समाचारं

एप्पल् अद्यापि मिथ्यावादस्य आनन्दं लभते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठःलंशी
अहम् अद्यापि येर्बा-केन्द्रे, क्युपर्टिनो-रङ्गमण्डपे च आयोजितानि नूतनानि उत्पाद-प्रक्षेपण-सम्मेलनानि स्मरामि-उत्सुकतापूर्वकं प्रतीक्षितानां प्रेक्षकाणां सम्मुखं सर्वाधिकं गर्वित-उत्पादानाम् आनयनम्-पूर्वं एप्पल्-संस्थायाः परम्परा आसीत्, न तु यत् भवितुम् अर्हति, अद्यत्वे वयं अवलम्बन्ते | उत्तमाः सस्ते च विशेषप्रभावसंक्रमणाः, यत्र कार्यकारीणां रिकार्डिङ्गं प्रसारणं च सम्पन्नं कर्तुं उत्साहितस्य अभिनयः भवति ।
यदि भवान् अद्यापि घटनास्थले अस्ति तर्हि तस्य अर्थः अपि अस्ति यत् मञ्चे स्थितः प्रत्येकः व्यक्तिः वातावरणस्य समायोजनस्य उत्तरदायी अस्ति तथा च अपरिहार्य-अपूर्णतानां मध्ये सिद्ध्यर्थं प्रयत्नस्य आवश्यकता वर्तते तथापि तस्य पठनं अतीव महत्त्वपूर्णम् अस्ति पाण्डुलिपिः हरितपर्दे पुरतः अस्ति।इदं अन्यत् वस्तु अस्ति।
एषः एव नाटकनटस्य चलच्चित्रनटस्य च भेदः चलच्चित्रेषु अनादरः नास्ति, ते केवलं प्रदर्शनानि एव नाटकानि वास्तविकस्थाने मिथ्यात्वस्य निर्माणार्थं प्रयतन्ते, यदा तु चलचित्रेषु मिथ्यापर्दे वास्तविकतां पुनः स्थापयति।उपभोक्तृविद्युत्सामग्रीणां प्रक्षेपणसम्मेलनानि एकदा उपभोक्तृविद्युत्पदार्थानाम् एव स्पर्शयोग्याः आसन् ।
दृश्यं त्यक्त्वा गमनस्य परिणामः अस्ति यत् एप्पल् पूर्वं संवादं कर्तुं बहु उत्तमः नासीत् तथापि एतत् निरपेक्षं उत्पादप्रभुत्वस्य आधारेण आसीत् अधुना नीरसं बंजरं च नूतनं उत्पादं सम्मुखीकृत्य एप्पल् कुशलं नास्ति संचारं किन्तु अद्यापि आत्मविश्वासं बाध्यं कर्तव्यं भवति प्रत्येकं पङ्क्तिः "किं तत् सम्यक् नास्ति?"
यद्यपि महामारी बहु परिवर्तिता अस्ति तथापि येषां विषयेषु वयं मूलतः निराशावादीः आसन्, परिवर्तनं कर्तुं न शक्यन्ते इति चिन्तितवन्तः - यथा विविधाः यात्रासङ्केताः - ते एव दृढतया पार्श्वे स्थापिताः केवलं एप्पल्-संस्थायाः अस्थायी ऑनलाइन-सम्मेलन-स्वरूपं निरन्तरं कृतम् अस्ति प्रतिपतने सैन्फ्रांसिस्कोनगरं गत्वा विडियो द्रष्टुं।
व्यापारस्य इतिहासे अत्यधिकाः कम्पनयः सन्ति ये समृद्धाः अभवन् ततः क्षीणाः अभवन् ।सर्वं तेषां कुशलत्वेन केवलं निष्पादने च कुशलत्वेन आरभ्यते,निष्पादनप्रौद्योगिक्याः अनुप्रयोगः, भागधारकस्य अपेक्षाणां निष्पादनं, प्रबन्धनलक्ष्यस्य निष्पादनं, निष्पादनं, न तु सृष्टिः।
दृश्यं परित्यज्य केवलं निष्पादनस्य परिणामं अवगन्तुं शक्यते यत् भवतः जिह्वास्खलनं परदिने मीडियाशीर्षकं करिष्यति।keynote इत्यत्र प्रत्येकं शब्दस्य कृते भवद्भिः तालीवादनस्य कृते विरामः सज्जीकर्तुं भवति, परन्तु भवन्तः पूर्वानुमानं कर्तुं न शक्नुवन्ति यत् विरामः कियत्कालं यावत् भविष्यति interface in advance., आयोजनस्थले हास्यं न कर्तुं।
दृश्यं सृष्टेः प्रमाणम् अस्ति यद्यपि दृश्यस्य वास्तविकतायाः स्थाने असंख्य नकली पद्धतयः उपयोक्तुं शक्यन्ते, यावत् भवन्तः आन्तरिकं स्थानं प्रविशन्ति यत्र नेत्राणि च्छिद्यन्ते, तावत् भावात्मकः संक्रमणः अमूर्तः नास्ति यद्यपि स्टूडियो and cg technology can fake the real thing , प्रकाशस्य वनस्पतयः च विवरणं अपि वास्तविकजगत् भिन्नं नास्ति, केवलं एतत् व्यतिरिक्तं यत् ते जनानां भावनां सृजितुं न शक्नुवन्ति तथा च जीवनशक्तिं निर्मातुं न शक्नुवन्ति यत् केवलं उत्पादानाम् साक्षात्कारे एव प्राप्तुं शक्यते।
अतः एप्पल्-संस्थायाः डमी-पत्रकारसम्मेलनानि बहुवर्षेभ्यः सन्ति, तस्य अधीनस्थाः च क्रमेण कैमरे-पुरतः स्थित्वा, उत्साहितस्य अभिनयं कुर्वन्तः, स्वरस्य उत्थान-अवस्थायाः अभिनयं कुर्वन्तः, सम्मुखीभवनस्य अभिनयं कृतवन्तः , this kind of incredible emotion अप्रामाणिकतायाः भावः अस्मिन् वर्षे नूतनान् ऊर्ध्वतां प्राप्तवान्,लाइव प्रसारणे सर्वे स्टिकर इव सन्ति, unreal 5 इञ्जिनेण निर्मितस्य उच्च-विपरीत-दृश्यस्य उपरि चिपचिपाः ।
यदि एप्पल् अन्ते महतीं युक्तिं कल्पयित्वा वदति यत् उपर्युक्ताः कार्यकारीणां वस्तुतः डिजिटलजनाः सन्ति, एप्पल् इन्टेलिजेन्स् इत्यनेन वास्तविकसमये उत्पन्नाः, केवलं सर्वेभ्यः दर्शयितुं यत् एआइ कियत् कर्तुं शक्नोति, तर्हि अहं तत् लघुतरं वक्तुं इच्छामि दंशति।
दुर्भाग्येन किमपि नास्ति यथा एप्पल् इन्टेलिजेन्स इत्येतत् परितः एव निर्मितम् इति कथ्यते परन्तु एप्पल् इन्टेलिजेन्स इत्येतत् कियत् शक्तिशाली अस्ति, येन जनाः एप्पल् इत्यस्य उत्पादानाम् विषये विविधान् एआइ उत्पादान् दृष्ट्वा अपि ताजाः अनुभवन्ति।
किमपि न।
यदा एप्पल् एप्पल् इन्टेलिजेन्स इत्यस्य प्रचारं करोति तदा अपि सर्वोच्चप्राथमिकता अस्ति यत् एतत् गोपनीयतायाः रक्षणं कर्तुं शक्नोति, परन्तु यदा सर्वे प्रमुखाः एआइ निर्मातारः एजीआई इत्यस्य अनुसरणं कुर्वन्ति तदा एप्पल् एआइ डाटा भण्डारणस्य सुरक्षायाः विषये वदति।
पुनः मम अभिप्रायः नास्ति यत् एप्पल् कृते गोपनीयताविशेषताः iphone इत्यस्य विक्रयमूल्यस्य भागः सन्ति, परन्तु एआइ प्रौद्योगिक्याः प्रतिस्पर्धा न भविष्यति the future that has come.
अहं डींगं मारितुं अपि न जानामि किम् एतत् अद्यापि एप्पल्?
दृश्यात् पृथक्, उपयोक्तृभ्यः पृथक्, अत्याधुनिकात् पृथक्, यावत् विपण्यमागधा सह सम्पर्कात् पृथक् न भवति, तावत् यावत् एप्पल्-संस्थायाः नूतन-उत्पाद-प्रक्षेपणस्य "सजीव-प्रसारणस्य" अस्मिन् वर्षे गति-बटनं विना मम सर्वाधिकं असन्तुष्टिः अस्ति .समग्रं प्रक्रिया तादृशेन अति-निर्माणेन परिपूर्णा अस्ति यत् साम्राज्यस्य उत्तरार्धस्य लक्षणं आसीत्,यथा रोमनसम्राट् कालिगुला गहने समुद्रे लहरभङ्गं कर्तुं प्रयतते स्म, तथैव अप्राकृतिकसृष्टयः एव आर्यजनानाम् प्रशंसाम् अर्हन्ति स्म ।
यथा, अहं "camera control" इति स्वतन्त्रस्य पार्श्वबटनस्य आवश्यकतां न अवगच्छामि कतिपय सेन्टिमीटर्।
अन्यत् उदाहरणं एप्पल्-संस्थायाः ए.आइ.-अनुप्रयोग-परिदृश्यानां प्रदर्शनेषु अन्यतमम् अस्ति तस्मै कथयतु। यथार्थमनुष्यसंयुक्ते सामान्ये जगति इत्यर्थः ।सः तां साक्षात् पृच्छितुं शक्नोति,एतत् सामान्यतया सर्वे कुर्वन्ति ।
यथा अहं एप्पल्-घटिकायाः ​​स्थिति-दिशां न अवगच्छामि, तथैव इदं घड़ीवत् न दृश्यते, अपि च इदं इलेक्ट्रॉनिक-उपभोक्तृ-उत्पादरूपेण न विकसितम् अपि तु मानवशरीरे बद्धं संवेदकं इव अभवत्, केवलं डिजिटायजीकरणार्थम् | सर्वाणि प्रतीतिः।
परन्तु iphone 16 इत्यस्य तुलने apple watch तथा airpods इत्येतयोः नूतनं आकर्षणं मुख्यविषयैः परिपूर्णम् इति वक्तुं शक्यते पूर्वस्य दन्तधावनकारखानस्य (intel) विपण्यमूल्यं वास्तविकदन्तधावनकारखानस्य (colgate) इत्यनेन सह तुलनीयं नास्ति, यद्यपि एप्पल् खलु द्रष्टुं शक्यते वयं बहु प्रयत्नम् अकरोम - मुख्यतया iphone 16 pro श्रृङ्खलायां - प्रदर्शनस्य उपरितनसीमाम् दर्शयितुं, परन्तु वास्तवतः बहवः जनाः वस्तूनि शूटिंग् कर्तुं स्वस्य iphone जिम्बल् इत्यत्र न स्थापयिष्यन्ति, तथा च फ्रेमः पतति "honor of kings: world" इत्यस्य प्रदर्शनं तस्मात् अपि दुष्टतरम् आसीत् ।
इति । एकं नकली पत्रकारसम्मेलनं नकलीजनैः आयोजितम् आसीत् उत्पादः नकली नास्ति, परन्तु लाभस्य भावः सावधानीपूर्वकं निर्मितः अस्ति, भवेत् तत् भव्यकार्बनतटस्थतायोजना वा एकरूपजातीयसमूहैः सह आदर्शः वा , अपि च यथा एआइ मूलक्षमता जनानां संचारं संचारं च अधिकं नकली कर्तुं, एतत् मोबाईलफोन-उद्योगे अस्मिन् वर्षे वसन्त-महोत्सव-गाला-इत्यस्य सम्पूर्णं प्रदर्शनम् अस्ति।
अवश्यं, भवद्भिः अद्यापि तत् क्रेतव्यं भवति सुसंगतं अनुभवं निर्वाहयितुम् उपयोक्तृजडता अपि एप्पलस्य धनं व्ययितुं शक्यते यद्यपि पश्चात्प्रकाशः रक्तवर्णः भवति तथा च आकाशः विलम्बः भवति, सर्वथा अग्निगोलः न निष्प्रभः अस्ति तथा च भविष्यति न म्रियते एप्पल् इत्यस्य अद्यापि समयः अस्ति।निराशावादिनः यत् चिन्तयन्ति तस्मात् दीर्घतरं भवेत्, आशावादिनः यत् चिन्तयन्ति तस्मात् लघुतरं च भवेत्।स्वस्य रक्षणार्थं वा अंकं दातुं वा तस्य उपयोगः भवति वा इति अग्रिमस्य मुख्यकार्यकारीयाः उपरि निर्भरं भवति ।