समाचारं

गुआङ्गकी होण्डा-विक्रये ८ मासान् यावत् लगातारं न्यूनता? क्षयस्य निवारणं, उदयं च दूरं न स्यात्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

किं भ्रान्तिकं यत् अगस्तमासे पुनः गुआङ्गकी होण्डा इत्यस्य विक्रयः न्यूनः अभवत् । जीएसी समूहेन प्रकाशितस्य आधिकारिकदत्तांशस्य अनुसारं जनवरी २०२४ तः अगस्त २०२४ पर्यन्तं जीएसी होण्डा इत्यस्य मासिकविक्रयः वर्षे वर्षे अष्टमासान् यावत् क्रमशः न्यूनः अभवत्

जीएसी होण्डा

जीएसी समूहस्य नवीनतमाः आधिकारिकाः आँकडा: दर्शयन्ति यत् २०२४ तमस्य वर्षस्य अगस्तमासे जीएसी होण्डा इत्यस्य मासिकविक्रयः ३२,८३९ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः २२.६८% न्यूनः अभवत् ।

तुलनायै २०२३ तमस्य वर्षस्य अगस्तमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः ४२,४६९ यूनिट् आसीत् । स्पष्टतया २०२४ तमस्य वर्षस्य अगस्तमासे गुआङ्गकी-होण्डा-कम्पन्योः एकस्मिन् मासे ३०,००० तः अधिकानि यूनिट्-विक्रयणं गतवर्षस्य समानकालस्य अद्यापि बहु पृष्ठतः आसीत् ।

वस्तुतः २०२४ तमे वर्षे प्रवेशानन्तरं जनवरीतः अगस्तमासपर्यन्तं विक्रयपरिणामानां आधारेण गुआङ्गकी होण्डा इत्यस्य एकमासस्य विक्रयः वर्षे वर्षे न्यूनतां दर्शयति स्म

जीएसी समूहस्य आधिकारिकदत्तांशैः ज्ञायते यत् २०२४ तमस्य वर्षस्य जनवरीमासे जीएसी होण्डा इत्यस्य मासिकविक्रयः ३५,२८२ यूनिट् आसीत्, यत् वर्षे वर्षे ७.५% न्यूनता अभवत् ।

अगस्तमासस्य उत्पादनविक्रयप्रतिवेदनम्

२०२४ तमे वर्षे फेब्रुवरीमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः २९,१०७ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने विक्रयः २९.३९% न्यूनः अभवत्, प्रायः ३०% ।

२०२४ तमे वर्षे मार्चमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः ५२,५८७ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने गुआङ्गकी-होण्डा-कम्पन्योः एकमासस्य विक्रयः २४.९९% न्यूनः अभवत्, तस्य न्यूनता च संकुचिता ।

२०२४ तमस्य वर्षस्य एप्रिलमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः २४,६७३ यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने गुआङ्गकी होण्डा इत्यस्य एकमासस्य विक्रयः २.९३% न्यूनः अभवत्, तथा च न्यूनता महतीं संकुचिता अभवत् ।

२०२४ तमे वर्षे मेमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः ३१,९३१ यूनिट् आसीत् । २०२३ तमे वर्षे समानकालस्य तुलने विक्रयः ४१.३१% न्यूनः अभवत्, यत् बृहत्तरं न्यूनता अभवत् ।

जीएसी होण्डा

२०२४ तमस्य वर्षस्य जूनमासे जीएसी होण्डा इत्यस्य मासिकविक्रयः ३४,३५० यूनिट् आसीत् । २०२३ तमे वर्षे समानकालस्य तुलने ४३.३४% न्यूनता अभवत् ।

२०२४ तमे वर्षे जुलैमासे गुआङ्गकी होण्डा इत्यस्य मासिकविक्रयः ३३,२७० यूनिट् आसीत् । गतवर्षस्य समानकालस्य तुलने एकस्मिन् मासे विक्रयमात्रायां २०.८% न्यूनता अभवत्, न्यूनता च संकुचिता ।

जनवरीतः अगस्तपर्यन्तं विक्रयस्य निरन्तरं न्यूनतायाः कारणात् २०२४ जनवरीतः अगस्तपर्यन्तं गुआङ्गकी होण्डा इत्यस्य सञ्चितविक्रयः २६.८१% न्यूनः अभवत् ।

जीएसी होण्डा

किञ्चित्पर्यन्तं एतेन ज्ञायते यत् २०२४ जनवरी-अगस्त-मासयोः प्रवेशानन्तरं गुआङ्गकी-होण्डा-कम्पनी निश्चितं विपण्यदबावं सहितवान् अस्ति ।

परन्तु अद्यतनस्य चीनीयवाहनविपण्ये "तीव्रप्रतिस्पर्धा" मुख्यधारायां प्रवृत्तिः अभवत् यत् कोऽपि कारकम्पनी प्रतियोगितायाः मध्ये जीवितुं शक्नोति?

अतः, गुआङ्गकी होण्डा इत्यस्य एकमासस्य विक्रयः वर्षे वर्षे अष्टमासान् यावत् न्यूनः अभवत्, किं एतत् घरेलु-वाहन-बाजारे तस्य क्षीण-स्थितिं प्रतिबिम्बयति?

जीएसी होण्डा

चेयु वर्ल्ड इत्यस्य मतं यत् वर्तमानस्य मार्केट् विक्रयप्रदर्शनस्य आधारेण एतत् निष्कर्षं कर्तुं न शक्यते यत् गुआङ्गकी होण्डा इत्यस्य घरेलुवाहनबाजारे क्षयः भवति।

तद्विपरीतम् अहं मन्ये यत् गुआङ्गकी होण्डा इत्यस्य विक्रयः दूरं न भवेत्। अन्येषु शब्देषु, gac honda कृते वर्धमानः विक्रयः कोणे एव भवितुम् अर्हति ।

प्रथमं, गुआङ्गकी होण्डा इत्यस्य विक्रयः वर्षे वर्षे अष्टमासान् यावत् न्यूनः अभवत् एषा एकान्तिकघटना न, अपितु वर्तमानघरेलुवाहनविपण्ये अनेकेषां कारकम्पनीनां सूक्ष्मविश्वः अस्ति।

अधुना घरेलु-वाहन-विपण्ये स्पर्धा प्रचण्डा अस्ति, ये बहवः मुख्यधारा-संयुक्त-उद्यम-वाहन-कम्पनयः एकदा उत्तमं प्रदर्शनं कृतवन्तः, ते महता प्रतिस्पर्धात्मके दबावे सन्ति, तेषां विक्रयः च अधोगति-प्रवृत्तिं दर्शयति

जीएसी होण्डा

घरेलुवाहनविपण्ये केषाञ्चन मुख्यधारायां संयुक्तोद्यमकारानाम् मासिकविक्रयमात्रा २०,००० यूनिट् इत्यस्मात् अपि न्यूना भवति । तथाकथितं "एकदृष्टिः समग्रं तेन्दूकं प्रकाशयति", यत् दर्शयति यत् वर्तमानस्य घरेलुवाहनविपण्यसंरचनायाः तीव्रपरिवर्तनं भवति

अतः अस्मात् दृष्ट्या गुआङ्गकी होण्डा इत्यस्य विक्रयस्य वर्तमानक्षयः कारकम्पनीनां दोषः नास्ति, अपितु समग्रकारविपण्यवातावरणेन प्रभावितः अस्ति

अपि च, विक्रयमात्रायाः दृष्ट्या यद्यपि जनवरीतः अगस्तमासपर्यन्तं gac honda इत्यस्य विक्रयप्रदर्शनं गतवर्षस्य समानकालस्य इव उत्तमं नासीत् तथापि मुख्यधारायां संयुक्त उद्यमकारकम्पनीषु अद्यापि अग्रणी अस्ति

द्वितीयं, यथा यथा विद्युत्करणस्य गुप्तचरस्य च परिनियोजनं तीव्रं करोति तथा तथा ग्वाङ्गकी होण्डा सामरिकसमायोजनं कुर्वती अस्ति तथा च तस्य विकासस्य उत्तमसंभावनाः भवितुम् अर्हन्ति।

जीएसी होण्डा

पूर्वं होण्डा-कम्पनी घरेलु-वाहन-विपण्ये द्वौ कारखानौ बन्दं करोति इति प्रकाशितम् आसीत् । तेषु गुआङ्गकी होण्डा इत्यस्य उत्पादनपङ्क्तिः सम्बद्धा अस्ति ।

अस्मिन् विषये गुआङ्गकी होण्डा इत्यनेन उक्तं यत् ५०,००० यूनिट् इत्यस्य वार्षिकोत्पादनक्षमतायुक्ता चतुर्थी उत्पादनपङ्क्तिः २०२४ तमस्य वर्षस्य अक्टोबर्-मासे समाप्तः भविष्यति, निर्माणाधीना नूतना ऊर्जा-उत्पादन-रेखा च नवम्बर २०२४ तमे वर्षे उत्पादनार्थं स्थापिता भविष्यति

स्पष्टतया वर्तमानस्य घरेलुविपण्यसंरचनायाः सामना कर्तुं विद्युत्करणस्य उत्तमप्रवर्धने च एतादृशी आव्हानं महतीं भूमिकां निर्वहति।

जीएसी होण्डा

तस्मिन् एव काले गुआङ्गकी होण्डा इत्यनेन अपि उक्तं यत् तया नूतना निगमरूपान्तरणरणनीतिकयोजना प्रकाशिता अस्ति तथा च गुणवत्तायां दक्षतायां च सुधारं कृत्वा कम्पनीयाः प्रतिस्पर्धां सुदृढां करिष्यति।

मम विश्वासः अस्ति यत् यद्यपि घरेलु-वाहन-बाजारे गुआङ्गकी-होण्डा-संस्थायाः वर्तमान-विक्रयः अष्ट-मासान् यावत् क्रमशः न्यूनीकृतः अस्ति तथापि एषः केवलं "कष्टप्रदः अवधिः" अस्ति यस्य अनुभवः "परिवर्तन-काले" निश्चितरूपेण भविष्यति

घरेलुवाहनविपण्ये बहवः कारकम्पनयः एतत् अनुभवन्ति । तथापि समायोजनं सम्पन्नं कृत्वा मम विश्वासः अस्ति यत् गुआङ्गकी होण्डा घरेलुवाहनविपण्ये नूतना सफलतां सृजति। सम्भवतः, यस्मिन् दिने गुआङ्गकी होण्डा इत्यस्य विक्रयः पतनं वर्धनं च स्थगयिष्यति, सः दिवसः खलु दूरं नास्ति।

जीएसी होण्डा

अत्र वयम् आशास्महे यत् "परिवर्तनस्य कष्टप्रदः कालः" गतः gac honda, घरेलु-वाहन-विपण्ये उत्तम-विकास-संभावनाः प्राप्स्यति |. अन्ते अस्मिन् लेखे सम्बद्धाः विक्रयदत्तांशः gac समूहेन विमोचितस्य मासिकस्य उत्पादनस्य विक्रयस्य च प्रतिवेदनस्य कृते आगच्छति तथा च केवलं सन्दर्भार्थम् अस्ति।