समाचारं

कारागारेषु अतिसङ्ख्या अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षकजालम् चेन् सिजिया] ९ सितम्बर् दिनाङ्के ब्रिटिश-"गार्डियन"-रिपोर्ट्-अनुसारं इङ्ग्लैण्ड्-वेल्स-देशयोः कारागारेषु अतिसङ्ख्यायाः कारणात् कारागारस्य अतिसङ्ख्यायाः समस्यायाः निवारणाय ब्रिटिश-सर्वकारः प्रायः १७०० कैदिनां शीघ्रमेव मुक्तुं सज्जः अस्ति प्रधानमन्त्रिकार्यालयेन चेतावनी दत्ता यत् यदि अपराधिनः ताडयितुं पर्याप्तं स्थानं नास्ति तर्हि यूके-देशे "अनियंत्रित-अपराधस्य" सामना कर्तुं शक्यते।

परन्तु एषा वार्ता बहवः पीडिताः तेषां परिवाराः च क्रुद्धाः अभवन्, ये ब्रिटिशसर्वकारेण पीडितानां "द्रोहं" कृतवान् इति आरोपं कृतवन्तः । स्रोतः इदमपि प्रकाशितवान् यत् "महत्त्वपूर्णसङ्ख्या" पीडितानां चेतावनी न दत्ता, अपराधिनः पूर्वमेव मुक्तः इति च अज्ञाताः आसन् । ब्रिटिशदानसंस्थाः आशङ्कयन्ति यत् एतेन "गम्भीरपरिणामाः" भवितुम् अर्हन्ति ।

इङ्ग्लैण्ड्-वेल्स-देशयोः कारागारेषु १० तमे स्थानीयसमयात् आरभ्य कैदिनः मुक्ताः भविष्यन्ति । जुलैमासे यूके-न्यायमन्त्रालयेन घोषितानां योजनानां अन्तर्गतं अधिकांशः कैदिनः ४०% दण्डं स्वीकृत्य शीघ्रं मुक्तिं प्राप्तुं योग्याः भविष्यन्ति, परन्तु येषां दण्डः चतुर्वर्षं वा अधिकं वा गम्भीरहिंसक-यौन-अपराधेषु, तथैव घरेलुहिंसायाः च कृते भवति तथा तत्सम्बद्धाः अपराधाः, शीघ्रं मुक्तिं प्राप्तुं योग्याः भविष्यन्ति येषां अपराधिनः कारागारे सन्ति।

परन्तु गार्जियनपत्रिकायाः ​​कथनमस्ति यत् ब्रिटिशन्यायमन्त्रालयस्य अधिकारिणः गतसप्ताहे स्वीकृतवन्तः यत् शीघ्रमुक्तियोजनया वस्तुतः गम्भीरहिंसकअपराधेषु सम्बद्धाः केचन कैदिनः आच्छादिताः भविष्यन्ति। अधिकारिणः अवदन् यत् यदि ते पूर्वमेव अपराधदण्डं व्यतीतवन्तः सन्ति तथा च सम्प्रति न्यूनाधिक-अपराधस्य कृते क्रमशः दण्डं यापयन्ति तर्हि कैदिनः शीघ्रं मुक्तिं प्राप्तुं योग्याः अपि भवितुम् अर्हन्ति।

इङ्ग्लैण्ड्-वेल्स-देशयोः कारागारेषु १० तमे स्थानीयसमये १७०० कैदिनः मुक्ताः भविष्यन्ति, सितम्बर-अक्टोबर्-मासस्य आरम्भे कुलम् ५५०० जनाः कारागारात् मुक्ताः भविष्यन्ति इति अपेक्षा अस्ति

ब्रिटिशन्यायमन्त्रालयस्य प्रवक्ता पूर्वं उक्तवान् यत् - "नवसर्वकारेण उत्तराधिकाररूपेण प्राप्ता न्यायव्यवस्था संकटग्रस्ता अस्ति तथा च कारागारव्यवस्था पतनस्य मार्गे अस्ति। संकटस्य निवारणार्थं न्यायमन्त्रालयं बाध्यं कृतम् अस्ति शीघ्रमुक्तियोजनां प्रवर्तयितुं अन्यथा आपराधिकन्यायव्यवस्था अभिभूता भविष्यति तथा च अपराधिनः कारागारं स्थापयितुं जनरक्षणं च कर्तुं असमर्थाः भविष्यामः” इति।

ब्रिटिशप्रधानमन्त्रीकार्यालयस्य प्रवक्ता ९ दिनाङ्के अवदत् यत् ब्रिटिशप्रधानमन्त्री स्टारमरः पूर्वं दर्शितवान् यत् कोऽपि सर्वकारः अपर्याप्तकारागारस्थानस्य परिस्थितौ फसितुं न अर्हति "अत एव वयं तत्क्षणमेव एतत् निर्णयं कृतवन्तः। यदि न , तत्र।" कारागारेषु पर्याप्तं स्थानं न भविष्यति तथा च अस्माकं एतादृशी स्थितिः भविष्यति यत्र अपराधः निवारयितुं न शक्यते तथा च पुलिस अपराधिनः गृहीतुं न शक्नोति।”

ब्रिटिश-गृहकार्यालयस्य पुलिस-अग्निशामक-अपराध-निवारण-राज्यमन्त्री डायना जॉन्सन्-इत्यनेन ९ दिनाङ्के ब्रिटिश-माध्यमेषु उक्तं यत् न्यायिकविभागः शीघ्रं मुक्ताः भवन्ति जनानां पर्यवेक्षणं सुदृढं कर्तुं योजनां निर्मातुं परिश्रमं कुर्वन् अस्ति यदि ते अन्यं अपराधं कुर्वन्ति तर्हि ते कारागारं प्रेषिताः भविष्यन्ति।" पुनः कारागारं प्रति। श्वः सर्वं सुचारुरूपेण गन्तुं वयं उपायानां श्रृङ्खलां कृतवन्तः।"

परन्तु एषा वार्ता बहवः पीडिताः तेषां परिवाराः च क्रुद्धाः, ये शीघ्रं विमोचनयोजनां ब्रिटिशसर्वकारेण "द्रोहः" इति दृष्टवन्तः ।

ब्रिटिशनिवासी डोरीन् सोल्सबी इत्यस्याः पुत्री जोआन् ट्यूलिप् इत्यस्याः हत्या १९९७ तमे वर्षे कृता, ६० वारं छूरेण हता च । हत्याराः स्टीवेन् लिङ्ग् इत्यस्य हत्यानां कारणेन आजीवनकारावासस्य दण्डः दत्तः, यस्य दोषी सः न निर्णीतः, यद्यपि सः अपि बलात्कारं कृतवान् इति स्वीकृतवान् ।

"द गार्जियन" इत्यनेन उक्तं यत् अस्मिन् वर्षे जुलैमासे ब्रिटिश-पैरोल्-मण्डलेन अनुशंसितं यत् लिन्-महोदयः कारागारात् पूर्वमेव मुक्तः भवेत्, एतस्याः शर्तया यत् सः यत्किमपि सम्बन्धं विकसितुं शक्नोति तस्य विषये अधिकारिभ्यः सूचनां दातव्यः, निगरानीयता-कर्फ्यू-इत्येतत् स्वीकृत्य दूरं तिष्ठतु इति पीडितायाः परिवारः । पैरोल् बोर्डेन निष्कर्षः कृतः यत् "जनस्य रक्षणार्थं कारावासस्य आवश्यकता नास्ति" इति ।

थोरेस्बी अस्मिन् निर्णये अत्यन्तं असन्तुष्टः अभवत्, सः एकस्मिन् वक्तव्ये अवदत् यत् "अयं पुरुषः मम कन्यायाः विरुद्धं घोरं अपराधं कृतवान्, कारागारात् मुक्तः भवितुं न्यूनजोखिमः सुरक्षितः च इति गण्यते इति आक्रोशजनकम् । "एतत् न केवलं जोआन्-परिवारस्य प्रति विश्वासघातः अस्ति , परन्तु समानस्थितौ अन्येषां पीडितानां परिवारेभ्यः।" सा यूके-न्यायमन्त्रालयं न्यायव्यवस्थायां जनविश्वासस्य क्षतिं न कर्तुं पैरोल्-मण्डलस्य अनुशंसां अङ्गीकृत्य आह्वानं कृतवती

ब्रिटिशसर्वकारस्य सूत्रैः अपि ज्ञातं यत् अपराधिनः कारागारात् पूर्वमेव मुक्ताः भविष्यन्ति इति "महत्त्वपूर्णसङ्ख्या" पीडितानां चेतावनी न दत्ता । यूके-देशस्य एकेन दानसंस्थायाः चेतावनी दत्ता यत् एतस्य "गम्भीरपरिणामाः" भवितुम् अर्हन्ति तथा च "जीविताः जनाः अपि न जानन्ति यत् अपराधी कदा कारागारात् मुक्तः भविष्यति यतोहि अपर्याप्ताः पीडितसम्पर्कयोजनाः केवलं तदा एव प्रवर्तन्ते यदा अपराधिनः गम्भीरतायाः कारणात् १२ मासाभ्यः अधिकं कारावासस्य दण्डः दत्तः भवति of the matter" अपराधः हिंसकः अपराधः वा।”

पश्चिम-यूरोपीय-देशेषु ब्रिटेन-देशे सर्वाधिकं कारावासस्य दरः अस्ति । गार्जियनपत्रेण दर्शितं यत् स्थानीयसमये ६ सितम्बर् दिनाङ्कपर्यन्तं इङ्ग्लैण्ड्-वेल्स-देशयोः कारागारेषु स्थापितानां कैदिनां कुलसंख्या ८८,५२१ अभवत्, यत् अधिकतमं कैदिनां संख्यायाः समीपं गच्छति ब्रिटिश-लेबर-पक्षः पूर्वं एतस्याः समस्यायाः दोषं कन्जर्वटिव-सर्वकारेण त्यक्तस्य "गडबडस्य" कारणं दत्तवान्, कार्यभारं स्वीकृत्य १४,००० नूतनानि कारागार-कोष्ठकानि निर्मातुम् प्रतिज्ञां च अकरोत्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।