समाचारं

फुकुशिमा डाइची परमाणुविद्युत्संस्थानात् परमाणुईंधनस्य खण्डान् दूरीकर्तुं टेप्को पुनः प्रयोगात्मकं कार्यं आरभते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जापानप्रसारणनिगमस्य (nhk) १० दिनाङ्के, १० तमे स्थानीयसमये प्रातःकाले टोक्योविद्युत्कम्पनीद्वारा घोषितं यत् फुकुशिमा डाइची परमाणुविद्युत्संस्थानस्य यूनिट् २ तः परमाणुईंधनस्य खण्डान् निष्कासयितुं प्रयोगात्मकं कार्यं पुनः आरब्धम् इति .

२०११ तमस्य वर्षस्य मार्चमासस्य ११ दिनाङ्के जापानदेशस्य फुकुशिमा-प्रान्तस्य समीपे जले ९.० तीव्रतायां भूकम्पः अभवत्, तस्य परिणामेण एकः प्रमुखः परमाणु-रिसाव-दुर्घटना अभवत् , तथा च द्रवितं परमाणुइन्धनं परितः च पदार्थाः अत्यन्तं रेडियोधर्मी परमाणुइन्धनखण्डाः निर्मितवन्तः ।

अनुमानं भवति यत् फुकुशिमा परमाणुविद्युत्संस्थानस्य १ तः ३ पर्यन्तं प्रायः ८८० टन परमाणुइन्धनस्य खण्डाः सन्ति अतः अद्यापि अत्यन्तं प्रबलं विकिरणस्तरं दुर्गमता च अस्ति अतः परमाणुइन्धनखण्डानां निष्कासनस्य कार्यं " इति गण्यते biggest difficulty" फुकुशिमा परमाणुविद्युत्संस्थानस्य निष्क्रियीकरणे। .

२२ अगस्तदिनाङ्के स्थानीयसमये टेप्को-संस्थायाः योजना आसीत् यत् यूनिट् २ तः परमाणु-इन्धनस्य खण्डान् निष्कासयितुं प्रथमः प्रयासः आरभ्यते, यत् एकमात्रं यूनिट् आसीत् यया हाइड्रोजन-विस्फोटः न अभवत् तथापि निष्कासन-उपकरणस्य, टेप्को-इत्यस्य स्थापनायां त्रुटिः अभवत् अन्ततः निष्कासनकार्यं स्थगयितुं निर्णयः कृतः।

पुनः एतादृशी स्थितिः न भवेत् इति उपायान् कृत्वा १० सितम्बर् दिनाङ्के स्थानीयसमये टेप्को इत्यनेन घोषितं यत् प्रातः ६:३० वादनस्य समीपे निष्कर्षणसाधनं निरोधस्थाने धक्कायितुं कार्यं पुनः आरब्धम्, निष्कर्षणसाधनं च सुरङ्गमध्ये प्रविष्टम् प्रातः ७:२० वादने निरोधपात्रस्य अन्तः पाइपलाइनात् परमाणुइन्धनस्य खण्डान् दूरीकर्तुं प्रयोगात्मकं कार्यं आरब्धम् ।

योजनानुसारं टेप्को रोबोट्-बाहुं विस्तारयितुं नली-निष्कासन-यन्त्रस्य उपयोगं करिष्यति तथा च विश्लेषणार्थं निरोध-पात्रस्य अधः कतिपयान् ग्रामान् खण्डान् गृह्णीयात् । टेप्को इत्यनेन उक्तं यत् पूर्वदोषान् दृष्ट्वा अस्य कार्यस्य कृते विविधाः परिस्थितयः सावधानीपूर्वकं निरीक्षिताः भविष्यन्ति, अतः सर्वं सुचारुरूपेण गच्छति चेदपि कार्यं सम्पन्नं कर्तुं प्रायः सप्ताहद्वयं यावत् समयः स्यात्।

जापानीसर्वकारः टेप्को च अवदन् यत् एतत् प्रयोगात्मकं निष्कासनकार्यं परमाणुइन्धनस्य खण्डानां प्रकृतेः स्थितिः च इति विषये आँकडान् प्राप्स्यति, यत् परमाणुविद्युत्संस्थानस्य भविष्ये निष्क्रियीकरणकार्यस्य कृते महत्त्वपूर्णं भवति, यत्र परमाणुईंधनखण्डानां व्यापकपुनर्प्राप्त्यर्थं पद्धतीनां विषये शोधः अपि अस्ति

अवगम्यते यत् फुकुशिमा-परमाणु-इन्धन-खण्डानां पुनर्प्राप्तिः मूलतः २०२१ तमे वर्षे आरभ्यत इति योजना आसीत्, परन्तु सुरक्षा-आदि-कारणानां कारणात् एतत् कार्यं स्थगितम् अस्ति यतः परमाणु-इन्धनस्य खण्डान् दूरीकर्तुं एतत् कार्यं दुर्घटनायाः अनन्तरं सार्ध-१३ वर्षेषु प्रथमः प्रयासः अस्ति, अतः एतत् बहु ध्यानं आकर्षितवान्

जापानस्य "सन्केई शिम्बुन्" इत्यस्य पूर्वप्रतिवेदनानुसारं वर्तमानकाले प्रथमक्रमाङ्कस्य तृतीयक्रमाङ्कस्य च रिएक्टर्-इत्यस्य पुनःप्रयोगपद्धतिः पुनःप्रयोगस्य समयसूची च निर्धारयितुं न शक्यते, तथा च "२०५१ तमे वर्षे पूर्णतायाः लक्ष्यं सर्वकारेण प्रस्तावितं" इति न्याय्यते तथा टोक्यो विद्युत् विद्युत् कम्पनीं प्राप्तुं कठिनं भविष्यति।" २०२४ तमस्य वर्षस्य जनवरी-मासपर्यन्तं जापान-सर्वकारेण रोबोट्-शस्त्र-आदि-उपकरणानाम् विकासाय ७.८ अर्ब-येन् (प्रायः ३८७ मिलियन-युआन्) निवेशः कृतः, परन्तु परमाणु-अवशेषस्य पुनःप्रयोगे अद्यापि कोऽपि प्रगतिः नास्ति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।