समाचारं

अवैधप्रवासं सीमितं कर्तुं घरेलुसुरक्षां च निर्वाहयितुम् जर्मनीदेशः आगामिसप्ताहात् आरभ्य सर्वेषु स्थलसीमासु नियन्त्रणं कार्यान्वितुं योजनां करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्स् तथा dpa इत्येतयोः समाचारानुसारं ९ सितम्बर् दिनाङ्के स्थानीयसमये जर्मनीदेशस्य आन्तरिकं गृहमन्त्री नैन्सी फेजर इत्यनेन घोषितं यत् १६ सितम्बरतः जर्मनीदेशस्य सर्वेषु स्थलसीमासु अस्थायीनियन्त्रणं कार्यान्वितं भविष्यति, यत्र शेन्गेन् क्षेत्रस्य यात्रिकाः अपि सन्ति be carried out, एतत् उपायं प्रारम्भे ६ मासान् यावत् स्थातुं योजना अस्ति।

फेजर इत्यनेन उक्तं यत् एतत् कदमः अवैधप्रवासं सीमितं कर्तुं तथा च इस्लामिक-उग्रवादीनां आतङ्कवादीनां संस्थानां सीमापार-आपराधिक-सङ्गठनानां च धमकीभ्यः जनस्य रक्षणं च अस्ति "वयं विशिष्टकार्याणां माध्यमेन घरेलुसुरक्षां सुदृढां कुर्मः, अनियमित-आप्रवासस्य विषये कठोरं रुखं च निरन्तरं स्वीकुर्मः।

फीजरः अपि अवदत् यत् जर्मनी-सर्वकारेण अपि सीमायां अधिकान् प्रवासिनः प्रत्यक्षतया प्रवेशं नकारयितुं अधिकारिणः अनुमन्यन्ते इति योजना कृता, विवादास्पदस्य कानूनीरूपेण च जोखिमपूर्णस्य कदमस्य विषये विस्तरेण न दत्तम्।

गतमासे पश्चिमजर्मनीदेशस्य सोलिङ्गेन्-नगरे छूरेण आक्रमणेन देशे आप्रवासस्य विषये चिन्ता उत्पन्ना । जर्मनीदेशस्य आप्रवासन-शरणनीतीनां विषये विमर्शः अन्तिमेषु सप्ताहेषु उष्णः अभवत् ।

जर्मनीदेशं आगच्छन्तानाम् प्रवासिनः अन्तिमेषु वर्षेषु वर्धिताः सन्ति, विशेषतः मध्यपूर्वदेशात् शरणार्थिनः । रायटर् इत्यनेन दर्शितं यत् सीमानिरीक्षणव्याप्तेः एषः विस्तारः जर्मनीदेशस्य सीमानियन्त्रणस्य सुदृढीकरणस्य उपायस्य भागः अस्ति, यस्य उद्देश्यं अवैधप्रवासस्य अधिकं प्रतिबन्धः अस्ति

नवीनतम-उपायानां विषये जर्मनी-देशस्य आन्तरिक-भूमि-मन्त्री फेसरः अवदत् यत् जर्मनी-सर्वकारेण यूरोपीय-आयोगाय, समीपस्थेभ्यः देशेभ्यः च प्रासंगिक-योजनानि सूचितानि।

जर्मनीदेशस्य स्थलसीमा ३,८७६ किलोमीटर् दीर्घा अस्ति, तस्य सीमा डेन्मार्क, नेदरलैण्ड्, बेल्जियम, लक्जम्बर्ग्, फ्रान्स्, स्विट्ज़र्ल्याण्ड्, आस्ट्रिया, चेक् गणराज्यं, पोलैण्ड् च सन्ति ।

एते शेन्गेन्-क्षेत्रस्य देशाः सन्ति, सामान्यतया परस्परं सीमापरीक्षायाः आवश्यकता नास्ति । यूरोपीयसङ्घस्य नियमानाम् अनुसारं साइप्रस्-आयरलैण्ड्-देशयोः अपवादं विहाय शेन्गेन्-क्षेत्रस्य देशाः केवलं स्वस्य राष्ट्रियसुरक्षायाः, सार्वजनिकनीतीनां च खतराणां रक्षणार्थं अन्तिमविकल्परूपेण सीमापरीक्षां कर्तुं अनुमतिं प्राप्नुवन्ति

गतवर्षे जर्मनीदेशेन आस्ट्रिया, चेकगणराज्य, पोलैण्ड्, स्विट्ज़र्ल्याण्ड्देशेषु शरणार्थी-आवेदनेषु वर्धमानस्य प्रतिक्रियारूपेण स्थलसीमानियन्त्रणं कृतम् यद्यपि आधिकारिकतया अस्थायी-उपायरूपेण परिभाषितं तथापि जर्मनी-सर्वकारेण बहुवारं नियन्त्रणं विस्तारितम्

अस्मिन् वर्षे सेप्टेम्बर्-मासस्य ९ दिनाङ्के जर्मनी-सर्वकारेण उक्तं यत् गतवर्षस्य अक्टोबर्-मासात् आरभ्य जर्मनी-सीमायां ३०,००० तः अधिकाः जनाः उपर्युक्त-नियन्त्रण-नीतिभिः प्रवेशं न दत्तवन्तः

१६ सेप्टेम्बर् दिनाङ्कात् आरभ्य एतत् सीमानियन्त्रणं जर्मनीदेशस्य सर्वेषु स्थलसीमासु अपि विस्तारितं भविष्यति ।

जर्मनीदेशस्य "यातायातप्रकाश" सत्ताधारीगठबन्धनस्य भविष्यं अनिश्चितम् अस्ति, यत् प्रमुखराज्येषु मतदातान् आकर्षयितुं आप्रवासं प्रतिबन्धयति

रायटर्स् इत्यनेन उक्तं यत् जर्मनीदेशस्य चान्सलर श्कोल्ज् इत्यस्य नेतृत्वे सत्ताधारी गठबन्धनः सुदूरदक्षिणपक्षीयदलेभ्यः रूढिवादीभ्यः च एतत् उपक्रमं पुनः प्राप्तुं प्रयतते। मतदाताः लोकसेवा, आप्रवासः, सुरक्षा इत्यादिषु विषयेषु असन्तुष्टाः भवन्ति इति कारणेन अधुना रूढिवादीनां समर्थनं वर्धितम् अस्ति।

पूर्वीजर्मनीदेशस्य द्वयोः राज्ययोः स्थानीयसमये सितम्बर्-मासस्य प्रथमे दिने स्थानीयनिर्वाचनं जातम् सुदूरदक्षिणपक्षः। जर्मनीदेशस्य सत्ताधारीसङ्घस्य त्रयः दलाः - सोशल डेमोक्रेटिकपार्टी, ग्रीनपार्टी, फ्रीडेमोक्रेटिकपार्टी च - थुरिन्जियादेशे मर्दनपराजयं प्राप्नुवन्

रायटर्-पत्रिकायाः ​​मतं यत् सोलिङ्गेन्-छुरी-आक्रमणेन अन्तिमे क्षणे आप्रवास-विरोधी-एफडी-सङ्घस्य गतिः सुदृढा अभवत् स्यात् ।

अगस्तमासस्य २३ दिनाङ्के स्थानीयसमये सायंकाले सोलिङ्गेन्-नगरे छूरेण आक्रमणं जातम्, यस्मिन् संदिग्धः सीरियादेशस्य शरणार्थी आसीत्, यः बुल्गारियादेशात् यूरोपीयसङ्घं प्रविष्टवान्, २०२२ तमस्य वर्षस्य अन्ते जर्मनीदेशम् आगतः च । "इस्लामिक स्टेट्" इति अतिवादीसङ्गठनेन तस्य सदस्याः आक्रमणं कृतवन्तः इति दावान् अकरोत् ।

जनचिन्तानां सम्मुखीभूय जर्मनी-सर्वकारः मुख्यविपक्षदलैः क्रिश्चियन-डेमोक्रेट्-पक्षेण, क्रिश्चियन-सोशल-सङ्घेन च सह आप्रवासं प्रतिबन्धयितुं उपायानां विषये चर्चां कुर्वन् अस्ति

सप्ताहद्वयेन निर्वाचनं भवति इति ब्राण्डेन्बर्ग्-राज्ये मतदातानां कृते आप्रवासः अपि सर्वोच्चचिन्ता अस्ति इति सर्वेक्षणैः ज्ञायते। श्कोल्ज्, फेसरयोः नेतृत्वे एसपीडी ब्राण्डेन्बर्ग्-राज्ये मतं प्राप्तुं प्रयतते, यत् मतदानं आगामिवर्षस्य संघीयनिर्वाचनात् पूर्वं दलस्य सामर्थ्यस्य परीक्षारूपेण दृश्यते।

आप्रवासनविशेषज्ञाः वदन्ति यत् जर्मनीदेशे २०१५ तमे वर्षे २०१६ तमे वर्षे च प्रवासीसंकटस्य समये १० लक्षाधिकाः जनाः प्रवेशिताः यतः जर्मनीदेशे आप्रवासिनः प्रतिरोधस्य पश्चात्तापः अभवत्, येषु अधिकांशः सीरिया इत्यादिषु युद्धग्रस्तदेशेभ्यः।

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् रूस-युक्रेन-सङ्घर्षस्य प्रारम्भानन्तरं ८४ मिलियनजनसंख्यायुक्तः अयं देशः ऊर्जा-आर्थिक-संकटस्य सामना कर्तुं संघर्षं कृतवान्, तथैव प्रायः १० लक्षं युक्रेन-देशवासिनां कृते स्वेच्छया शरणं प्रदत्तवान्, तस्मात् सः स्वं "गम्भीर-बिन्दौ" धकेलितवान्

जर्मन-केन्द्रस्य एकीकरण-प्रवास-अध्ययन-केन्द्रस्य आप्रवास-संशोधकः मार्कस-एङ्गलरः अवदत् यत् जर्मनी-सर्वकारस्य अभिप्रायः जर्मन-जनानाम् सम्भाव्य-आप्रवासकानां च प्रतीकात्मकरूपेण संकेतं दातुं प्रतीयते यत् "अत्र उत्तराणां आवश्यकता नास्ति" इति

आस्ट्रियादेशस्य आन्तरिकमन्त्री गेर्हार्ड काना इत्यनेन ९ सितम्बर् दिनाङ्के जर्मनीदेशस्य बिल्ड् वृत्तपत्रे उक्तं यत् आस्ट्रिया जर्मनीदेशेन विमुखीकृतानां कस्यापि आप्रवासिनः न स्वीकुर्यात् तथा च "युक्तिकरणस्य स्थानं नास्ति" इति

अमेरिकी-चिन्तन-समूहस्य "प्रवासननीति-संस्थायाः" जर्मनी-देशस्य विश्लेषिका सुसान-फ्राट्ज्के इत्यस्याः कथनमस्ति यत् एतेषां नियन्त्रण-उपायानां कारणेन जर्मनी-देशं प्रविष्टुं न अस्वीकृतानां जनानां संख्यायां तत्क्षणमेव अधिकं वृद्धिः न भवेत्, परन्तु ते निवारकरूपेण कार्यं कर्तुं शक्नुवन्ति अधिकाः प्रवासिनः अन्येषु यूरोपीयदेशेषु प्रत्यागतवन्तः ।

रायटर्-पत्रिकायाः ​​जर्मनी-सर्वकारस्य आँकडानां उद्धृत्य उक्तं यत् अस्मिन् वर्षे प्रथमाष्टमासेषु देशेन प्राप्तानां शरण-आवेदनानां संख्या २१.७% न्यूनीभूता अस्ति

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।