समाचारं

२३९,९०० युआन् इत्यस्य आरम्भमूल्यं जिक्रिप्टन् ७एक्स् चेङ्गडु ऑटो शो इत्यत्र बुकिंग् आरभते

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३० अगस्तदिनाङ्के जिक्रिप्टन्-कम्पनी चेङ्गडु-आटो-प्रदर्शने स्वस्य सम्पूर्ण-माडल-श्रेणीं प्रदर्शितवती, अपि च स्वस्य विलासिनी-पञ्च-सीटर-एसयूवी-जिक्रिप्टन्-७एक्स्-इत्यस्य विश्व-प्रीमियर-पूर्व-आदेशं च प्रारब्धवान्, यस्य प्रारम्भिकमूल्यं २३९,९०० युआन् आसीत् ये उपयोक्तारः २० सितम्बरतः पूर्वं निक्षेपं भुङ्क्ते ते ४,००० युआन् इत्यस्य अन्तिमभुगतानस्य प्रतिपूर्तिं कर्तुं १,००० युआन् इत्यस्य सीमितसमयस्य आरक्षणस्य अधिकारस्य अपि आनन्दं लप्स्यन्ते, तथा च सूचीकरणस्य अधिकारं पूर्वमेव ताडयिष्यन्ति
जिक्रिप्टन ७एक्स मूलशुद्धविद्युत्विशालवास्तुकलायां निर्मितम् अस्ति, अस्य लम्बता ४८२५ मि.मी., अतिदीर्घचक्राणां आधारः च २९२५ मि.मी. अस्य नॉन-स्लिप-बैक् डिजाइनः न केवलं वाहनस्य गतिशीलं रूपं ददाति, अपितु परमं अन्तरिक्ष-अनुभवं अपि आनयति अग्रे पृष्ठे च शिरःस्थानं पृष्ठतः च पादौ स्थानं च अस्य वर्गे अग्रणीः सन्ति कारमध्ये प्रचुरं भण्डारणस्थानं वर्तते, पारिवारिकयात्रायाः विविधान् आवश्यकतान् पूरयितुं ट्रंकक्षमता ७६५ लीटरपर्यन्तं विस्तारयितुं शक्यते ।
शक्तिस्य दृष्ट्या सम्पूर्णा jikrypton 7x श्रृङ्खला 800-वोल्ट् उच्च-वोल्टेज-आर्किटेक्चरं स्वीकुर्वति तथा च 100-डिग्री किरिन् बैटरी अथवा 75-डिग्री द्वितीय-पीढीयाः bric बैटरी युक्ता अस्ति क्रूजिंग-परिधिः 780-किलोमीटर्-पर्यन्तं गन्तुं शक्नोति क्रमशः ६०० किलोमीटर् । अस्य चार्जिंगवेगः अपि विश्वस्य अग्रणी अस्ति, अधिकतमं चार्जिंग्-दरः ५.५c अस्ति, यत् केवलं सार्धदशनिमेषेषु १०% तः ८०% पर्यन्तं चार्जं कर्तुं शक्नोति, येन बैटरी-जीवनस्य, चार्जिंग्-विषये च उपयोक्तृणां चिन्ता बहुधा निवारिता भवति
ऑफ-रोड्-प्रदर्शनस्य दृष्ट्या जिक्रिप्टन् 7x वायुनिलम्बन + सीसीडी विद्युत्-चुम्बकीय-कम्पन-कमीकरण-प्रणाल्याः सज्जः अस्ति, यस्य अधिकतमं भूमि-निष्कासनं २३० मि.मी., उत्तम-पासिंग्-प्रदर्शनं च अस्ति तस्मिन् एव काले सूक्ष्मरूपेण मापनं कृतं कर्षणनियन्त्रणप्रणाली, बुद्धिमान् टोर्क् वितरणप्रणाली च सुनिश्चितं करोति यत् विभिन्नेषु चरममार्गस्थितौ वाहनं सहजतया कष्टात् बहिः गन्तुं शक्नोति
प्रथमवारं जिक्रिप्टन् 7x इत्यनेन एसयूवी इत्यस्य पृष्ठभागस्य आसनानि विद्युत् सोफासु उन्नयनं कृतम्, यत् नाप्पा पूर्ण-धान्य-प्रथम-स्तरीय-चर्मणा सुसज्जितम् अस्ति, येन परम-आरामदायकः अनुभवः प्राप्यते आसनानि बहुदिशात्मकविद्युत्समायोजनस्य समर्थनं कुर्वन्ति तथा च वायुप्रवाहः, तापनं, मालिशः इत्यादिभिः कार्यैः, तथैव एकखण्डीयपदविश्रामस्थानानि, विद्युत्मेजफलकानि च इत्यादीनि विलासपूर्णविन्यासानि सन्ति
सुरक्षायाः दृष्ट्या जिक्रिप्टन् 7x विश्वस्य प्रथमं "गुम्बजकवचशरीरम्" सुरक्षासंरचनात्मकं डिजाइनं अपि स्वीकरोति, यत् शीर्षसंरक्षणं प्रदातुं 2000 mpa अतिदीर्घ-एक-खण्ड-तापीय-इन्फ्लेटेबल-इस्पात-स्तम्भैः सुसज्जितम् अस्ति तदतिरिक्तं सर्वेषु वाहनेषु उच्च-प्रदर्शन-सुरक्षा-विन्यासैः, बुद्धिमान्-प्रौद्योगिकीभिः च मानकरूपेण सुसज्जिताः सन्ति, येन उपयोक्तृभ्यः सर्वतोमुखी-सुरक्षा-सुविधा च प्राप्यते
प्रूफरीडरः किन् होङ्गी तथा सन याङ्ग
समीक्षा : झांग यांग
प्रतिवेदन/प्रतिक्रिया