समाचारं

शार्प् आधिकारिकतया कार उत्पादनस्य घोषणां करोति|qishi broadcast

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्वतः प्रथम शि जुनफेंग

"एलसीडी इत्यस्य पिता" शार्प् इत्यनेन "सङ्केते" ध्यानं आकर्षयितुं चयनं कृतम् यदा एप्पल् इत्यनेन "इट्स् ग्लोटाइम्" इति विमोचनं कृतम्, आधिकारिकतया च नूतनशक्तिविद्युत्वाहनविपण्ये प्रवेशस्य घोषणा कृता

ऑटो-फर्स्ट् इत्यनेन प्राप्तसूचनानुसारं शार्प् इत्यस्य योजना अस्ति यत् सः विभिन्नानां नवीन ऊर्जाविद्युत्वाहनानां विकासाय होन् है ईवी मञ्चस्य उपयोगं करिष्यति, तथा च 17 सितम्बर् दिनाङ्के आयोजिते प्रौद्योगिकीप्रदर्शने ldk+ इति अवधारणा विद्युत्वाहनस्य अनावरणं करिष्यति।

अस्मिन् वर्षे मार्चमासे एप्पल् इत्यनेन अचानकं घोषितं यत् सः स्वस्य उच्चस्तरीयं स्वचालनकारप्रकल्पं एप्पल् कार (पूर्वं "टाइटन्" परियोजना इति अपि ज्ञायते) परित्यक्ष्यति, यत् मूलतः २०२५ तमे वर्षे विमोचनस्य योजना आसीत् ।दशवर्षेभ्यः परं परिश्रमः दशकोटिनिवेशः च अभवत्, तस्य अचानकं समाप्तिः अभवत् . यद्यपि बहिः जगतः भिन्नाः मताः सन्ति तथापि एप्पल् इत्यनेन संशयानां चिन्तानां च सम्मुखे मौनं भवितुं चितम्, किमपि व्याख्यानं प्रतिक्रियां वा अङ्गीकृत्य नवीन ऊर्जाविद्युत्वाहनपट्टिकातः वैश्विकप्रौद्योगिकीदिग्गजानां निवृत्तेः आधारेण कारनिर्माणस्य कठिनताः जोखिमाः च स्पष्टाः सन्ति।

परन्तु "एलसीडी इत्यस्य पिता" शार्प् इत्यनेन एप्पल् इत्यस्य पत्रकारसम्मेलनस्य समीपे विद्युत्वाहनक्षेत्रे प्रवेशस्य घोषणा कृता, यत् वस्तुतः रोचकम् अस्ति । २०१६ तमे वर्षे एव फॉक्सकॉन् इत्यनेन शार्प् इत्यस्य ६६% भागाः अधिग्रहीताः, शार्प् इत्यस्य मूलकम्पनी होन् है प्रिसिजन इण्डस्ट्री च फॉक्सकॉन् इत्यस्य मुख्यसंस्था, मूलकम्पनी च अस्ति । अतः शार्प् इत्यस्य विद्युत्वाहनेषु प्रवेशः फॉक्सकॉन् इत्यस्य अभिप्रायः कारनिर्माणम् अस्ति, तथा च होन् है इत्यस्य ईवी मञ्चस्य उपयोगः तार्किकः अस्ति । प्रारम्भिकेषु वर्षेषु फॉक्सकॉन् इत्यनेन टेन्सेन्ट् इत्यादिभिः कम्पनीभिः सह सहकार्यं कृत्वा झेङ्गझौ-नगरे विद्युत्वाहनपरियोजनायाः मुख्यालयः अपि निर्मितः, परन्तु पश्चात् तेषां सामूहिकरूपेण उत्पादनं न कृतम्

यदि एप्पल् वस्तूनि गडबडयति तर्हि शार्प् तत् सम्यक् प्राप्तुं शक्नोति वा? इदं दृश्यते यत् फॉक्सकोन् सुसज्जः अस्ति।

अस्मिन् क्षणे सर्वाधिकं लोकप्रियं विद्युत्कारं xiaomi su7 अस्ति तथापि अद्यापि अफवाः सन्ति यत् "भवतः su7 क्रीणाति चेत् 60,000 युआन् अधिकं हानिः भविष्यति is neither right nor rong." xiaomi motors ranked second त्रैमासिकवित्तीयप्रतिवेदने उत्तमं प्रदर्शनं कृतम्। स्मार्टकार इत्यादिषु नवीनव्यापारेषु १.८ अर्बं हानिः अभवत्। अद्यापि तस्य परिमाणं भङ्गं कर्तुं पूर्वं निश्चितपर्यन्तं वर्धयितुं आवश्यकता वर्तते। एतत् "पोकर-मेजं प्राप्तुं" मूल्यम् अस्ति ।

शार्प् इत्यनेन अवश्यमेव तस्य तौलनं कृतम् अस्ति यत् "मेजस्य समीपं आनयितुं" foxconn इत्यस्य दृढनिश्चयस्य xiaomi su7 इत्यस्य प्रक्षेपणेन सह किमपि सम्बन्धः अस्ति, तथा च foxconn इत्यस्य औद्योगिकशृङ्खलायां xiaomi इत्यस्मात् अपि उत्तमम् अस्ति कारनिर्माणे सफलतायाः अधिका सम्भावना। प्रोटोटाइप् कारनिर्माणे फॉक्सकॉन् इत्यस्य अनुभवेन सह मिलित्वा शार्प् इत्यस्य सफलतायाः दरः कतिपयैः प्रतिशतैः वर्धितः अस्ति ।

शार्प् कारनिर्माणस्य विषये स्वस्य उत्तमं प्रदर्शनप्रौद्योगिकीं न त्यक्ष्यति। शार्प् इत्यस्य वरिष्ठकार्यकारीनिदेशकः मोटोटाका तनेया अवदत् यत्, "विद्युत्वाहनानि कक्षरूपेण दृश्यन्ते, तथा च 'एलडीके+' इत्यस्य डिजाइनं तदा अपि मूल्यं निर्मातुं कृतम् अस्ति यदा वाहनं न प्रचलति . कथ्यते यत् 17 सितम्बर् दिनाङ्के "tech-day" इति प्रौद्योगिकीप्रदर्शने शार्प् एतत् अवधारणा विद्युत्कारं प्रदर्शयिष्यति इति कारः कृत्रिमबुद्धिः संयोजयति इति aiot प्रौद्योगिक्याः उपयोगं करिष्यति तथा च ldk+ सौरकोशिकैः ऊर्जाभिः च सुसज्जितः भविष्यति भण्डारणं, तस्य ai च स्वामिनः गृहविद्युतस्य उपयोगं प्रबन्धयितुं शक्नोति । कारस्य पृष्ठभागे विशालः एलसीडी-पर्दे स्थापितः भविष्यति, यत् वाहनस्य उपयोगः नाट्यगृहरूपेण कर्तुं शक्यते।

वाष्पगतिदृश्यम् : १.नवीन ऊर्जाविद्युत्वाहनानि पूर्वमेव अतीव लोकप्रियाः सन्ति, परन्तु अद्यापि स्थानं वर्तते । यस्मिन् काले बीबीए इत्यस्य परिवर्तनं मन्दं भवति तथा च आन्तरिकदहनइञ्जिनस्य अनुसन्धानं विकासं च पुनः आरभ्यते, तस्मिन् काले फॉक्सकॉन् अद्यापि नूतनशक्तिशुद्धविद्युत्वाहनपट्टिकां लक्ष्यं करोति इति द्रष्टुं शक्यते यत् फॉक्सकॉन् अद्यापि स्वस्य अनुकूलितआपूर्तिशृङ्खलायाः आधारेण स्वस्य लाभसंभावनायाः विषये आशावादी अस्ति तथा आद्यवाहननिर्माणे अनुभवः। (केचन चित्राणि अन्तर्जालतः आगच्छन्ति)