समाचारं

इजरायलस्य नागरिकानां गोलीकाण्डस्य घटना जॉर्डनसीमायां अभवत्, ३ जनानां स्थले एव मृताः! नेतन्याहू वदति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] ८ तमे स्थानीयसमये इजरायल-रक्षाबलेन एकं वक्तव्यं प्रकाशितं यत् एकः आक्रमणकारी तस्मिन् दिने जॉर्डनतः एलेन्बी-सेतु-भूमि-बन्दर-क्षेत्रे एकं ट्रकं चालितवान्, ततः ट्रकात् अवतीर्य एक बन्दुकं, यस्य परिणामेण इजरायलस्य त्रयः नागरिकाः स्थले एव मृताः आक्रमणकारी इजरायलसुरक्षाबलेन मारितः। इजरायलस्य टाइम्स् इति पत्रिकायाः ​​कथनमस्ति यत् इजरायल् रक्षासेनाभिः गोलीकाण्डस्य लक्षणं "आतङ्कवादी आक्रमणम्" इति कृत्वा आक्रमणकर्तुः प्रयुक्तस्य पिस्तौलस्य चित्राणि प्रकाशितानि आक्रमणानन्तरं इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यनेन उक्तं यत् एषः दिवसः कठिनः अस्ति । ९ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं गतवर्षे प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनचक्रस्य आरम्भात् जॉर्डन-सीमायां प्रथमः एतादृशः आक्रमणः अस्ति

इजरायलस्य प्रधानमन्त्री नेतन्याहू इत्यस्य सूचनानक्शा स्रोतः : दृश्य चीनम्

जॉर्डनदेशस्य आन्तरिकमन्त्रालयेन ८ दिनाङ्के विलम्बेन एकं वक्तव्यं प्रकाशितं यत् प्रारम्भिकजागृतिपरिणामानां आधारेण तस्मिन् दिने प्यालेस्टिनीपश्चिमतटस्य जॉर्डनदेशस्य च सीमायां एलेन्बीसेतुभूमिपारस्थाने यः बन्दुकप्रहारः अभवत् सः व्यक्तिगतः कार्यः आसीत्, तथा च बन्दुकधारी जॉर्डनदेशस्य नागरिकः आसीत् । वक्तव्ये उक्तं यत् बन्दुकधारकस्य नाम दक्षिणजॉर्डनदेशस्य माआन् प्रान्तस्य चालकः महेर् दियाब हुसैन जाजी इति। तस्मिन् दिने सः जॉर्डन्-देशात् पश्चिमतटं प्रति मालवाहकं ट्रकं चालितवान् ।

जॉर्डनदेशस्य आन्तरिकमन्त्रालयेन उक्तं यत् आक्रमणकर्तुः अवशेषं प्राप्तुं प्रासंगिकविभागैः सह समन्वयं कुर्वन् अस्ति। अन्ये चालकाः घटनायाः मुक्तेः अनन्तरं प्रश्नं कृतवन्तः, तस्मिन् दिने १०० तः अधिकाः ट्रकाः जॉर्डन्-देशं प्रत्यागतवन्तः । अद्यापि अस्य घटनायाः विशिष्टविवरणानां अन्वेषणं क्रियते।

अल जजीरा ९ दिनाङ्के अवदत् यत् जॉर्डन् इत्यनेन तस्मिन् एव दिने घोषितं यत् एलेन्बी सेतुस्य स्थलबन्दरगाहः अग्रे सूचनापर्यन्तं बन्दः एव भविष्यति। समाचारानुसारं आक्रमणात् पूर्वं प्रतिदिनं दर्जनशः ट्रकाः एलेन्बी सेतुस्थलबन्दरेण गच्छन्ति स्म, ये पश्चिमतटस्य इजरायलविपण्यस्य च आपूर्तिं कर्तुं जॉर्डनतः खाड़ीप्रदेशात् च मालम् वहन्ति स्म एलेन्बी-सेतु-स्थलबन्दरगाहः अपि प्यालेस्टिनी-इजरायल-क्षेत्रात् निर्गन्तुं बहुसंख्यक-प्यालेस्टिनी-जनानाम् एकः महत्त्वपूर्णः मार्गः अस्ति ।

ब्रिटिश- "गार्जियन" इत्यनेन ९ दिनाङ्के उक्तं यत् तुल्यकालिकरूपेण शान्तजॉर्डन-सीमाक्षेत्रे आक्रमणं गाजा-पट्टिकायां द्वन्द्वः सम्पूर्णे मध्यपूर्वे प्रसृतः इति सूचयितुं शक्नोति ९ दिनाङ्के सीरिया-समाचार-संस्थायाः प्रतिवेदनानुसारं मध्य-सीरिया-देशस्य हामा-प्रान्तस्य मेस्याफ्-क्षेत्रे ८ दिनाङ्के रात्रौ आरभ्य ९ दिनाङ्के प्रातःकाले यावत् इजरायल्-देशेन आक्रमणेन १४ जनाः मृताः, ४३ जनाः घातिताः च अभवन् चिकित्साविभागस्य प्रमुखस्य उद्धृत्य प्रतिवेदने उक्तं यत् केचन घातिताः गम्भीररूपेण घातिताः सन्ति, मृतानां संख्या अपि अधिकं वर्धयितुं शक्नोति। (गीत बो) ९.