समाचारं

इटलीदेशस्य पूर्वप्रधानमन्त्री द्राघिः एकं प्रतिवेदनं लिखितवान् यत् चीनेन अमेरिकादेशेन सह प्रतिस्पर्धां सुनिश्चित्य यूरोपीयसङ्घस्य प्रतिवर्षं ८०० अरब यूरो निवेशस्य आवश्यकता वर्तते।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[text/observer.com xiong chaoran] इटलीदेशस्य पूर्वप्रधानमन्त्री मारिओ द्राघी "सुपर मारियो" इति नाम्ना प्रसिद्धः अभवत् यतः सः २०११ तमे वर्षे यूरोपीयकेन्द्रीयबैङ्कस्य अध्यक्षः आसीत् तदा यूरोक्षेत्रस्य ऋणसंकटस्य समाधानं कृतवान् एकवर्षपूर्वं यूरोपीय-आयोगेन तस्मै एकं प्रतिवेदनं लिखितुं पृष्टं यत् यूरोपीयसङ्घः वर्धमानवैश्विकघर्षणानां मध्ये स्वस्य हरित-अङ्कीय-अर्थव्यवस्थायाः प्रतिस्पर्धां कथं निर्वाहयितव्यम् इति। एकवर्षेण अनन्तरं “यूरोपीयस्पर्धायाः भविष्यम्” इति शीर्षकं प्रतिवेदनं अन्ततः प्रकाशितम् ।

रायटर्स् तथा हाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्येतयोः ९ सितम्बर् दिनाङ्के स्थानीयसमये प्राप्तानां समाचारानाम् अनुसारं प्रायः ४०० पृष्ठीयं दस्तावेजं "ड्रड्ज् रिपोर्ट्" इति अपि ज्ञायते इति सूचितं यत् यदि यूरोपीयसङ्घः चीनस्य संयुक्तराष्ट्रस्य च तालमेलं स्थापयितुम् इच्छति आर्थिकदृष्ट्या राज्यानि, अधिकसमन्विता औद्योगिकनीतयः, द्रुततरनिर्णयः, बृहत्तरपरिमाणेन निवेशः च भवितुमर्हति। परन्तु "वर्तमानस्थितिः खलु चिन्ताजनकः" इति अपि सः स्वीकृतवान् ।

द्राघी इत्यनेन प्रतिवेदने उक्तं यत् चीन-अमेरिका-देशयोः सह स्पर्धां सुनिश्चित्य यूरोपीयसङ्घस्य प्रतिवर्षं ७५० तः ८०० अरब यूरो (प्रायः ५.८ खरबतः ६.२ खरब युआन्) निवेशस्य आवश्यकता वर्तते, यत् सकलराष्ट्रीयउत्पादस्य ५% यावत् भवति, which is even much higher than द्वितीयविश्वयुद्धस्य अनन्तरं यूरोपस्य पुनर्निर्माणस्य मार्शलयोजना यूरोपीयसङ्घस्य सकलराष्ट्रीयउत्पादस्य १% तः २% पर्यन्तं भागं गृहीतवती । तथा च यूरोपीयसङ्घः बहुषु मोर्चेषु कार्यं कर्तुं अर्हति। "यथा 'कुरु' अथवा शनैः शनैः वेदनां स्वीकुर्वन्तु इति चेतवति यत् यदि यूरोपः चीन-अमेरिका-देशयोः सह नवीनता-अन्तरं बन्दं कर्तुम् इच्छति, विशेषतः उच्च-प्रौद्योगिकी-क्षेत्रे।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् पत्रिकायां द्राघी इत्यस्य वर्णनं यूरोपीय-अर्थव्यवस्थायाः कृते "अत्यन्तं सम्माननीयम्" इति कृतम् अस्ति यत् सः एकवर्षपूर्वं यूरोपीयसङ्घस्य तस्य विषये प्रतिवेदनं लिखितुं अनुरोधं स्वीकृतवान् यत् "यूरोपीय-अर्थव्यवस्थां विस्मृति-तः रक्षितुं" ।

प्रतिवेदने दर्शितं यत् दलदलात् उत्पादकताम् आकर्षयितुं यूरोपीयसङ्घः ८०० अरब यूरोपर्यन्तं निवेशेषु व्यययिष्यति, यत्र विशालाः संयुक्तनिधिः, तथैव अनुदानं, सामरिकसंरक्षणवादीव्यापारपरिपाटाः च सन्ति, येषां प्राप्तौ केचन यूरोपीयसङ्घस्य सदस्यराज्याः असमर्थाः सन्ति .

“यदि यूरोपः अधिकं उत्पादकः न भवति तर्हि वयं युगपत् नूतनप्रौद्योगिकीषु अग्रणीः, जलवायुदायित्वस्य दीपः, विश्वमञ्चे स्वतन्त्रः खिलाडी च भवितुम् न शक्नुमः | सामाजिकप्रतिरूपं अस्माकं महत्त्वाकांक्षाणां लक्ष्याणां च केषाञ्चन, यदि न सर्वेषां, स्केल-बैक् कर्तव्यं भविष्यति" इति प्रतिवेदने पठ्यते।

द्राघी इत्यनेन प्रस्तावः कृतः यत् यदि यूरोपीयसङ्घः स्वस्य मूल्याङ्कनस्य अनुरूपं स्वस्य अङ्कीकरणस्य, डिकार्बनीकरणस्य लक्ष्यस्य पूर्तये, रक्षाक्षमतासु सुधारं च कर्तुम् इच्छति तर्हि "१९६० तमे १९७० तमे दशके अन्तस्य स्तरं प्राप्तुं" समग्रस्य सकलराष्ट्रीयउत्पादस्य प्रायः ५% यावत् निवेशं वर्धयितुं आवश्यकता भविष्यति स्तर"। "एतत् अभूतपूर्वम् अस्ति तथा च १९४८ तमे वर्षे १९५१ तमे वर्षे च मार्शलयोजनया प्रदत्तस्य अतिरिक्तनिवेशस्य तुलनां करोति यत् सकलराष्ट्रीयउत्पादस्य प्रायः १% तः २% पर्यन्तं भवति।"

प्रतिवेदने दावितं यत् चीनेन यूरोपीयकम्पनयः "द्विगुणं निपीडयन्ति" एकतः चीनेन प्रदत्ता आर्थिकमागधा दुर्बलतरं दुर्बलं भवति, अपरतः चीनीयकम्पनीभिः आनयमाणः प्रतिस्पर्धात्मकदबावः अधिकाधिकं भवति . तदतिरिक्तं यूरोपीयसङ्घः महत्त्वपूर्णखनिजानां कृते चीनदेशे अवलम्बते, यदा तु चीनदेशः तथाकथितस्य "औद्योगिकातिरिक्तक्षमता" अवशोषयितुं यूरोपीयसङ्घस्य उपरि अवलम्बते ।

तस्मिन् दिने पत्रकारसम्मेलने द्राघिः स्वच्छप्रौद्योगिकी-उद्योगे चीनदेशात् यूरोपीयसङ्घस्य सम्मुखीभवति स्पर्धायाः विषये अपि उक्तवान् सः दावान् अकरोत् यत् “अवश्यं चीनदेशः यूरोपीयसङ्घस्य जलवायुलक्ष्याणि प्राप्तुं सस्तीतमं मार्गं प्रदातुं शक्नोति, परन्तु चीन इट् इत्यनेन समर्थिता स्पर्धा अस्माकं उत्पादकसफाई-उद्योगस्य विकासाय खतरान् जनयति” इति ।

यदा पृष्टं यत् प्रतिवेदनस्य अर्थः अस्ति यत् यूरोपः चीनदेशस्य विषये कठोरतरः भवेत् इति तदा द्राघिः अवदत् - यूरोपदेशः चतुरः भवितुम् आवश्यकः। "व्यापारनीतिः व्यावहारिकी भवितुमर्हति... भवान् मां पृच्छति, किं मृदुः कठिनः वा?" ."

द्राघी इत्यस्य मतं यत् तथाकथितस्य "व्यावहारिकतायाः" उदाहरणं अस्ति यत् यूरोपीयसङ्घः चीनदेशात् आयातितानां सौरपटलानां उपरि शुल्कं आरोपयितुं परिहर्तव्यः, यत्र यूरोपीय-उद्योगानाम् स्पर्धायाः सम्भावना नास्ति स्वस्य प्रतिवेदने सः अस्मिन् परिस्थितौ उपभोक्तृभ्यः अतिरिक्तव्ययः "मृतभारः" इति वर्णितवान् । परन्तु केषुचित् सन्दर्भेषु यूरोपदेशः शुल्कस्य उपयोगाय मुक्तः भवेत् इति अपि प्रतिवेदने उक्तं यत् "यूरोपीय-उद्योगस्य हानिकारकं विकृतप्रोत्साहनं न सृजति" इति

"ऊर्जा रूसदेशे आश्रिता अस्ति, (आर्थिक) वृद्धिः व्यापारश्च चीनदेशे निर्भरः अस्ति, रक्षा च अमेरिकादेशे निर्भरः अस्ति। एते त्रयः क्षेत्राणि अधुना अराजकतायां सन्ति अथवा वर्तमानस्य यूरोपस्य विषये एतत् व्याख्यानम् अस्ति। रायटर् इत्यनेन उक्तं यत् विगत २० वर्षेषु यूरोपीयसङ्घस्य आर्थिकवृद्धेः दरः अमेरिकादेशस्य अपेक्षया न्यूनः अस्ति, चीनदेशः च शीघ्रमेव तत् गृह्णाति। द्राघिः इदमपि चेतवति यत् यदि उत्पादकतायां महतीं वृद्धिं कर्तुं तत्कालं कार्यं न क्रियते तर्हि वैश्विकभूराजनीतिकस्थितिः यूरोपस्य सम्भावना च निराशाजनकाः भविष्यन्ति।

बहुपक्षीयनियमानाम् अन्तर्गतं प्रबलवैश्विकव्यापारस्य युगं समाप्तम् इति प्रतिवेदने उक्तं, अमेरिकीसुरक्षाछत्रस्य न्यूनलाभसुरक्षायाः गारण्टी अपि नास्ति, मुक्तव्यापारयुगे उत्पन्ना आश्रयः च "दुर्बलता सिद्ध्यति" इति

द्राघी इत्यनेन अपि उक्तं यत् अप्रयुक्तसम्पदां विकासाय वैश्विकदौडस्य सन्दर्भे चीनस्य वर्चस्वस्य च सन्दर्भे यूरोपीयसङ्घस्य २७ सदस्यराज्यैः महत्त्वपूर्णखनिजानां क्रयणं, निष्कर्षणं, संग्रहणं च निकटतया कार्यं कर्तव्यं, येन यूरोपीयसङ्घस्य "वास्तविकं विदेशीयं" विकसितुं आवश्यकता भविष्यति नीतिः". आर्थिकनीतिः”, अर्थात् स्वस्य संसाधनानाम् आवश्यकतायाः आधारेण व्यापारनिवेशसम्झौतान् प्राप्तुं ।

रायटर् इत्यनेन दर्शितं यत् द्राघी इत्यस्य प्रतिवेदनं तस्मिन् समये प्रकाशितम् यदा निवेशस्य अभावः, सस्ती ऊर्जायाः हानिः, जनसांख्यिकीयपरिवर्तनं च समाविष्टाः समस्याः जर्मनीदेशस्य आर्थिकप्रतिरूपं प्रश्नं कुर्वन्ति, यत् कदाचित् आर्थिकवृद्धेः इञ्जिनम् आसीत् यूरोपीयसङ्घः । यूरोपस्य बृहत्तमः वाहननिर्माता जर्मनीदेशस्य औद्योगिकस्तम्भेषु अन्यतमः फोक्सवैगनसमूहः गतसप्ताहे अवदत् यत् प्रथमवारं जर्मनीदेशे स्वस्य कारखानानि बन्दं कर्तुं विचारयति।

प्रतिवेदनानुसारं ऊर्जा, कृत्रिमबुद्धिः, औषधं, अन्तरिक्षं च इत्यादिषु अन्येषु विविधक्षेत्रेषु अपि प्रस्तावाः प्रस्ताविताः सन्ति कैपिटल इकोनॉमिक्स इत्यस्य मुख्य अर्थशास्त्री एण्ड्रयू केनिङ्घम् इत्यस्य मतं यत् एतेषु बहवः प्रस्तावाः युक्तियुक्ताः सन्ति, परन्तु तेषु बहवः स्वीकरणस्य सम्भावना नास्ति । सः उल्लेखितवान् यत् इटलीदेशस्य पूर्वप्रधानमन्त्री एन्रिको लेट्टा, मारियो मोंटी च क्रमशः अस्मिन् वर्षे २०१० तमे वर्षे च एतादृशानि प्रतिवेदनानि प्रदत्तवन्तौ, "किन्तु अधिकांशः प्रस्तावः न स्वीकृतः

एतदपि दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यनेन सूचितं यत् अद्यापि जर्मनराजनेतारः सन्ति ये पुष्टिं कृतवन्तः यत् एषा प्रतिवेदना यूरोपीयआयोगस्य अध्यक्षस्य वॉन् डेर् लेयेन् इत्यस्य कृते आगामिषु पञ्चषु ​​वर्षेषु नीतिनिर्माणस्य नेतृत्वं कर्तुं दिशां सूचयिष्यति, यस्य अर्थः अस्ति यत् चीनदेशः यूरोपः च करिष्यन्ति आगामिषु कतिपयेषु वर्षेषु आर्थिकराजनैतिकसमस्यानां सामना करणीयः इति सुरक्षाविषयेषु परस्परं सम्बद्धः कठिनः समयः अस्ति ।

सेप्टेम्बर्-मासस्य द्वितीये दिने चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्ता माओनिङ्ग् इत्यनेन दर्शितं यत् चीनदेशः विश्वं विना विकासं कर्तुं न शक्नोति, चीनदेशं विना विश्वस्य विकासः अपि कर्तुं न शक्नोति। चीनदेशः चीन-यूरोपीयसङ्घसम्बन्धेषु महत् महत्त्वं ददाति तथा च सर्वदा मन्यते यत् चीन-यूरोपीयसङ्घसम्बन्धानां सम्यक् स्थितिः प्रतिद्वन्द्वीनां न तु भागिनानां भवेत्, मुख्यधारास्वरः प्रतिस्पर्धायाः अपेक्षया सहकार्यं भवितुमर्हति, मुख्यं मूल्यं स्वातन्त्र्यस्य अपेक्षया स्वातन्त्र्यस्य भवितुमर्हति इति आश्रयः, विकासस्य सम्भावनाः सम्मुखीकरणस्य अपेक्षया विजय-विजयः भवेयुः इति च।

सा अवदत् यत् आगामिवर्षे चीन-यूरोपीयसङ्घयोः मध्ये कूटनीतिकसम्बन्धस्थापनस्य ५० वर्षाणि पूर्णानि सन्ति चीनदेशः साझेदारी-स्थितेः पालनार्थं, सामरिकसञ्चारं गभीरं कर्तुं, संवादं सहकार्यं च कर्तुं, मतभेदानाम् सम्यक् निवारणाय यूरोपीयसङ्घेन सह कार्यं कर्तुं इच्छति तथा घर्षणं, विशेषतः जनानां मध्ये सांस्कृतिकं च आदानप्रदानं गभीरं करोति, संयुक्तरूपेण मार्को पोलो इत्यस्य नूतनयुगस्य निर्माणं करोति, चीन-यूरोपीयसङ्घस्य च अधिकं वर्धनं करोति सम्बन्धस्य स्थिरता, रचनात्मकता, परस्परलाभः, वैश्विकप्रकृतिः च कूपस्य सुधारणे अधिकं योगदानं दास्यति -उभयतः जनानां भूत्वा विश्वसमृद्धिं स्थिरतां च प्रवर्धयन्।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते ।