समाचारं

राष्ट्रीयविकाससुधारआयोगः - अजीवाश्म ऊर्जायाः सशक्ततया विकासं कृत्वा नूतनविद्युत्व्यवस्थायाः निर्माणं त्वरितम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के २०२४ तमे वर्षे ऊर्जाहरितविकाससम्मेलनं शेन्झेन्-नगरे आयोजितम् । राष्ट्रियजनकाङ्ग्रेसस्य स्थायीसमितेः उपाध्यक्षः कुओमिन्ताङ्गक्रान्तिकारीसमितेः अध्यक्षः च झेङ्गजियानबाङ्गः सभायां उपस्थितः भूत्वा भाषणं कृतवान् राष्ट्रियजनकाङ्ग्रेसस्य, चीनीजनराजनैतिकपरामर्शदातृसम्मेलनस्य राष्ट्रियसमित्याः, चीनीविज्ञानस्य अकादमीयाः, ग्वाङ्गडोङ्गप्रान्तस्य, शेन्झेन्नगरस्य च प्रासंगिकाः उत्तरदायी सहचराः, तथैव शिक्षाविदः, विशेषज्ञाः, व्यापारप्रतिनिधिः च समागमे उपस्थिताः आसन् राष्ट्रियविकाससुधारआयोगस्य उपमहासचिवः झाङ्गशिक्सिन् इत्यनेन सभायां भागं गृहीत्वा भाषणं कृतम्।

झाङ्ग शिक्सिन् स्वभाषणे अवदत् यत् चीनस्य साम्यवादीदलस्य १८ तमे राष्ट्रियकाङ्ग्रेसात् आरभ्य राष्ट्रियविकाससुधारआयोगेन शी जिनपिङ्ग आर्थिकविचारस्य शी जिनपिङ्गपारिस्थितिकीसभ्यताविचारस्य च सम्यक् अध्ययनं कृत्वा कार्यान्वितं, अनुकूलनार्थं च विभिन्नक्षेत्रैः विभागैः च सह कार्यं कृतम् ऊर्जासंरचनं, ऊर्जा-उपयोगदक्षतां सुधारयितुम्, नूतन-ऊर्जा-उद्योगस्य विकासं च प्रवर्धयितुं सकारात्मकं परिणामं प्राप्तुं च। सम्प्रति ऊर्जाविकासयुगस्य मुख्यविषयः हरितवर्णीयः न्यूनकार्बनयुक्तः च अभवत् । राष्ट्रीयविकाससुधार आयोगः दलस्य केन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च विवेकपूर्वकं कार्यान्वितं करिष्यति, "द्वयकार्बन" समन्वयस्य दायित्वं प्रभावीरूपेण निर्वहति, जीवाश्म ऊर्जायाः स्वच्छं कुशलं च उपयोगं सुदृढं करिष्यति, अजीवाश्म ऊर्जायाः सशक्ततया विकासं करिष्यति, नवीनविद्युत्प्रणालीनिर्माणं त्वरयितुं, ऊर्जासंरक्षणं, कार्बननिवृत्तिं, दक्षतासुधारं च अधिकं प्रवर्धयितुं , हरित ऊर्जाविकासे अन्तर्राष्ट्रीयसहकार्यं गभीरं कर्तुं, हरितस्य न्यूनकार्बन ऊर्जायाः च परिवर्तनस्य प्रवर्धनं कर्तुं, सुन्दरस्य चीनस्य निर्माणस्य समर्थनं कर्तुं, सकारात्मकं योगदानं दातुं च वैश्विक ऊर्जा परिवर्तनं स्थायिविकासं च प्रति।

प्रतिवेदन/प्रतिक्रिया