समाचारं

अर्धचालकाः दक्षिणपूर्व एशियादेशं गच्छन्ति, चीन-भारत-आसियान-देशयोः सम्पर्कः

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सेप्टेम्बरमासस्य प्रथमसप्ताहे दक्षिणपूर्व एशियादेशात् नित्यं वार्ता आसीत् । इजरायल-टॉवर-संस्थायाः भारते १० अरब-अमेरिकीय-डॉलर्-निवेशः कृतः; पश्चिमस्य चीनविच्छेदनस्य महत्त्वपूर्णविकल्परूपेण दक्षिणपूर्व एशियादेशः चीनदेशात् स्थानान्तरितानां औद्योगिकावकाशानां बहूनां संख्यां स्वीकृतवान्, दक्षिणपूर्व एशियायाः अर्धचालकाः च तीव्रगत्या वर्धिताः चीनदेशस्य अर्धचालककम्पनयः यथाक्रमं विदेशं गच्छन्ति तथा अधुना अस्माभिः अनेके प्रश्नाः सम्मुखीभवितव्याः सन्ति किं दक्षिणपूर्व एशियायाः अर्धचालकाः तत् गृह्णन्ति वा? आसियान-सङ्घः भारतं प्रति मुखं कृत्वा चीनीय-अर्धचालकैः सह स्पर्धां कर्तुं बलं मिलित्वा कथं निवारयितुं शक्यते ? दक्षिणपूर्व एशियादेशं प्रति प्रवहन्त्याः चीनीयराजधानी, प्रौद्योगिक्याः, प्रतिभानां च उपयोगः दक्षिणपूर्व एशियायाः अर्धचालकप्रतियोगितायाः प्रतिमानं कथं निर्मातव्यं यत् अस्माकं कृते लाभप्रदं भवति?

भारतम् आगच्छति

दक्षिणपूर्व एशियायां अर्धचालकविकासे सर्वाधिकं सक्रियः देशः भारतः अस्ति, यः अर्धचालक-उद्योगं सर्वेषां उद्योगानां सर्वोच्चप्राथमिकतारूपेण स्थापयति । भारते अर्धचालकविकासाय अनेके प्रमुखाः अवसराः सन्ति- १.

प्रथमं, चीनदेशः अर्धचालक-उद्योगे अद्यापि लाभं न स्थापितवान्, अन्येषु निर्माणक्षेत्रेषु चीनदेशं अतितर्तुं भारतं तावत्पर्यन्तं समस्यां न प्राप्स्यति |. यदि चीनीयकम्पनयः मोबाईलफोन-विद्युत्वाहनादिषु अर्धचालकेषु विपण्यलाभान् स्थापयन्ति तर्हि भारतस्य कृते अर्धचालकविकासः कठिनः भविष्यति। इदानीं यदा चीनदेशः महतीं प्रतिबन्धं प्राप्नोति तदा चीनस्य अर्धचालकानाम् कृते एषः कठिनः क्षणः अस्ति, भारतीयानां अर्धचालकानाम् कृते एषः दुर्लभः विकासस्य अवसरः अस्ति।

द्वितीयं, भारतं आङ्ग्लभाषी देशः अस्ति, तस्य विविधाः प्रणाल्याः पश्चिमे देशैः सह सङ्गताः सन्ति । भारतं, अमेरिकां, जापानं च संयुक्तरूपेण अर्धचालकस्य आपूर्तिशृङ्खलायाः निर्माणार्थं २०२३ तमे वर्षे एव सहकार्यसम्झौते हस्ताक्षरं कृतवन्तौ । अन्तर्राष्ट्रीयकम्पनयः अपि भारतं गभीरं आलिंगयन्ति । पूर्वं चीनदेशे विदेशीयकम्पनीनां अनुसंधानविकासकेन्द्राणि मूलतः केवलं चीनीयविपण्यस्य सेवां कुर्वन्ति स्म, भारते अन्तर्राष्ट्रीयकम्पनीनां अनुसंधानविकासकेन्द्राणि तु विश्वस्य सेवां कुर्वन्ति स्म उदाहरणार्थं एएमडी इत्यनेन भारते ४० कोटि अमेरिकीडॉलर् निवेशः कृतः यत् तेषां बृहत्तमं विदेशेषु डिजाइनकेन्द्रं स्थापितं samsung semiconductor india research center इति दक्षिणकोरियातः बहिः samsung इत्यस्य बृहत्तमं r&d केन्द्रम् अस्ति यथा microsoft, google, ibm इत्यनेन अपि अनेकानि r&d केन्द्राणि स्थापितानि सन्ति भारत।

3. भारतस्य जनसांख्यिकीयलाभांशः द्रुतगत्या आर्थिकवृद्धिः च। अस्मिन् वर्षे भारतस्य जनसंख्या चीनदेशस्य जनसंख्यायाः सङ्गतिं कृतवती अस्ति तथा च वर्षत्रयस्य अन्तः विश्वस्य तृतीया बृहत्तमः अर्थव्यवस्था भविष्यति इति अपेक्षा अस्ति। भारतस्य घरेलु-इलेक्ट्रॉनिक-उत्पाद-उत्पादन-मूल्यं १००-अर्ब-अमेरिकीय-डॉलर्-अङ्कं अतिक्रान्तम्, भारतस्य लक्ष्यं च २०२६-२७ वित्तवर्षपर्यन्तं भारतीय-इलेक्ट्रॉनिक्स-निर्माण-उद्योगे ३००-अर्ब-अमेरिकीय-डॉलर्-मूल्यं प्राप्तुं वर्तते

चतुर्थं, भारतस्य अर्धचालकनिर्माण-उद्योगः अतीव विकसितः अस्ति । विश्वस्य २०% अर्धचालक-निर्माण-इञ्जिनीयराः भारते सन्ति । इन्टेल्, एएमडी, क्वालकॉम् इत्यादीनां अधिकांशस्य अर्धचालकप्रमुखकम्पनीनां भारते बृहत्तमाः विदेशेषु एककाः सन्ति । भारते उच्चशिक्षा विकसिता अस्ति तथा च भारतीयप्रौद्योगिकीसंस्थानम् इत्यादयः अन्तर्राष्ट्रीयप्रसिद्धाः विश्वविद्यालयाः सन्ति वर्तमानकाले भारतेन अर्धचालकप्रतिभासंवर्धनार्थं सीमेन्स, सिनोप्सिस इत्यादीनां अन्तर्राष्ट्रीयकम्पनीनां ईडीए-उपकरणं शताधिकविश्वविद्यालयानाम् उपलभ्यते।

एतेषां प्रमुखानां अवसरानां सम्मुखीभूय भारतं महत्त्वाकांक्षी, विकासाय च दृढनिश्चयः अस्तिअर्धचालक निर्माण, अत्यन्तं प्रतिस्पर्धात्मकानि औद्योगिकनीतीनि प्रवर्तयति स्म । भारतीय अर्थव्यवस्था-व्यापारमन्त्रालयात् १० अरब अमेरिकी-डॉलर्-रूप्यकाणां समर्थन-पैकेज्-प्रवर्तनं कृतम् अस्ति, तदनन्तरं भारतीय-काङ्ग्रेस-पक्षे २१-अर्ब-अमेरिकीय-डॉलर्-रूप्यकाणां चिप्-समर्थन-कार्यक्रमस्य चर्चा क्रियते

भारतस्य अर्थव्यवस्थाव्यापारमन्त्रालयस्य योजना अतीव उदारः अस्ति: अमेरिकी-डॉलर्-२.५ अरब-निवेशेन सह एकस्य फैबस्य कृते, ४०,००० वेफरस्य मासिकं उत्पादनं च कृत्वा, संघीयसर्वकारः फैबस्य, राज्यस्य च ५०% व्ययस्य प्रतिपूर्तिं करिष्यति सर्वकारः २०% व्ययस्य प्रतिपूर्तिं करिष्यति। इदं १३ मिलियन अमेरिकीडॉलर् निवेशयुक्तेषु चिप्-कारखानेषु अपि प्रयोज्यम् ये संवेदकाः अन्ये च उत्पादाः उत्पादयन्ति, तथा च ६.५ मिलियन अमेरिकी-डॉलर्-निवेशेन पैकेजिंग्-परीक्षण-संस्थानेषु अपि प्रयोज्यम् अस्ति भारतसर्वकारेण अर्धचालकनिर्माणे प्रयुक्तानां कतिपयानां उपकरणानां, विद्युत्साधनानाम्, यन्त्राणां च अन्येषां यन्त्राणां घटकानां च मूलभूतशुल्कशुल्कात् मुक्तिः कृता अस्ति ।

भारते ये अर्धचालकनिर्माणपरियोजना कार्यान्विताः सन्ति तेषु टाटासमूहस्य पावरचिप् च ११ अरब अमेरिकीडॉलर् परियोजना, माइक्रोन् इत्यस्य २.७५ अरब अमेरिकी डॉलरस्य संयोजनसंस्था, रेनेसास् इत्यस्य नेतृत्वे ९० कोटि अमेरिकी डॉलरस्य पैकेजिंग् परीक्षणं च संयंत्रं च अन्तर्भवति इदानीं इजरायल-टॉवरतः १० अरब-अमेरिकीय-डॉलर्-मूल्यकं वेफर-फैब् आकर्षितवान् यदि परियोजना सफलतया कार्यान्वितं भवति तर्हि विश्वस्य शीर्ष-दश-चिप्-निर्माण-कम्पनीनां कृते स्वतन्त्र-बौद्धिक-सम्पत्त्याः अधिकारयुक्तः भारतस्य प्रथमः वेफर-फैब् भविष्यति |.एताः चिप् निर्माणपरियोजनाः दक्षिणपूर्व एशियादेशेषु अतीव प्रमुखाः सन्ति, यतः दक्षिणपूर्व एशियायां वर्तमानकाले अवतरन्ति अधिकांशः परियोजना पैकेजिंग् परीक्षणं च परियोजनाः सन्तिभारतीयविद्युत्साधननिर्मातृसङ्घस्य (iesa) भारतीयार्धचालकविपण्यं २०२३ तमे वर्षे ३३ अरब अमेरिकीडॉलरतः २०३० तमे वर्षे ८५ अरब अमेरिकीडॉलर् यावत् १०० अरब अमेरिकीडॉलर् यावत् वर्धते इति अपेक्षा अस्ति भारतसर्वकारस्य योजना अस्ति यत् पञ्चवर्षेभ्यः अन्तः विश्वस्य शीर्षपञ्चसु अर्धचालकनिर्माण अर्थव्यवस्थासु अन्यतमः भवितुम् अर्हति ।

आसियानस्य असीमितक्षमता अस्ति

भारते सर्वत्र अवसराः उद्भवन्ति, आसियान-अर्धचालककम्पनीनां शीर्षत्रयाणां सिङ्गापुर, मलेशिया, वियतनाम च अपि स्वकीयाः लक्षणानि सन्ति अर्धचालक-उद्योगे परिवर्तनस्य नूतन-तरङ्गे आसियान-सङ्घः अपि अर्धचालक-विकासस्य अवसरानां सम्मुखीभवति ।

दक्षिणपूर्व एशियायां सिङ्गापुरे विश्वस्तरीयव्यापारवातावरणं विश्वस्तरीयविश्वविद्यालयाः च सन्ति । सिङ्गापुरे सम्पूर्णं डिजाइनं, निर्माणं, परीक्षणं च उद्योगशृङ्खला आवश्यकं च आधारभूतसंरचना अस्ति । दक्षिणपूर्व एशियायाः एकमात्रः देशः अपि सिङ्गापुरः अस्ति यस्य बृहत्-परिमाणेन चिप्-निर्माणक्षमता अस्ति ।

यद्यपि सिङ्गापुरं नगरराज्यम् अस्ति तथापि अर्धचालकनिर्माणस्य समर्थनार्थं भूमिं त्यक्तुं सर्वथा इच्छुकम् अस्ति । सिङ्गापुरे चत्वारि वेफरनिर्माणनिकुञ्जानि सन्ति, येषां क्षेत्रफलं ३७४ हेक्टेर्, ५०० तः अधिकानि फुटबॉलक्षेत्राणि सन्ति, यत् सिङ्गापुरस्य भूमिक्षेत्रस्य ०.५% भागस्य बराबरम् अस्ति अर्धचालकनिर्माणं सिङ्गापुरस्य बृहत्तमा निर्माणपरियोजना अस्ति, यत्र सिङ्गापुरस्य निर्माणस्य उत्पादनस्य प्रायः २०% भागः अस्ति । सिङ्गापुरदेशः चिप्-उद्योगाय बहुधा अनुदानं न ददाति, परन्तु अद्यापि प्रथमश्रेणीयाः चिप्-कम्पनीनां आकर्षणार्थं निःशुल्क-भूमि-जल-विद्युत्, कर-मुक्तिः अन्यनीतीः च प्रदातुं इच्छति

विश्वस्य १५ शीर्षस्थेषु अर्धचालककम्पनीषु नव सिङ्गापुरे कारखानानि स्थापितानि सन्ति । ग्लोबलफाउण्ड्रीज इत्यनेन २०१० तमे वर्षात् सिङ्गापुरे एकः कारखानः स्थापितः अस्ति ।सिङ्गापुरस्य कारखानम् अस्य बृहत्तमः विदेशेषु आधारः अस्ति तथा च सिङ्गापुरे बृहत्तमः अर्धचालकनिर्माणसंस्थानः अस्ति, यस्य वार्षिकं उत्पादनक्षमता प्रायः १५ लक्षं ३०० मि.मी. अर्धचालकप्रवासस्य नवीनतमतरङ्गे सिङ्गापुरेण सिङ्गापुरे नूतनानां परियोजनानां स्थापनायै यूएमसी, माइक्रोन्, एसटी इत्यादीन् अपि आकृष्टाः सन्ति ।

परन्तु सिङ्गापुरं उच्चव्ययस्य निर्माणस्य आधारः अस्ति । बोस्टन् परामर्शसमूहस्य वैश्विकनिर्माणव्ययप्रतिस्पर्धासूचकाङ्कस्य अनुसारं सिङ्गापुरस्य अमेरिकादेशं प्रति निर्यातितवस्तूनाम् कुलव्ययः दक्षिणपूर्व एशियायां सर्वाधिकः अस्ति, यः समीपस्थस्य मलेशियादेशस्य अपेक्षया प्रायः १५% अधिकः अस्ति अतः मलेशियादेशः सिङ्गापुरस्य अर्धचालकउद्योगस्य महत्त्वाकांक्षायाः कृते खतराम् उत्पद्यते।

मलेशिया वैश्विकं अर्धचालकपैकेजिंग्-परीक्षणकेन्द्रम् अस्ति, प्रायः सर्वासु प्रमुखासु अन्तर्राष्ट्रीयकम्पनीषु मलेशियादेशे पैकेजिंग्-परीक्षण-आधाराः सन्ति । अस्मिन् वर्षे मलेशियादेशः अपि चिप् निर्माणे एव ध्यानं दातुं आरब्धवान्, यस्य जनसंख्या केवलं ३३.९४ मिलियनं भवति, अर्धचालकनिर्माणस्य विकासाय १०० अरब अमेरिकीडॉलर् व्यययिष्यति इति दावान् अकरोत्, येन तत्क्षणमेव टेक्सास् इन्स्ट्रुमेण्ट्स्, एसटी इत्यादीनां अन्तर्राष्ट्रीयकम्पनीनां निर्माणपरियोजनानि आकर्षितानि मलेशियादेशस्य पेनाङ्ग इत्यस्य चयनं इन्टेल्, एएमडी, ब्रॉडकॉम्, इन्फिनिओन् इत्यादिभिः कम्पनीभिः अर्धचालकनिर्माणस्य आधाररूपेण कृतम् अस्ति । इन्फिनिओन् इत्यस्य मलेशियादेशे जर्मनीदेशस्य अपेक्षया अधिकाः कर्मचारीः सन्ति, तस्य योजना अस्ति यत् अग्रिमपीढीयाः विद्युत् अर्धचालकस्य सिलिकॉन् कार्बाइड् इत्यस्य उत्पादनार्थं ७ अरब यूरो निवेशं कर्तुं शक्नोति ।

तस्मिन् एव काले मलेशियादेशे अपि उत्तमः औद्योगिकपारिस्थितिकी अस्ति । मलेशिया-देशे सिङ्गापुर-सदृशं मृदुवातावरणं वर्तते, परन्तु वर्तमानं स्थानीयवेतनं उच्चस्तरीयप्रतिभां आकर्षयितुं पर्याप्तं नास्ति । नवीन औद्योगिकनीतिभिः चालितः अस्य औद्योगिकपारिस्थितिकीयां महती उन्नतिः भविष्यति ।

वियतनाम-देशः अपि अन्तिमेषु वर्षेषु तीव्रगत्या विकसितः अस्ति परन्तु वियतनामदेशे अर्धचालकसञ्चयः न्यूनः अस्ति, वर्तमानकाले इन्टेल् इत्यादिभिः अन्तर्राष्ट्रीयकम्पनीभिः आकृष्टाः अर्धचालकपरियोजनाः अधिकतया संयोजने, पैकेजिंग्, परीक्षणे च आधारिताः सन्ति अन्येषां कम्पनीनां विपरीतम् अयं चिप् निर्माणपरियोजनानां आकर्षणे केन्द्रितः अस्ति ।

आसियान-भारतयोः अर्धचालकानाम् वर्तमानस्थितेः आधारेण निम्नलिखितनिष्कर्षाः गृहीतुं शक्यन्ते ।

प्रथमं भारतं भविष्ये परिपक्वक्षेत्रेषु चीनस्य मुख्यः अर्धचालकप्रतियोगी अस्ति । अर्धचालकक्षेत्रे विलम्बेन विकासशीलदेशेषु भारतस्य भूमिदानं, जनसंख्यायाः आकारः, औद्योगिकसञ्चयः च चीनदेशस्य सदृशाः एव सन्ति । यथा यूरोपः, अमेरिका, जापानं, दक्षिणकोरिया च भारतस्य पोषणार्थं त्वरयन्ति, तथैव चीनदेशस्य अपेक्षया तस्य बाह्यवातावरणं दूरं मैत्रीपूर्णं वर्तते । यद्यपि भारते सम्प्रति कोऽपि प्रभावशाली स्थानीयः टर्मिनल् ब्राण्ड् नास्ति तथापि एप्पल्, डेल् इत्यादीनां अन्तर्राष्ट्रीयब्राण्ड्-समूहानां बृहत्-परिमाणेन भारते स्थानान्तरणेन भारते चीनस्य विकास-प्रतिरूपस्य प्रतिकृतिः टर्मिनल्-तः चिप्-डिजाइन-पर्यन्तं चिप्-निर्माणपर्यन्तं कर्तुं अवसरः अस्ति इदमपि चिप् गठबन्धनस्य आदर्शः अर्धचालकविघटनकारी अपि अस्ति - एकः विलम्बेन विकासशीलः अर्थव्यवस्था यः परिपक्वक्षेत्रेषु चीनेन सह स्पर्धां कर्तुं शक्नोति, परन्तु उच्चस्तरं प्रति आरोहणं कर्तुं विकसितानां अर्थव्यवस्थानां कृते कष्टं जनयितुं च बहु अवसरः नास्ति

द्वितीयं, भारतस्य विकासस्य गतिः अतीव प्रबलः अस्ति, परन्तु तस्य वृद्धिः अनिश्चितकालं यावत् न भविष्यति। अस्मिन् वर्षे एप्रिलमासे विश्वबैङ्केन चेतावनी दत्ता यत् भारतं जनसांख्यिकीयलाभांशं चूकति इति । भारतस्य आर्थिकवृद्धेः दरः जनसंख्यावृद्ध्या सह गम्भीररूपेण बहिः अस्ति, कार्यवयोवृद्धानां पुरुषाणां कृते रोजगारस्य अवसराः न्यूनाः भवन्ति, महिलानां कृते रोजगारस्य दरः ४०% तः न्यूनः अस्ति चीनस्य जनसांख्यिकीयलाभांशकालस्य कालखण्डे प्रतिवर्षं प्रायः ८० लक्षं नवीनं गैर-कृषि-रोजगारं सृज्यते । भारतस्य जनसांख्यिकीयलाभांशः २०४० तः २०५० पर्यन्तं समाप्तः भविष्यति वा भारतं सफलं भवितुम् अर्हति वा इति विषये निर्भरं भवति यत् सः चीनस्य स्थाने आगामिषु पञ्चदशविंशतिषु वर्षेषु विश्वस्य कारखाना भवितुम् अर्हति वा इति तथापि भारतं सम्प्रति कस्मिन् अपि निर्माणक्षेत्रे प्रतिस्पर्धां न दर्शयति। भारते अपि अर्धचालकनिर्माणस्य आधारः नास्ति, वर्तमाननिर्माणपरियोजनानां अधिकांशः ४०nm अपि च ततः अधिकप्रक्रियासु केन्द्रितः अस्ति । यद्यपि भारतस्य चिप्-डिजाइनः प्रबलः अस्ति तथापि मुख्यतया अन्तर्राष्ट्रीयकम्पनीनां सेवां करोति, स्थानीयकम्पनीनां परिमाणं गुणवत्ता च स्पष्टतया अपर्याप्तम् अस्ति

तृतीयम्, आसियान् चीनस्य अर्धचालकसहकार्यस्य भागीदारः अस्ति । आसियानदेशेषु सर्वेषु स्पष्टा दोषाः सन्ति सिङ्गापुरस्य परिमाणं सीमितम्, मलयप्रतिभाः, विपणयः च अपर्याप्ताः सन्ति, वियतनामस्य आधारः अपि अत्यन्तं दुर्बलः अस्ति, तस्य आरम्भबिन्दुः च अत्यन्तं न्यूनः अस्ति तेषु कस्यापि भारतवत् चीनेन सह पूर्णतया स्पर्धां कर्तुं क्षमता नास्ति यद्यपि चीनस्य अर्धचालकाः विश्वस्य उन्नतस्तरात् दूरं पृष्ठतः सन्ति तथापि चीनस्य निधिः, उत्पादाः, प्रौद्योगिक्याः, प्रतिभाः च आसियान-सङ्घस्य सम्मुखे महत् स्पिलओवर-प्रभावं जनयन्ति |. अतः अपि महत्त्वपूर्णं यत् आसियानस्य चीनदेशेन सह पारम्परिकः मैत्रीपूर्णः सम्बन्धः अस्ति न्यूनातिन्यूनं आसियानदेशः पूर्वपश्चिमयोः मध्ये तटस्थः एव तिष्ठितुं शक्नोति। चीन-अमेरिका-देशयोः संघर्षे पक्षस्य चयनं कथं करणीयम् इति विषये मतदान-एजेन्सीभिः शोधं कृतम् अस्ति संयुक्तराज्यसंस्था । अतः चीन-अर्धचालकस्य आसियान-सङ्घस्य च सहकार्यं प्रतिस्पर्धायाः अपेक्षया अधिकं भवति, पूरकता च विरोधापेक्षया अधिका अस्ति ।

चतुर्थं, चीनदेशस्य टर्मिनल्-कम्पनयः, विदेशं गच्छन्तः अर्धचालक-कम्पनयः च आसियान-औद्योगिकशृङ्खलायां गभीररूपेण निहिताः भवेयुः येन आसियानस्य तीव्रगत्या विकासे सहायता भवति |. सम्प्रति आसियान-भारतयोः अर्धचालकाः मूलतः एकस्मिन् एव आरम्भरेखायां सन्ति यदि आसियान-अर्धचालकाः अन्तर्राष्ट्रीयविपण्ये बृहत्तरं भागं धारयन्ति तर्हि भारतस्य भागः लघुः भविष्यति इति अर्थः । अस्मिन् समये सिङ्गापुरेण सह मोदी इत्यस्य सहकार्यं केवलं तस्य हितस्य अनुकूलतायै, सिङ्गापुरेण विदेशेषु स्थानान्तरितस्य न्यूनमूल्यवर्धितस्य अर्धचालकव्यापारस्य किञ्चित् भागं ग्रहीतुं प्रयत्नः च अस्ति। भारतं आसियान-सङ्घस्य गहनसहकारसम्बन्धं स्थापयितुं अर्धचालकसाधनसामग्रीषु सिङ्गापुरेण सह सहकार्यं कर्तुं अपि प्रयतते । अस्मिन् वर्तमानसङ्केते एतस्य स्वाभाविकतया चीनस्य निरीक्षणस्य, संतुलनस्य च अभिप्रायः अपि अभिप्रेतः । चीनस्य सम्पूर्णा अर्धचालक-उद्योगशृङ्खला नान्याङ्ग-नगरं यावत् विस्तारिता अस्ति, आसियान-देशैः सह हितस्य सशक्तसमुदायस्य निर्माणस्य क्षमता च अस्ति, येन क्षेत्रात् बहिः अन्येभ्यः देशेभ्यः हस्तक्षेपस्य प्रभावीरूपेण प्रतिकारः भवति तस्मिन् एव काले चीनस्य परिपक्वप्रौद्योगिक्याः अपि आसियानस्य साहाय्येन अन्तर्राष्ट्रीयविपण्यस्य सक्रियरूपेण अन्वेषणं करणीयम्, तथा च आसियान-अर्धचालकानाम् लाभस्य पूरकत्वस्य आधारेण वैश्विकपरिपक्वप्रौद्योगिकीबाजारे यथाशीघ्रं लाभाः स्थापनीयाः।

निगमन

दक्षिणपूर्व एशिया चीनस्य कृते पुनः विश्वेन सह सम्बद्धतां प्राप्तुं प्रमुखं मार्गम् अस्ति दक्षिणपूर्व एशियायां अर्धचालक-उद्योगस्य प्रतिमानं आकारं गृह्णाति, अस्मिन् प्रक्रियायां वर्चस्वं स्थापयितुं चीनदेशस्य सर्वाधिकं क्षमता प्रेरणा च अस्ति। चीनस्य अर्धचालक-उद्योगः वास्तवमेव दशवर्षेभ्यः अधिककालपूर्वं आरब्धः यद्यपि भारते अधुना पश्चिमेभ्यः जानी-बुझकर समर्थनम् अस्ति, अस्माकं विकासस्य गुणवत्तायाः वेगस्य च आधारेण, चीनस्य अर्धचालकानाम् प्रतिस्पर्धात्मकं लाभं न्यूनातिन्यूनं १० वर्षाणि यावत् भविष्यति, अस्माकं क्षमता च अस्ति दक्षिणपूर्व एशियायाः औद्योगिकसंरचनायाः आकारं दातुं ।

आगामिदशवर्षाणि चीनस्य अर्धचालक-उद्योगस्य कृते नाकाबन्दी-भङ्गस्य महत्त्वपूर्णः कालः भविष्यति, भारतस्य कृते अपि स्वस्य जनसांख्यिकीय-लाभांशस्य साक्षात्कारार्थं महत्त्वपूर्णः कालः भविष्यति इति वक्तुं शक्यते यत् अजगर-गजयोः युद्धं एतेषु एव निर्भरं भविष्यति | समीक्षात्मकं दशवर्षम्। यदि चीनदेशः अर्धचालकप्रहेलिकायां अन्तिमखण्डं सफलतया एकत्र स्थापयति तर्हि चीनस्य विश्वस्य कारखानारूपेण स्थितिः ताईपर्वतः इव स्थिरः भविष्यति। अस्मिन् काले दक्षिणपूर्व एशियायाः अर्धचालक-उद्योगस्य प्रतिरूपः यः चीनदेशस्य अनुकूलः अस्ति, सः महत्त्वपूर्णः अस्ति ।