समाचारं

गृहसामग्रीविशालकायः शार्प् अपि कारस्य निर्माणस्य योजनां करोति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एलसीडी-पैनल-आदि-विद्युत्-घटकैः प्रसिद्धः "एलसीडी-पिता" शार्प्-इत्यनेन स्वस्य मुख्यव्यापारस्य विफलतायाः अनन्तरं द्रुतगत्या वर्धमानस्य विद्युत्-वाहन-विपण्ये प्रवेशस्य प्रयासः कृतः अधुना एव टीवी-पैनल-कारखानं निरुद्धं कृत्वा एप्पल्-संस्थायाः परित्यक्तस्य शार्प्-इत्यस्य कृते सः वाहन-वाहनानि नूतन-स्तम्भं कर्तुं आशास्ति । परन्तु वर्तमानस्य नूतन ऊर्जा-परिदृश्यात् न्याय्यं चेत् जापानदेशे नूतन-ऊर्जा-वाहनानां वातावरणं उत्तमं नास्ति । टोयोटा-संस्थायाः नेतृत्वे स्थानीयकारकम्पनयः नूतन ऊर्जा-इन्धन-वाहनानां विषये अधिकं आशावादीः सन्ति, यथा हाइड्रोजन-ऊर्जा, तेषां मतं यत् शुद्ध-विद्युत्-ऊर्जा-वाहनानि केवलं संक्रमणम् एव ।

नवीन कार प्रक्षेपण

शार्प् इत्यनेन टोक्योनगरे अद्यतनकाले पत्रकारसम्मेलने प्रकटितं यत् कम्पनी टोक्यो अन्तर्राष्ट्रीयमञ्चे १७ सितम्बर् तः १८ पर्यन्तं आयोजिते "sharp tech-day'24" प्रौद्योगिकीप्रदर्शने स्वस्य प्रथमं अवधारणा विद्युत्वाहनं "ldk+" प्रदर्शयिष्यति।

ldk+ इति प्रायः बहिः जगति निवासस्थाने "वासगृहं, भोजनालयः, पाकशाला च" इति संयुक्तसंक्षेपः इति अवगम्यते । शार्प् इत्यनेन उक्तं यत् "ldk+" इत्यस्य अर्थः क्रेतुः गृहस्य विस्तारः अस्ति। आन्तरिकं "विस्तारितं वासगृहं" इति रूपेण परिकल्पितम् अस्ति, यत्र वाहनस्य निरुद्धतायाः समये आरामस्य कार्यक्षमतायाः च उपरि बलं दत्तम् अस्ति । अवधारणाकारः शार्पस्य स्वविकसितकृत्रिमबुद्धिप्रौद्योगिक्या, तत्सम्बद्धेन संवेदनप्रौद्योगिक्या च सुसज्जितः भविष्यति, यस्य उद्देश्यं आरामदायकं चलजीवनं कार्यालयस्थानं च प्रदातुं भवति।

परिचयस्य भिडियो दर्शयति यत् वाहनस्य पृष्ठभागस्य आसनानि पृष्ठतः परिभ्रमितुं शक्यन्ते, पार्श्वजालकेषु च एलसीडी सूर्याच्छादनानि सन्ति । कारस्य वातानुकूलनस्य प्रकाशस्य च प्रकाशः स्वयमेव उपयोक्तुः दैनन्दिन-अभ्यासस्य अनुसारं समायोजितुं शक्यते दूरतः । तदतिरिक्तं ऊर्जाभण्डारणबैटरीभिः सौरपटलैः च सुसज्जिताः सन्ति ये गृहस्य ऊर्जाप्रणाल्याः सह सम्बद्धाः भवेयुः येन आपदायां गृहे विद्युत्प्रदानं कर्तुं शक्यते

नूतनं अवधारणाकारं शार्प् इत्यस्य होन् है टेक्नोलॉजी ग्रुप् (फॉक्सकॉन्) तथा जापानी स्टार्टअप इलेक्ट्रिक् व्हीकल कम्पनी फोलोफ्लाई इत्यनेन सह सहकार्यस्य आधारेण विकसितम् अस्ति, यत्र फॉक्सकॉन् इत्यनेन प्रदत्तस्य इलेक्ट्रिक् वाहन मञ्चस्य उपयोगः कृतः अस्ति आँकडानुसारं folofly ldk+ अवधारणाकारस्य समानाकारस्य लघु-सूक्ष्म-नागरिक/व्यावसायिक-विद्युत्-वाहनानां विकासे केन्द्रीकृत्य तत्सम्बद्धानां आधारभूत-सेवानां च कृते सुप्रसिद्धम् अस्ति कम्पनी अगस्त २०२१ तमे वर्षे स्थापिता, तस्याः मुख्यालयः जापानदेशस्य क्योटोनगरे क्योटोविश्वविद्यालयस्य अन्तर्राष्ट्रीयविज्ञाननवाचारभवने अस्ति । कम्पनी कारखाना-रहितं उत्पादन-प्रतिरूपं स्वीकुर्वति, वित्तपोषणस्य च बहुविध-चक्रं सफलतया सम्पन्नवती अस्ति ।

शार्प् इत्यस्य प्रवक्ता पत्रकारसम्मेलने स्वीकृतवान् यत् नूतनानां उत्पादानाम् अर्थात् विद्युत्वाहनानां उद्भवः तस्य मुख्यव्यापारस्य संकोचनेन उत्पद्यमानस्य दबावात् उद्भूतः अस्ति। शार्प् इत्यनेन उक्तं यत् यथा यथा कम्पनीयाः कार्याणि समर्थयति सः एलसीडी-पैनल-व्यापारः विपण्य-मन्दतायाः कारणेन संकुचितः अस्ति, तथैव कम्पनी विद्युत्-वाहनानि नूतन-राजस्व-स्तम्भे निर्मातुम् आशास्ति।

आँकडानि दर्शयन्ति यत् शार्प् विगतकालखण्डे निरन्तरं हानिम् अनुभवति स्म, तस्य शुद्धविक्रयः २०२३ वित्तवर्षे प्रायः १०% न्यूनः अभवत् मुख्यहानिक्षेत्रं तस्य प्रदर्शनं इलेक्ट्रॉनिकसाधनविभागं च अस्ति, यत् सर्वदा सशक्तं मन्यते परिचालनलाभस्य दृष्ट्या २०२३ वित्तवर्षे कम्पनीयाः १४.९९ अरब येन शुद्धहानिः अभवत् । अस्मिन् वर्षे द्वितीयत्रिमासे कम्पनीयाः समेकितराजस्वं १.७% अधिकं न्यूनीकृतम् ।

मुख्यव्यापारः मन्दः अस्ति

वस्तुतः शार्प् अपि स्वस्य प्यानलव्यापारं न्यूनीकरोति । कम्पनी अद्यैव आधिकारिकतया घोषितवती यत् जापानदेशस्य सकाई-नगरे स्थिता तस्याः कारखाना, यः दूरदर्शनानां कृते बृहत्-आकारस्य एलसीडी-पैनलस्य उत्पादनं करोति, "सकाई डिस्प्ले प्रोडक्ट्स्" (sdp) इति उत्पादनं पूर्णतया स्थगितम् अस्ति एतत् कदमः जापानदेशे दूरदर्शनानां कृते एलसीडी-पैनलस्य घरेलुनिर्माणस्य आधिकारिकसमाप्तिम् अस्ति, यतः जापानदेशे शार्प् एकमात्रः निर्माता अस्ति यः एतादृशानां उत्पादानाम् उत्पादनं करोति

२००९ तमे वर्षे निवेशस्य स्थापनायाः च अनन्तरं शार्प् इत्यस्य सकाई-कारखानः जापानी-टीवी-एलसीडी-पैनल-उत्पादनस्य महत्त्वपूर्णः आधारः अस्ति, यत्र कुलनिवेशः ४३० अरब येन (लगभग २१.१ अरब युआन्) अस्ति परन्तु अन्तिमेषु वर्षेषु विपण्यप्रतिस्पर्धायाः तीव्रतायां, विशेषतः चीन-दक्षिणकोरिया-इत्यादीनां देशानाम् मूल्य-प्रतिस्पर्धायाः तीव्र-प्रतिस्पर्धायाः, तथैव वैश्विक-पैनल-बाजारे तीव्र-परिवर्तनस्य च कारणेन, कारखानस्य परिचालन-स्थितयः निरन्तरं क्षीणाः अभवन्, येन शार्प्-इत्यस्य महत्त्वपूर्णं कर्षणं जातम् प्रदर्शनम्‌।

अन्यः उद्योगस्य स्वरः मन्यते यत् कम्पनीयाः निर्णयकर्तृणां सामरिकदोषाः - एसडीपी इत्यस्य पुनः अधिग्रहणं, यत् मूलतः सूचीकृतकम्पनीरूपेण विनिवेशितम् आसीत्, अन्ततः शार्प् इत्यस्य रसातलं पतितम् २०१६ तमे वर्षे होन् है ग्रुप् इत्यनेन शार्प् इत्यस्य अधिग्रहणानन्तरं दुर्बलप्रदर्शनेन सह एसडीपी शार्प् इत्यस्य सूचीकृतकम्पनीतः विच्छिन्नः अभवत्, तथापि शार्प् इत्यनेन लाभः कृतः तथापि यदा २०२२ तमे वर्षे एलसीडी चक्रं हिंसकरूपेण उतार-चढावम् अभवत् तदा शार्प् इत्यनेन पुनः क्रमेण एसडीपी इत्यस्य अधिग्रहणार्थं प्रायः ३० कोटि अमेरिकीडॉलर् व्ययः कृतः उत्तर-अमेरिका-विपण्ये झेन्-विक्रयणं सुधारयितुम्। एतेन शार्प् इत्यस्य कृते वर्षद्वयं यावत् क्रमशः महतीं हानिः भवितुं मार्गः अपि प्रशस्तः अभवत् ।

मोबाईलफोनस्य पटलस्य दृष्ट्या शार्प् अपि परित्यज्यते । प्रायः एकदशकं पूर्वं jdi तथा sharp इत्येतयोः संयोजनेन iphone इत्यस्य स्क्रीनशेयरस्य प्रायः ७०% भागः आसीत् । परन्तु अधुना एव द्वयोः आपूर्तिकर्तायोः केवलं iphone se कृते lcd स्क्रीनः एव आपूर्तिः कृता यतः एप्पल् उच्चस्तरीय iphone मॉडल् कृते oled स्क्रीन् प्रति परिवर्तनं कृतवान्, दक्षिणकोरिया-चीन-कम्पनीनां वर्चस्वं विद्यमानं विपण्यम्

समाचारानुसारं २०२५ तः एप्पल् इत्यनेन विक्रीयमाणाः सर्वेऽपि iphone मॉडल् oled स्क्रीन् इत्यस्य उपयोगं करिष्यन्ति, यत्र निम्नस्तरीयाः iphone se मॉडल् अपि सन्ति । अनेकाः स्रोताः दावान् कुर्वन्ति यत् एप्पल् चीनस्य boe तथा दक्षिणकोरियायाः lg display इत्यस्मात् आगामि iphone se इत्यस्य oled स्क्रीनस्य आदेशं दातुं आरब्धवान् अस्ति। एतत् परिवर्तनं iphone उत्पादपङ्क्तौ lcd स्क्रीनस्य समाप्तिम् चिह्नयति, अपि च अस्य अर्थः अस्ति यत् sharp तथा jdi इति द्वौ पैनल-आपूर्तिकर्तारौ apple इत्यस्य मोबाईल-फोन-व्यापारात् बहिष्कृतौ भविष्यतः

कारस्य निर्माणार्थं दबावः

शार्पस्य उत्पादनस्य निलम्बनस्य अर्थः न केवलं जापानदेशे घरेलुटीवी-एलसीडी-पैनल-उत्पादनस्य समाप्तिः, अपितु वैश्विक-पैनल-उद्योग-प्रतिरूपे प्रमुख-परिवर्तनानि अपि प्रतिबिम्बयति पूर्वं वैश्विकटीवी-एलसीडी-पैनल-विपण्ये जापानदेशः महत्त्वपूर्णः खिलाडी आसीत्, शार्प् "एलसीडी-पिता" इति नाम्ना प्रसिद्धः आसीत् । परन्तु चीन, दक्षिणकोरिया इत्यादिषु देशेषु प्यानल-उद्योगस्य तीव्रगत्या उदयेन अस्मिन् क्षेत्रे जापानी-कम्पनीनां प्रतिस्पर्धा क्रमेण दुर्बलतां प्राप्तवती अस्ति

गृहउपकरण-उद्योगस्य वरिष्ठः विश्लेषकः लिआङ्ग-झेन्पेङ्गः अवदत् यत्, "जापानस्य घरेलु-एलसीडी-पैनल-उत्पादनस्य व्ययः अधिकः एव अस्ति तथा च चीनीय-कम्पनीभिः सह स्पर्धां कर्तुं असमर्थः अस्ति। निरन्तरहानिकारणात् उत्पादन-रेखायाः बन्दीकरणात् पूर्वं समयस्य विषयः भविष्यति। तस्य तुलने चीनीय-कोरिया-देशस्य गृह-उपकरण-कम्पनीषु अधिका परिचालन-दक्षता, द्रुततर-आन्तरिक-निर्णय-निर्माणं, विपण्य-माङ्गल्याः प्रति अधिका संवेदनशीलता च भवति तस्य विपरीतम् जापानी-गृह-उपकरण-कम्पनयः प्रायः बृहत्-कम्पनीनां रोगेन पीडिताः भवन्ति, यत्र अनावश्यक-प्रबन्धन-संरचना, विपण्य-प्रतिक्रिया मन्द-प्रतिक्रिया, प्रायः विपण्य-अवकाशान् चूकति च विविध-कारकाणां कारणेन जापानी-कम्पनयः गृह-उपकरण-उद्योगात् पृष्ठतः पतन्ति, निवृत्ताः च

सीमापार-कार-निर्माणस्य विषये लिआङ्ग-झेनपेङ्ग् इत्यनेन उक्तं यत् एतेषां गृह-उपकरण-विशालकायानां प्रौद्योगिक्याः अनुसंधान-विकास-क्षमतायाः च दृष्ट्या पर्याप्ताः लाभाः सन्ति उदाहरणार्थं, तेषां अनुसंधान-विकास-विषये, मोटर-कम्प्रेसर-इत्यादीनां मूल-घटकानाम् निर्माणे च जन्मजाताः मूलभूताः लाभाः सन्ति तदतिरिक्तं शार्प् इत्यस्य फॉक्सकॉन् इत्यस्य समर्थनस्य कारणेन ओईएम-निर्माणस्य पर्याप्ताः लाभाः सन्ति, यत् अन्तिमेषु वर्षेषु वैश्विकरूपेण विद्युत्वाहन-उद्योगे बहु निवेशं कृतवान् अस्ति चीनदेशः, दक्षिणपूर्व एशिया, अमेरिका इत्यादयः देशाः वा प्रदेशाः वा आच्छादयन् ।

परन्तु यदा कारनिर्माणस्य विषयः आगच्छति तदा शार्प् इत्यस्य अद्यापि दूरं गन्तव्यम् अस्ति । शार्प् इत्यस्य भागीदारत्वेन फॉक्सकॉन् इत्यस्य वाहननिर्माणक्षेत्रे प्रगतिः असन्तोषजनकः अभवत् । यदा फॉक्सकॉन् इत्यनेन वाहनक्षेत्रे प्रवेशस्य घोषणा कृता तदा आरभ्य फिस्कर इत्यादीनां कम्पनयः ये oem इत्यस्य निर्माणं कुर्वन्ति स्म, ते अस्मिन् वर्षे दिवालिया अभवन् ।

प्रासंगिकाः टिप्पण्याः सूचयन्ति यत् यदि वयं विद्युत्वाहनानां लोकप्रियतायाः न्यूनता इत्यादीनां वर्तमानव्यापकसमस्यानां गणनां न कुर्मः चेदपि, एतस्य परिमाणस्य क्रमस्य वितरणं हस्तसंयोजनेन अपि सम्पन्नं कर्तुं शक्यते इति विचार्य, वाहनस्य oem कृते कठिनं भवति फॉक्सकॉन् इत्यस्य नूतनव्यापारस्तम्भः भवति।

बीजिंग बिजनेस डेली रिपोर्टर झाओ तियानशु

प्रतिवेदन/प्रतिक्रिया