समाचारं

नूतनं वाहनम् केवलं ३ मासाधिकं यावत् चालितम् अस्ति, अपि च ७ मरम्मतानन्तरं दोषः स्वच्छः कर्तुं न शक्यते किं मया नूतनं कारं प्राप्तुं शक्यते? वाक्य!

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [हुनान् उच्चजनन्यायालयात्] पुनरुत्पादितः अस्ति;
अहं मासत्रयात् किञ्चित् अधिकं पूर्वं कारं क्रीतवन् आसीत्।
वाहनस्य इञ्जिनं विफलं भवति।
उपभोक्तारः सप्तवारं मरम्मतार्थं कारविक्रयकम्पनीषु गतवन्तः
इञ्जिनदोषप्रकाशः अद्यापि निरीक्षणानन्तरं स्वच्छः कर्तुं न शक्यते।
तस्य स्थाने नूतनं वाहनम् प्राप्तुं शक्नोमि वा ?
सद्यः,
युहुमण्डलस्य जनन्यायालयेन क्षियाङ्गताननगरस्य...
एकः विक्रयसन्धिविवादप्रकरणः।
मूलभूतप्रकरणतथ्यानि
२०२२ तमस्य वर्षस्य अक्टोबर्-मासस्य २० दिनाङ्के यिनः कारविक्रय-सेवा-कम्पनीतः कारम् आज्ञापितवान् । २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य १ दिनाङ्के यिनः औपचारिकरूपेण एकया कारविक्रय-सेवा-कम्पनीयाः सह वाहनविक्रय-अनुबन्धं प्राप्तवान् ।
आंशिक मरम्मत आदेश
२०२३ तमस्य वर्षस्य फेब्रुवरी-मासस्य ६ दिनाङ्के यदा वाहनम् सहस्रकिलोमीटर्-अधिकं गच्छति स्म तदा यिन् इत्यनेन ज्ञातं यत् वाहनस्य इञ्जिन-विफलता-प्रकाशः, स्टार्ट-स्टॉप-विफलता-प्रकाशः च प्रज्वलितः इत्यादीनि असामान्यतानि सन्ति, अतः सः कार-विक्रय-सेवा-कम्पनीं प्रति अगच्छत् सप्तवारं मरम्मतं याचयितुम्। कम्पनीयाः अनुरक्षणकर्मचारिणः निरीक्षणानन्तरं कारणं ज्ञातुं न शक्तवन्तः । निर्मातुः अनुमोदनं प्राप्त्वा कम्पनी यिन इत्यस्मै इञ्जिनं प्रतिस्थापयितुं विक्रयोत्तरमरम्मतयोजनां प्रस्तावितवती, परन्तु यिन इत्यनेन अस्वीकृतम् । तदनन्तरं पक्षद्वयं बहुवारं संवादं वार्तालापं च कर्तुं असफलम् अभवत्, अतः यिन न्यायालये मुकदमान् कृत्वा एकां कारविक्रय-सेवा-कम्पनीं तस्य स्थाने समान-माडलस्य नूतनं कारं स्थापयितुं पृष्टवान्
न्यायालयस्य निर्णयः
समीक्षायाः अनन्तरं न्यायालयेन तत् कृतम्अस्मिन् प्रकरणे विवादस्य केन्द्रबिन्दुः अस्ति यत् प्रतिवादी, क्षियाङ्गतान्-नगरे कारविक्रय-सेवा-कम्पनी, वाहनस्य स्थाने वादी यिनं स्थापयितव्यम् वा इति।
चीनगणराज्यस्य नागरिकसंहितायां नियमानुसारं स्थापितः अनुबन्धः पक्षेभ्यः बाध्यकारी भविष्यति इति निर्धारितम् अस्ति । प्रतिवादीना वादीं विक्रीतवान् कारः केवलं १,००० किलोमीटर् अधिकं (मासत्रयाधिकं) यावत् चालितः आसीत्, ततः पूर्वं इञ्जिनविफलताप्रकाशः प्रज्वलितः आसीत् तथा च स्टार्ट-स्टॉप विफलताप्रकाशः प्रज्वलितः आसीत् प्रतिवादीनां कर्मचारी दोषं पूर्णतया निवारयितुं न शक्तवान् पुनः पुनः निरीक्षणं मरम्मतं च कृत्वा अपि।प्रकरणे सम्बद्धानां वाहनानां गुणवत्तादोषाणां कृते प्रतिवादी नागरिकदायित्वं वहतु।
चीनगणराज्यस्य उपभोक्तृअधिकारसंरक्षणकानूनस्य अनुच्छेद 24, अनुच्छेद 1 इत्यस्य अनुसारं, “यदि कस्यचित् संचालकेन प्रदत्ताः मालाः सेवाः वा गुणवत्तायाः आवश्यकतां न पूरयन्ति तर्हि उपभोक्तारः राष्ट्रियविनियमानाम्, सम्झौतेन च अनुसारं मालं प्रत्यागन्तुं शक्नुवन्ति पक्षेभ्यः, अथवा संचालकं प्रतिस्थापनं , मरम्मतं अन्यदायित्वं च कर्तुं अपेक्षितं भवति, यदि अनुबन्धस्य वैधानिकशर्ताः सन्ति समाप्तिः सप्तदिनानन्तरं पूर्यते, उपभोक्ता समये एव मालम् प्रत्यागन्तुं शक्नोति यदि अनुबन्धसमाप्त्यर्थं वैधानिकशर्ताः न पूर्यन्ते तर्हि उपभोक्ता समये एव मालम् प्रत्यागन्तुं शक्नोति प्रतिस्थापनं मरम्मतं च” इति ।
"गृहस्थवाहनउत्पादानाम् मरम्मतस्य, प्रतिस्थापनस्य, प्रत्यागमनस्य च उत्तरदायित्वविनियमानाम्" अनुच्छेदस्य २४ सह संयुक्तं, "यदि गृहस्थवाहनउत्पादः त्रयाणां गारण्टीनां वैधताकालस्य अन्तः निम्नलिखितपरिस्थितिषु कस्यापि एकस्याः सामनां करोति, तथा च उपभोक्ता प्रतिस्थापनं चयनं करोति गृहस्थं वाहन-उत्पादं वा कार-क्रयण-चालान-त्रि-गारण्टी-वाउचर-आधारितं उत्पादं प्रत्यागन्तुं वा, विक्रेता भविष्यति येषां मालस्य प्रतिस्थापनं वा प्रत्यागन्तुं वा आवश्यकं भवति: (1) गम्भीर-सुरक्षा-प्रदर्शन-दोषाणां कारणात् कुलम् 2 मरम्मतं कृतम् अस्ति, परन्तु दोषः न समाप्तः अथवा नूतनः गम्भीरः सुरक्षाप्रदर्शनदोषः जातः (2) गुणवत्तासमस्यायाः कारणात् इञ्जिनं, संचरणं, शक्तिबैटरी, चालनचालकमोटरं च मरम्मतं कृतम् अस्ति तथा च अद्यापि सामान्यतया उपयोक्तुं न शक्यते (3) समानानां मुख्यभागानाम् इञ्जिनं, संचरणं, शक्तिबैटरी, चालनमोटरं, सुगतिप्रणाली, ब्रेकिंगप्रणाली, निलम्बनप्रणाली, संचरणप्रणाली, प्रदूषणनियन्त्रणयन्त्रं, शरीरं च द्विवारं प्रतिस्थापनं कृतम् अस्ति गुणवत्तासमस्याभ्यः अद्यापि सामान्यतया उपयोक्तुं न शक्यते;४) गुणवत्तासमस्यायाः कारणेन सञ्चितमरम्मतसमयः ३० दिवसेभ्यः अधिकः भवति, अथवा समानगुणवत्तासमस्यायाः कारणेन सञ्चितमरम्मतसमयः ४ गुणाधिकः भवति। इञ्जिनस्य, संचरणस्य, शक्तिबैटरी, चालनमोटरस्य, तेषां मुख्यघटकस्य च प्रतिस्थापनस्य संख्या द्विवारं न गण्यते । " " .
प्रकरणे सम्बद्धेन वाहनेन मासत्रयाधिकं यावत् वाहनचालनकाले इञ्जिनदोषप्रकाशः, स्टार्ट-स्टॉपदोषप्रकाशः च बहुवारं निवेदितम् वादीनां वाहनचालनसुरक्षा।अतः वादीनां प्रतिवादी यानं प्रतिस्थापयितुं अनुरोधः कानूनी प्रावधानानाम् अनुरूपः आसीत्, न्यायालयेन च समर्थितःन्यायालयस्य निर्णयःप्रतिवादी, एकः कारविक्रय-सेवा-कम्पनी, वादी यिनस्य स्थाने तस्यैव मॉडलस्य योग्यं नूतनं कारं स्थापितवान् ।
एकः कारविक्रय-सेवा-कम्पनी असन्तुष्टः भूत्वा अपीलं कृतवती ।क्षियाङ्गतान् मध्यवर्ती जनन्यायालयेन मूलनिर्णयस्य समर्थनं कृतम् अस्ति तथा च निर्णयः प्रभावे आगतः।
न्यायाधीशस्य कथनम्
"प्रतिस्थापनम्", अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं ग्रहीतुं एकः उपायः इति नाम्ना, जनानां दैनन्दिन उपभोगे व्यवहारे च तुल्यकालिकरूपेण सामान्यम् अस्ति"चीनगणराज्यस्य नागरिकसंहिता" इत्यस्य अनुच्छेदः ५८२ स्पष्टतया "प्रतिस्थापनम्" इति निर्धारयति यत् "यदि कार्यप्रदर्शनं सम्झौतेः अनुपालनं न करोति तर्हि पक्षाः सम्झौतेन अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वं वहन्ति। तत्र कोऽपि नास्ति अनुबन्धस्य उल्लङ्घनस्य उत्तरदायित्वस्य विषये सम्झौता अथवा सम्झौता अस्पष्टा अस्ति, यदि प्रावधानाः अद्यापि अनिश्चिताः सन्ति, तर्हि आहतपक्षः अन्यपक्षं मरम्मतं, पुनः करणं, प्रतिस्थापनम् इत्यादीनां अनुबन्धस्य उल्लङ्घनस्य दायित्वं वहितुं यथोचितरूपेण चयनं कर्तुं शक्नोति , प्रतिगमनं, विषयस्य प्रकृतेः आधारेण वा पारिश्रमिकस्य न्यूनीकरणं तथा च हानिः परिमाणं "दैनिकजीवने अनुबन्धस्य उल्लङ्घनस्य उत्तरदायी वाहनानि भवन्ति।"विशेषचलसम्पत्त्याः रूपेण अस्मिन् वाहनपञ्जीकरणं, सम्पत्तिअधिकारस्थानांतरणं, वाहनस्य स्थितिनिरीक्षणम् इत्यादयः जटिलाः कारकाः सन्ति .
सामान्यतः इति मन्यतेइञ्जिनस्य प्रतिस्थापनं सामान्यतया प्रमुखं कारमरम्मतं मन्यते ।अस्मिन् सन्दर्भे इञ्जिनस्य विकारप्रकाशः प्रज्वलितः, स्टार्ट-स्टॉप-दोष-प्रकाशः प्रज्वलितः इत्यादीनि असामान्यतायाः कारणात् यिनः सप्तवारं अनुरक्षणं याचितवान्उद्धारकार्यस्य बहूनां संख्या सूचयति यत् वाहनस्य प्रमुखाः सुरक्षासंकटाः सन्ति ।, उपभोक्तृणां वैधाधिकारस्य हितस्य च महती उल्लङ्घनं कृतम् अस्ति ।वाहनानां निर्माता विक्रेता च इति नाम्ना विक्रेतारः अधिकानि दायित्वं वहन्ति यत् वाहनानि तान्त्रिकमानकान् पूरयन्ति तथा च सुरक्षितं वाहनचालनप्रदर्शनं कुर्वन्ति इति उपभोक्तृणां स्ववाहनानां स्थाने नूतनानि वाहनानि प्रतिस्थापयितुं दावाः कानूनेन समर्थिताः भवेयुः।
लेखकः वाङ्ग यिंग
स्रोतः - क्षियाङ्गतान-नगरम् युहू-जिल्ला-जनन्यायालयः
प्रतिवेदन/प्रतिक्रिया