समाचारं

सऊदी अरबस्य उद्योगखनिजसंसाधनमन्त्री चीनदेशस्य भ्रमणार्थं प्रतिनिधिमण्डलस्य नेतृत्वं करोति: "पेट्रो-युआन्" कृते उद्घाटितः।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठ/पर्यवेक्षक संजाल रुआन जियाकी]

एशियायाः सप्ताहव्यापिनस्य यात्रायाः कालस्य मध्ये सऊदी अरबस्य उद्योगस्य खनिजसंसाधनस्य च मन्त्री बन्दर् अल-खोरायफ् इत्यनेन उद्योगप्रतिनिधिमण्डलस्य नेतृत्वं कृत्वा अन्तिमविरामस्थानं - ग्वाङ्गझौ तथा चीनदेशस्य हाङ्गकाङ्ग-नगरं चीनदेशस्य कम्पनीभिः सह अधिकं सहकार्यं इच्छति स्म cooperation इत्यादिषु क्षेत्रेषु वाहन एवं स्वचालन।

हाङ्गकाङ्ग-माध्यमेन "दक्षिण-चाइना-मॉर्निङ्ग-पोस्ट्"-इत्यस्य ९ सितम्बर्-दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं खुर्लायेवः गतशनिवासरे (७) हाङ्गकाङ्ग-नगरे साक्षात्कारे अवदत् यत् सऊदी अरब-देशः "नवीन-वस्तूनाम् प्रयासं कर्तुं" इच्छति, यत्र क्रॉस्-मध्ये आरएमबी-इत्यस्य उपयोगः अपि अस्ति -सीमा कच्चे तैलस्य लेनदेनस्य निपटनं नूतनविचारानाम् कृते “मुक्तम्” भवतु। तदतिरिक्तं धातुः, औषधं, स्मार्ट सिटी, रोबोटिक्स, नवीकरणीय ऊर्जा च सम्बद्धाः चीनीयकम्पनयः सऊदी अरबदेशे निवेशं कर्तुं स्वागतं कुर्वन्ति इति अपि सः अवदत्।

दक्षिणचाइना मॉर्निङ्ग पोस्ट् इति पत्रिकायाः ​​समाचारः अस्ति यत् चीनदेशः अन्तर्राष्ट्रीयव्यापारे युआनस्य प्रभावं अधिकव्यापकरूपेण विस्तारयति। नवम्बर २०२३ तमे वर्षे चीन-सऊदी अरब-देशयोः द्विपक्षीयस्थानीयमुद्रा-अदला-बदली-सम्झौते हस्ताक्षरं कृतम् अदला-बदली-परिमाणं ५० अरब-युआन्/२६ अरब-सऊदी-रियाल-रूप्यकाणि अस्ति एतेन रियाद्-बीजिंग-देशयोः वित्तीयसहकार्यस्य एकः मीलपत्थरः अस्ति ।

तस्मिन् एव काले सीमापारं कच्चे तैलव्यवहारस्य निपटने "पेट्रो-युआन्" इति नाम्ना प्रसिद्धस्य रेन्मिन्बी इत्यस्य व्यापकः उपयोगः रेनमिन्बी इत्यस्य अन्तर्राष्ट्रीयकरणस्य अग्रिमः सोपानः इति मन्यते तथा च सर्वव्यापीनां कृते अपि आव्हानं भवति वैश्विकवस्तूनाम् विपण्येषु अमेरिकी-डॉलर् ।

"पेट्रो-युआन्" इत्यस्य विषये पृष्टः खुर्लायेवः अवदत् यत् "अस्माकं विश्वासः अस्ति यत् सऊदी अरबः स्वस्य हिताय यत् भवति तत् करिष्यति... अहं मन्ये सऊदी अरबः सर्वदा नूतनानां वस्तूनाम् प्रयासं करिष्यति, नूतनानां विचाराणां कृते च मुक्तः भविष्यति। वयं मुक्तचित्ताः स्मः तथा राजनीतिं व्यापारेण सह न मिश्रयितुं प्रयतन्ते” इति ।

खुर्लायेवः सऊदी अरबस्य व्यवहारेषु "पेट्रो-युआन्" इत्यस्य उपयोगे "सकारात्मकं" दृष्टिकोणं वर्णितवान् इति कथ्यते, यद्यपि सः कार्यान्वयनस्य विशिष्टं समयसूचीं न दत्तवान्

"व्यापारिकदृष्ट्या आपूर्तिकर्तानां ग्राहकानाञ्च मध्ये अहं मन्ये यत् एतादृशी व्यवस्था उभयोः पक्षयोः स्वेच्छया आधारेण साकारं कर्तुं शक्यते, "एषः प्रश्नः न अस्ति यस्य विषये वयं नीतिदृष्ट्या विचारयामः। " " .

उद्धरणं प्रतिवेदनं कुर्वन्तुएस एण्ड पी ग्लोबलएस एण्ड पी ग्लोबल रेटिङ्ग्स् इत्यनेन अगस्तमासे प्रकाशितेन प्रतिवेदनेन उक्तं यत् चीनस्य सऊदी अरबस्य च आर्थिकसम्बन्धानां गहनीकरणेन तैलक्रयणे युआनस्य उपयोगः प्रवर्धितः भविष्यति। प्रतिवेदने दर्शितं यत्, विशेषतः यतः चीनीयनिवेशः सऊदी अरबस्य "दृष्टि २०३०" लक्ष्यं प्राप्तुं साहाय्यं करोति, तस्मात् "अधिकं व्यापकक्षेत्रेषु" द्विपक्षीयनिवासानां कृते आरएमबी-उपयोगाय "अधिकमार्गान् प्रदास्यति" इति अपेक्षा अस्ति

खुरेवस्य नेतृत्वे सऊदी औद्योगिक-खनन-व्यवस्था-प्रतिनिधिमण्डलस्य यात्रायाः उद्देश्यं द्विपक्षीयसम्बन्धं सुदृढं कर्तुं, चीनदेशात् उच्चगुणवत्तायुक्तं निवेशं आकर्षयितुं, सऊदी अरबस्य आर्थिकविविधतां प्राप्तुं च सहायतां कर्तुं च अस्ति दक्षिणचाइना मॉर्निङ्गपोस्ट्-पत्रिकायाः ​​अनुसारं सऊदी अरबदेशः विद्युत्वाहनानि, सी९१९ यात्रीविमानानि, नवीकरणीय ऊर्जासंरचनानि च इत्यादिषु चीनीय-उत्पादेषु रुचिं लभते, धातु-औषध-स्मार्ट-नगराणि, रोबोटिक्स-नवीकरणीय-ऊर्जा-क्षेत्रेषु चीनीय-कम्पनीभिः सह सहकार्यं कर्तुं आशां कुर्वन् अस्ति .

विदेशमन्त्रालयस्य पश्चिम एशिया-उत्तर-आफ्रिका-विभागस्य आधिकारिक-खातेः "मध्यपूर्व-दृष्टिकोणः" इति सूचनायाः आधारेण ग्वाङ्गझौ-नगरे सऊदी-प्रतिनिधिमण्डलेन सहभागितासु सभासु वाहननिर्मातृभिः सह समागमाः अभवन्जीएसी समूह, लिथियम बैटरी निर्माता ronghuitong लिथियम उद्योग तथा संचार प्रौद्योगिकी विशालकाय huawei मिलित।

विद्युत्वाहनेषु निवेशं कर्तुं चीनीयकम्पनीनां स्वागतं कुर्मः। अस्य कार्यालयेन यात्रायाः पूर्वं जारीकृते वक्तव्ये अपि उक्तं यत् "चीनदेशयात्रायाः लक्ष्यं चीनेन सह सहकार्यं सुदृढं कर्तुं सऊदी अरबं क्षेत्रे प्रमुखं वाहनकेन्द्रं कृत्वा अभिनव-पर्यावरण-अनुकूल-वाहन-समाधानस्य अग्रणीं कर्तुं" इति

सऊदी अरबस्य उद्योगखनिजसंसाधनमन्त्रालयस्य आँकडानुसारं चीनदेशः सऊदी अरबस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, यत्र २०२३ तमे वर्षे द्विपक्षीयव्यापारस्य परिमाणं १०० अरब अमेरिकीडॉलर् अधिकं जातम् आँकडा दर्शयति यत् २०२३ तमे वर्षे सऊदी अरबदेशे चीनस्य निवेशे वाहनस्य मूलसाधननिर्माणे ५.६ अरब अमेरिकीडॉलर्, खनने ५.२६ अरब अमेरिकीडॉलर्, अर्धचालकनिवेशे ४.२६ अरब अमेरिकीडॉलर् च अन्तर्भवति

चीनीयदत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं चीनस्य सऊदी अरबदेशं प्रति निर्यातः कुलम् २७.५५ अब्ज अमेरिकीडॉलर् अभवत्, यत् गतवर्षस्य समानकालस्य तुलने प्रायः १२% वृद्धिः अभवत् तस्मिन् एव काले चीनस्य सऊदी अरबदेशात् कुलवस्तूनाम् आयातः गतवर्षस्य समानकालस्य तुलने ७.३% न्यूनीकृतः, ३४.९७ अब्ज अमेरिकीडॉलर् यावत् ।

सऊदी अरबदेशे चीनदेशस्य दूतावासस्य समाचारानुसारं ९ सितम्बर् दिनाङ्के सऊदी आर्थिकसमाचारपत्रेण सऊदी अरबदेशे राजदूतस्य चाङ्ग हुआ इत्यस्य लिखितसाक्षात्कारः प्रकाशितः। राजदूतः चाङ्गः आर्थिकव्यापारक्षेत्रे चीनस्य सऊदी अरबस्य च आदानप्रदानस्य सहकार्यस्य च परिचयं कृतवान् तथा च चीनस्य आर्थिकविकासस्य स्थितिः।

राजदूतः चाङ्गः अवदत् यत् सम्प्रति चीनदेशः सऊदी अरबस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति, सऊदी अरबदेशः च पश्चिम एशियायां उत्तराफ्रिकादेशे च चीनस्य बृहत्तमः व्यापारिकः भागीदारः अस्ति। चीन-सऊदी अरबयोः मध्ये द्विपक्षीयव्यापारस्य परिमाणं वर्षद्वयं यावत् क्रमशः १०० अमेरिकी-डॉलर्-अधिकं जातम्, यत् चीन-जीसीसी-देशयोः कुलव्यापारस्य ३५% अधिकं भागं तस्मिन् एव काले अस्ति

गतवर्षे सऊदीनिवेशमन्त्री फालिहः द्विवारं चीनदेशं गत्वा बीजिंगनगरे चीन-सऊदी अरबनिवेशशिखरसम्मेलने उभयपक्षस्य कम्पनीनां मध्ये ६० तः अधिकानां ज्ञापनपत्राणां सम्झौतानां च हस्ताक्षरं दृष्टवान्, यस्य कुलमूल्यं २५ अरब अमेरिकीडॉलर् अस्ति। अस्मिन् वर्षे जुलैमासे सऊदी सार्वजनिकनिवेशकोषस्य अध्यक्षः सऊदीराष्ट्रीयतैलकम्पन्योः (अरामको) अध्यक्षः अल-रुमेयन् चीनदेशं गतः सऊदी सार्वजनिकनिवेशकोषः बीजिंग, शङ्घाई, शेन्झेन्, इत्यत्र कार्यालयानां स्थापनायाः सक्रियरूपेण अध्ययनं कुर्वन् अस्ति। चीनदेशः अपेक्षा अस्ति यत् बीजिंगकार्यालयः २०२४ तमस्य वर्षस्य समाप्तेः पूर्वं उद्घाटयिष्यति। अगस्तमासे शेन्झेन्-स्टॉक-एक्सचेंज-संस्थायाः वित्तीय-नियामक-अधिकारिभिः, मार्केट्-संस्थाभिः, उच्च-गुणवत्तायुक्तैः ए-शेयर-सूचीकृतैः कम्पनीभिः च सह मिलित्वा, रियाद्-नगरे "invest in china new vision" इति ए-शेयर-सूचीकृत-कम्पनी-प्रचार-कार्यक्रमः आयोजितः, येन मुक्ततां, मुक्ततां च प्रदर्शयितुं शक्यते चीनस्य पूंजीविपण्यस्य सऊदी अरबं मध्यपूर्वं च विकासस्य क्षमताम्।

वाहन-उद्योगे द्वयोः देशयोः सहकार्यस्य विषये राजदूतः चाङ्गः परिचयं दत्तवान् यत् २०२३ तमे वर्षे चीनदेशात् सऊदी अरब-देशस्य कार-सम्बद्धानां उत्पादानाम् आयातानां कुलमूल्यं ४.१२ अब्ज-अमेरिकीय-डॉलर् भविष्यति चीनी वाहननिर्मातारः यथा चङ्गन्, जीली, एमजी, चेरी, ग्रेट् वाल, होङ्गकी, जीएसी,bydइत्यादिभिः सऊदी अरबदेशे शाखाः स्थापिताः, सऊदी अरबदेशस्य वीथिषु सर्वत्र चीननिर्मिताः काराः दृश्यन्ते । केचन कम्पनयः सऊदी अरबदेशेन सह कारखानानां निर्माणार्थं सहकार्यस्य विषये चर्चां कुर्वन्ति।

नवीकरणीय ऊर्जायाः क्षेत्रे चीनीयकम्पनयः सम्प्रति सऊदी अरबदेशे सौरविद्युत्निर्माणपरियोजनानां निर्माणे विकासे च संलग्नाः सन्ति, यत्र विश्वस्य बृहत्तमा प्रकाशविद्युत्स्थानकपरियोजना - अल शुबच् २.६ जीडब्ल्यू प्रकाशविद्युत्स्थानकपरियोजना अस्ति अस्मिन् वर्षे जुलैमासे सऊदी सार्वजनिकनिवेशकोषस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी नवीकरणीय ऊर्जा स्थानीयकरणकम्पनी ("relc") चीनदेशस्य त्रयाणां कम्पनीभिः सह पृथक् पृथक् सम्झौतां कृतवती - envision technology group,जिन्कोसोलरतथाटीसीएल केन्द्रीयसऊदी अरबदेशे उच्चदक्षतायुक्तानां प्रकाशविद्युत्कोशिका-मॉड्यूल-परियोजनानां निर्माणं संचालनं च कर्तुं योजनां कृत्वा, प्रकाश-विद्युत्-स्फटिक-वेफर-पवन-टरबाइन-प्रमुख-घटकानाम् उत्पादनं च कृत्वा त्रीणि संयुक्त-उद्यम-कम्पनयः स्थापयितुं सम्झौते हस्ताक्षरं कृतवान्

लेखः बोधयति यत् चीनस्य सऊदी अरबस्य च प्रासंगिकविभागाः द्वयोः देशयोः नेतारैः प्राप्तं महत्त्वपूर्णं सहमतिम् कार्यान्वितुं, डॉकिंगं सुदृढं कर्तुं, ऊर्जा, व्यापारः, निवेशः, वित्तम् इत्यादिषु क्षेत्रेषु सहकार्यं गभीरं कर्तुं, उदयमानक्षेत्रेषु सहकार्यस्य विस्तारं कर्तुं च मिलित्वा कार्यं कुर्वन्ति यथा स्वच्छ ऊर्जा उच्चप्रौद्योगिकी च, चीनस्य सऊदी अरबस्य च व्यापकसहकार्यं प्रवर्धयन्ति सामरिकसाझेदारी अधिकविकासं प्राप्नोति।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।