समाचारं

विदेशीयमाध्यमाः : इजरायल्-देशः दक्षिणगाजा-देशे आक्रमणस्य स्थले हमास-सदस्याः सन्ति इति अवदत्, परन्तु हमास-सङ्घः शीघ्रमेव तत् अङ्गीकृतवान्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल न्यूज] एजेन्स फ्रान्स्-प्रेस् इत्यस्य अनुसारं इजरायल् दक्षिणे गाजा-पट्टिकायां ("मानवतावादीक्षेत्रम्" इति निर्दिष्टे) खान युनिस् मावासी-क्षेत्रे आक्रमणं कृतवान्, यत् आक्रमणस्य लक्ष्यं प्यालेस्टिनी-इस्लामिक-प्रतिरोध-आन्दोलनम् (हमास) इति गाजा-नगरस्य एकस्मिन् कमाण्ड-केन्द्रे मंगलवासरे (१० दिनाङ्के) हमास-सङ्घः शीघ्रमेव अङ्गीकृतवान् यत् गाजा-देशस्य आक्रमणस्य "मानवता-क्षेत्रस्य" स्थले तस्य सदस्याः उपस्थिताः इति कथनं असत्यम् इति

इजरायल्-देशेन खान-यूनिस्-नगरस्य मावासी-क्षेत्रे विस्थापितानां प्यालेस्टिनी-जनानाम् कृते तंबू-शिबिरस्य उपरि आक्रमणं कृत्वा अन्वेषण-उद्धार-कार्यक्रमः आरब्धः । स्रोतः विदेशीयमाध्यमाः

हमासः सामाजिकमाध्यमेन टेलिग्राम इत्यत्र विज्ञप्तौ उक्तवान् यत्, "प्रतिरोधयोद्धानां (आक्रमणस्थले) उपस्थितेः विषये कब्जाधारिणां आरोपाः प्रकटाः असत्याः सन्ति।

अद्य (१० सितम्बर्) स्थानीयसमये प्रातःकाले प्यालेस्टिनी गाजापट्टी नागरिकरक्षाविभागस्य वार्ताम् उद्धृत्य सीसीटीवी इन्टरनेशनल् न्यूज इत्यस्य अनुसारं दक्षिणगाजापट्टे खान युनिस् मावासीक्षेत्रे इजरायलसेना बहुविधं क्षेपणास्त्रं प्रहारितवती दूरतः ४० जनाः घातिताः सन्ति । गाजापट्टिकायाः ​​नागरिकरक्षाविभागेन उक्तं यत् तस्मिन् समये तंबूषु विस्थापितैः पूरितम् आसीत् इजरायलस्य आक्रमणेन प्रायः २० तंबूषु अग्निः प्रज्वलितः, भूमौ विशालाः गड्ढाः अपि त्यक्ताः। तस्य प्रतिक्रियारूपेण इजरायलसैन्येन उक्तं यत् आक्रमणस्य लक्ष्यं "हमास-आज्ञाकेन्द्रम्" इति ।