समाचारं

नूतन ऊर्जावाहनानां “अधिग्रहणशुल्कं” “मूल्यहत्यारः” भवितुम् न शक्नुमः ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चार्जिंग-ढेरस्य "प्रतिस्थापन-दरस्य" उन्नयनार्थं, अन्तिमेषु वर्षेषु, नूतन-ऊर्जा-वाहन-कम्पनीभिः निर्मिताः केचन चार्जिंग-स्थानकाः चार्जिंग्-वाहनानां कृते "अतिसमय-अन्तरिक्ष-शुल्कं" गृह्णन्ति एतत् अवगम्यते, परन्तु अधुना एव केचन शङ्घाई-नागरिकाः मीडिया-माध्यमेभ्यः अवदन् यत् केचन चार्जिंग-स्थानकाः गुप्तरूपेण कार-स्वामिभ्यः चेतावनीम् अथवा स्पष्ट-निर्देशं विना अधिकं "अन्तरिक्ष-शुल्कं" गृह्णन्ति
नूतन ऊर्जावाहनानां लोकप्रियतायाः कारणात् चार्जिंगसुविधानां माङ्गलिका अपि वर्धमाना अस्ति । चार्जिंग-ढेरस्य कार्यक्षमतायाः उन्नयनार्थं नूतन-ऊर्जा-वाहन-कम्पनीभिः निर्मिताः बहवः चार्जिंग-स्थानकाः "अतिरिक्तसमय-अधिवास-शुल्कं" ग्रहीतुं आरब्धाः सन्ति
अन्तरिक्ष-अधिग्रहण-शुल्कं ग्रहीतुं किमपि दोषः नास्ति तस्य मूल-अभिप्रायः अस्ति यत् चार्ज-राशिं दीर्घकालं यावत् व्याप्तं न भवतु, अन्ये कार-स्वामिनः सामान्यतया तस्य उपयोगं कर्तुं शक्नुवन्ति इति सुनिश्चितं करणीयम् परन्तु वास्तविकसञ्चालने केचन चार्जिंगस्थानकाः स्वस्य सूचनादायित्वं पूर्णतया निर्वहन्ति स्म, यस्य परिणामेण कारस्वामिनः अज्ञात्वा शुल्कं गृहीतवन्तः इदं अपारदर्शकं चार्जिंग मॉडलं वस्तुतः प्लेसहोल्डरशुल्कं वेषधारिणं "मूल्यहत्यारं" करोति, उपभोक्तृणां बटुकं अनवधानेन छूरेण मारयति । एतेन न केवलं उपभोक्तृणां हितस्य हानिः भवति, अपितु नूतन ऊर्जावाहन-उद्योगस्य स्वस्थविकासः अपि प्रभावितः भवति ।
अन्तरिक्ष-अधिग्रहणशुल्कस्य शुल्क-मानकानां विषये अपि समस्याः सन्ति । भिन्न-भिन्न-ब्राण्ड्-स्थानानां च चार्जिंग्-राशिषु भिन्नाः चार्जिंग्-मानकाः सन्ति, केचन अपि प्रतिनिमेषं १ युआन्-पर्यन्तं उच्चाः भवन्ति । एतादृशाः उच्चाः चार्जिंग-मानकाः कारस्वामिभ्यः स्वीकारः कठिनः अस्ति । अतः अपि महत्त्वपूर्णं यत् केषुचित् चार्जिंग-स्थानकेषु अन्तरिक्षशुल्कस्य उच्चसीमा न प्रकटिता, येन निःसंदेहं कारस्वामिषु आर्थिकदबावः वर्धते, शुल्कस्य युक्तियुक्ततायाः विषये अपि प्रश्नाः उत्पद्यन्ते
उपर्युक्तसमस्यानां प्रतिक्रियारूपेण प्रासंगिकविभागानाम्, चार्जिंग-स्थानक-सञ्चालकानां च तेषु सुधारार्थं व्यावहारिक-प्रभावि-उपायानां आवश्यकता वर्तते । सर्वप्रथमं शुल्कप्रकाशनव्यवस्थायां सुधारः करणीयः यत् कारस्वामिनः शुल्कं ग्रहीतुं पूर्वं स्थानशुल्कस्य शुल्कमानकान् नियमान् च पूर्णतया अवगन्तुं शक्नुवन्ति।
द्वितीयं चार्जिंग-स्थानकेषु अधिकाधिक-उपयोक्तृ-अनुकूल-स्मारक-सेवाः प्रदातव्याः । यथा, चार्जिंग् समाप्तस्य अनन्तरं कारस्वामिने शीघ्रमेव स्मारयितुं शक्यते यत् अनावश्यकं स्थानशुल्कं परिहरितुं एसएमएस, एप् पुश इत्यादीनां माध्यमेन कारं चालयितुं शक्यते। तस्मिन् एव काले विशेषपरिस्थित्या अतिरिक्तसमये व्यस्तानां कारस्वामिनः कृते चार्जिंगस्थानकेषु कारस्वामिनः कृते तेषां परिचर्या, अवगमनं च प्रतिबिम्बयितुं कतिपयानि अनुग्रहसमयः अथवा न्यूनीकरणनीतयः अपि प्रदातव्याः
प्रासंगिकविभागैः चार्जिंगस्थानकानां पर्यवेक्षणमपि सुदृढं कर्तव्यम्। नियमितनिरीक्षणस्य अनियमितस्पॉटपरीक्षायाः च माध्यमेन वयं सुनिश्चितं कुर्मः यत् चार्जिंगस्थानकानि प्रासंगिकचार्जिंगविनियमानाम् सख्यं पालनम् कुर्वन्ति तथा च चार्जिंगमानकान् मनमानारूपेण वर्धयितुं वा वेषरूपेण राजस्वं वर्धयितुं वा अनुमतिं न प्राप्नुवन्ति। उल्लङ्घनस्य दण्डः नियमानुसारं दातव्यः, अन्येषां कृते चेतावनीरूपेण कार्यं कर्तुं सार्वजनिकरूपेण उजागरितव्यम् ।
लेखकः वांग क्यूई
प्रस्तुति ईमेल: [email protected]
समाचारसुरागं प्रतिवेदयितुं चैनलः: एप्लिकेशनबाजारात् "qilu one point" app डाउनलोड् कुर्वन्तु, अथवा wechat एप्लेट् "qilu one point" इति अन्वेषणं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया