वैश्विकवनानां कटने २.३% भागः ताडतैलस्य भागः आसीत् । यदि अतिरिक्तं सेवनं क्रियते तर्हि तस्य उच्चसंतृप्तवसाम्लसामग्रीकारणात् "दुष्ट" कोलेस्टेरोल् अपि वर्धयितुं शक्नोति ।
तदतिरिक्तं न्यूटेल्-इत्यस्य शाकाहारी-संस्करणं "दुग्ध-प्रोटीन-एलर्जी-युक्तानां जनानां कृते उपयुक्तं नास्ति" यतः एतत् दुग्ध-संसाधित-कारखाने उत्पाद्यते
अन्यः परिवर्तनः मूल्यम् अस्ति। पारम्परिकं न्यूटेल् इत्यस्य मूल्यं फ्रांसीसीसुपरमार्केट् औचान् इत्यत्र ६.३२ यूरो, कैरेफोर् इत्यत्र ६.५९ यूरो, सुपर यू इत्यत्र ८.२८ यूरो च अस्ति । फेरेरो इत्यस्य अनुशंसानाम् अनुसारं शाकाहारी न्यूटेला इत्यस्य खुदरामूल्यं प्रतिकिलोग्रामं ११.४३ यूरो अस्ति, यत् पूर्वापेक्षया महत्तरम् अस्ति । "प्रयुक्ताः सामग्रीः शास्त्रीयसूत्रात् भिन्नाः सन्ति, मूल्यं च उत्पादनव्ययस्य उत्पादसामग्रीणां च उपरि निर्भरं भवति।"
पूर्वानुमानानाम् अनुसारं २०२५ तमे वर्षे शाकाहारी-शाकाहारी-आहारस्य विपण्यविक्रयः ४५३ मिलियन-यूरो-पर्यन्तं भविष्यति । २०२३ तमे वर्षे फ्रांसदेशस्य ५% जनाः शाकाहारी भविष्यन्ति ।
स्टाफ लेखक किउ ली
प्रतिवेदन/प्रतिक्रिया