समाचारं

ding dong, qingshuitang सामुदायिक विद्यालयस्य छात्राः स्वस्य प्रवेशसूचना प्राप्तुं आगच्छन्ति!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"अहं अनेकस्थानेषु वरिष्ठविश्वविद्यालयेषु अध्ययनं कृतवान्। अत्र समारोहस्य भावः अतीव प्रबलः अस्ति। प्रथमवारं मम प्रवेशसूचना प्राप्ता!" तया सह आनयिष्यति स्म।
९ सितम्बर् दिनाङ्कस्य प्रातःकाले चाङ्गशानगरस्य कैफूमण्डलस्य किङ्ग्शुइताङ्ग-वीथिकायां किङ्ग्शुइताङ्ग-हप्पी-सामुदायिकविद्यालयः उद्घाटितः, यत्र छात्राणां प्रथमसमूहस्य स्वागतं कृत्वा सर्वेभ्यः प्रवेशसूचनाः जारीकृताः।
किङ्ग्शुइताङ्ग स्ट्रीट पार्टी कार्यसमितेः उपसचिवः रोङ्ग जियापिङ्ग् इत्यनेन स्ट्रीट् पार्टी कार्यसमितेः पक्षतः किङ्ग्शुइताङ्ग हैप्पी सामुदायिकविद्यालयस्य उद्घाटने हार्दिकं अभिनन्दनं कृतम्, तथा च निवासिनः आध्यात्मिकस्य गुणवत्तायां सुधारं कर्तुं सामुदायिकशिक्षायाः महत्त्वपूर्णभूमिकायाः ​​विषये विस्तरेण उक्तम् तथा सांस्कृतिकजीवनं सामाजिकसौहार्दं स्थिरतां च प्रवर्तयति .
सः निवासिनः मित्राणि च शिक्षणस्य अवसरान् पोषयितुं प्रोत्साहितवान्, न केवलं शैक्षणिकरूपेण शिक्षणं कर्तुं सामुदायिकनिर्माणे च योगदानं दातुं, अपितु अत्र जीवनस्य आनन्दं प्राप्तुं, समानविचारधारिणः मित्राणि निर्मातुं, संयुक्तरूपेण च स्वस्थं, सकारात्मकं, ऊर्ध्वगामिनीं च शिक्षणवातावरणं निर्मातुं च
उद्घाटनसमारोहे किङ्ग्शुइटाङ्ग समुदायेन प्रत्येकस्य नूतनस्य छात्रस्य कृते "प्रवेशसूचना" सावधानीपूर्वकं सज्जीकृता एषा सूचना न केवलं छात्राणां प्रवेशसमारोहस्य भावः वर्धिता, अपितु तेषां भविष्यस्य अध्ययनजीवनस्य विषये चिन्तयितुं अपि प्रेरितवती अनन्त आकांक्षा। सुश्री लियू नामिका छात्रा उत्साहेन अवदत् यत् – “अस्माकं द्वारे एतादृशं सामुदायिकं विद्यालयं भवितुं वयं प्रतीक्षामहे, एतत् न केवलं अस्मान् शिक्षणस्य संचारस्य च मञ्चं प्रदाति, अपितु अस्माकं जीवनं अधिकं रङ्गिणं करोति समुदायस्य समर्थनार्थं।”
किङ्ग्शुइटाङ्ग सामुदायिकदलसमितेः प्रथमा उपसचिवः वाङ्ग यिलिन् इत्यनेन चाङ्गशा हैप्पी एल्डर्ली विश्वविद्यालयस्य दृढसमर्थनार्थं हृदयेन धन्यवादः प्रकटितः, पञ्जीकृतछात्राणां प्रथमसमूहस्य च हार्दिकं स्वागतं कृतम्। सा दर्शितवती यत् किङ्ग्शुइटाङ्ग-हैप्पी-सामुदायिक-विद्यालयस्य स्थापना न केवलं समुदाय-निवासिनां अवकाश-समय-जीवनं समृद्धं करोति, अपितु प्रतिवेशिनः मध्ये संचारं, अन्तरक्रियां च प्रवर्धयति, सामुदायिक-सङ्गतिं च वर्धयति |. सा प्रतिज्ञातवती यत् समुदायः सामुदायिकविद्यालयानाम् निर्माणे विकासे च पूर्णतया समर्थनं करिष्यति तथा च निवासिनः उत्तमाः अधिकसुविधाजनकाः च शिक्षणसेवाः प्रदास्यन्ति इति सा अपि आशास्ति यत् निवासिनः विविधसामुदायिकक्रियाकलापयोः सक्रियरूपेण भागं ग्रहीतुं शक्नुवन्ति तथा च सामुदायिकसंस्कृतेः समृद्धिं विकासं च संयुक्तरूपेण प्रवर्धयितुं शक्नुवन्ति।
qingshuitang community school इति विद्यालयः आधिकारिकतया प्रारब्धः अस्ति प्रथमे सत्रे, अत्र स्वरसंगीतं, लोकनृत्यं, चिकित्सीययोगः, मोबाईल-फोटोग्राफी, लघु-वीडियो-निर्माणं, ताई-ची, इलेक्ट्रॉनिक-कीबोर्ड् इत्यादीनि पाठ्यक्रमाः सन्ति ) पञ्जीकरणं कर्तुं !
प्रतिवेदन/प्रतिक्रिया