समाचारं

उत्पादस्य नवीनता तथा नवीनविक्रयबिन्दवः - ९ तमे खाद्यभोजनमेले खानपानब्राण्ड्-विषये अवलोकनम्

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

huasheng online सर्वमाध्यमसंवादकः huang tingting
"'मात्रा', 'क्लान्तः' च अस्मिन् क्षणे भोजन-उद्योगे उष्णशब्दाः सन्ति।" हन्यु खानपान योजना, उक्तवान् यत् उपभोगेन सह अवधारणाः अधिकव्यावहारिकाः तर्कसंगतश्च भवन्ति, तथा च खानपानस्य ब्राण्ड्-संस्थाः समृद्धतरं उपभोक्तृमूल्यं प्रदातुं स्वस्य उत्पादानाम् सेवानां च उन्नयनं कर्तुं अर्हन्ति।
सेप्टेम्बर्-मासस्य ६ दिनाङ्कात् ८ दिनाङ्कपर्यन्तं चाङ्गशा-नगरे ९तमः खाद्य-पेय-मेला आयोजितः । संवाददाता प्रदर्शन्यां दृष्टवान् यत् उद्योगस्य "आवृत्तिम्" भङ्गयितुं बहवः खानपान-ब्राण्ड्-संस्थाः स्वस्य उत्पाद-मात्रिकायाः ​​नवीनतां वर्धनं च निरन्तरं कुर्वन्ति, नूतनानि विक्रय-बिन्दून् निर्मान्ति च
उपभोक्तृप्रवृत्तीनां पूर्तये, नवीनतां, विकासं, नूतनानां उत्पादानाम् प्रक्षेपणं च
प्रोबायोटिक किण्वनम्, जीवनशक्तिं वर्धयितुं पूरकं, शरदऋतुवसास्वास्थ्यरक्षणं च... रात्रिभोजपार्टिषु qianwei सूपब्राण्ड् उपभोक्तृणां आकर्षणार्थं "स्वास्थ्यरक्षणस्य" उपयोगं कृतवान्
पूर्वं "० शर्करा, ० वसा, ० कैलोरी" इति चायपेयानि विपण्यां लोकप्रियाः आसन्, अनन्तरं "tcm + catering" इत्यनेन नूतना प्रवृत्तिः निर्मितवती । "अधुना युवानः 'स्वस्थं' हॉट्-पॉट् खादितुम् इच्छन्ति। वयं खानपान-भण्डारेभ्यः हॉटपॉट्-पैकेज्-प्रदानं कुर्मः, तदनुसारं स्वादं समायोजयामः, स्वास्थ्य-संरक्षण-कार्यात्मक-हॉटपॉट्-इत्येतत् च प्रारम्भं कुर्मः, कियान्वेई-ब्रोथ्-ब्राण्ड्-बूथस्य प्रभारी व्यक्तिः अवदत्।
"स्वस्थभोजन" प्रवृत्तौ केन्द्रीकृत्य बीजिंगजिंगवुटाङ्ग टेक्नोलॉजी कम्पनी लिमिटेड् इत्यनेन अपि नवीनाः उत्पादाः प्रारब्धाः सन्ति ।
टोपीं धारयित्वा विवर्त्य टोप्यां जीविताः जीवाणुः दधिमध्ये पतति । तस्य कर्मचारिणः अवदन् यत् दधि "पट्टिका" इत्यत्र स्पर्धा तीव्रा अभवत् उपभोक्तृणां आकर्षणार्थं कम्पनी "स्वस्थतरं" दधिं निर्मातुं नवीनतां कृतवती अस्ति।
उद्योगस्य वेदनाबिन्दून् लक्ष्यं कृत्वा नवीनतां कुर्वन्तु। यथा, फलचायः सर्वदा एव एकः वर्गः आसीत् यस्य मानकीकरणं कठिनं भवति, चायपेय-उद्योगे च उच्च-सीमा अस्ति । फलचायविक्रयणं कुर्वतां भोजनभण्डारस्य कृते फलचायस्य कृते ताजाः फलानि आरक्षितुं फलचायस्य निर्माणं च ज्ञातुं उच्चनिवेशः भवति, यः व्ययप्रभावी व्यापारः नास्ति
परन्तु उष्णग्रीष्मकाले उपभोक्तृषु फलचायः लोकप्रियः विकल्पः अस्ति । मया किं कर्तव्यम् ?
रिपोर्टरः यिलेक्सियन प्रदर्शनीस्थले दृष्टवान् यत् कर्मचारीः सान्द्ररसस्य एकं पुटं बहिः कृत्वा हिमघटान् जलं च योजयित्वा सम्यक् कम्पयित्वा दुग्धचायकपे पातितवान् १ निमेषे मांसलस्य बेबेरीरसस्य एकं कपं सम्पन्नम्।
समाचारानुसारं यिलेक्सियनः सान्द्रफलपुटस्य उत्पादनार्थं जमेन फलप्यूरीनिर्माणपङ्क्तिं प्रयुङ्क्ते, येषां स्वागतं चाङ्गशानगरस्य बहवः सुप्रसिद्धाः श्रृङ्खलाभोजनभण्डाराः तस्य भागिनः सन्ति
उत्तमं कच्चामालं पर्याप्तं नास्ति, अतिरिक्तसेवाः अवश्यं प्रदातव्याः
अन्यथा कथं तण्डुलानां विक्रयः भवति ?
स्वादः, उत्पत्तिः, विविधता, पोषणमूल्यं... एते शब्दाः अनेकेषां तण्डुलव्यापारिणां विक्रयबिन्दुः अभवन् ।
"इदं वुचाङ्ग राइस अपि अस्ति। यदि वयं विशिष्टाः भवितुम् इच्छामः तर्हि अधिकानि अतिरिक्तसेवानि प्रदातव्यानि।"
अस्मिन् वर्षे रात्रिभोजपार्टिषु फेङ्गगुआङ्गली कम्पनी "नो राइस वॉशिंग्" इति नूतनं उत्पादम् आनयत् यत् एकमासात् किञ्चित् अधिकं पूर्वं विकसितम् आसीत् ।
समाचारानुसारं भोजनव्यवस्थापनव्यापारेषु विशेषतः दक्षिणेषु तण्डुलानां महती माङ्गलिका वर्तते, तण्डुलानां प्रक्षालनं च अधिकं समयग्राहकं श्रमसाध्यं च भवति "प्रक्षालनरहिततण्डुलानां" उपयोगेन मूल्यं साधारणतण्डुलानां समानं भवति, तण्डुलानां प्रक्षालनस्य प्रक्रियां च परिहर्तुं शक्यते ।
अस्मिन् वर्षे फेङ्ग्वाङ्गली कम्पनी तण्डुलप्रक्षालनस्य उत्पादनरेखायाः अनुकूलनार्थं दशकोटियुआन् निवेशितवती प्रक्षालनानन्तरं तण्डुलस्य मूलस्वादं धारयितुं तण्डुलं न्यूनतापमानेन शोष्यते।
अत्र तण्डुलविक्रयिणः जनाः परिश्रमं कुर्वन्ति, परे आलूविक्रयिणः जनाः अपि मस्तिष्कं व्यथयन्ति ।
भोजनालयेषु कुरकुरा आलू अवश्यं भवितव्यम् । व्यापारिणः समाप्तं उत्पादं क्रियन्ते, १८० डिग्री सेल्सियस तापमाने ३ तः ६ निमेषान् यावत् तैले भर्जयन्ति, ततः परोक्ष्यन्ति ।
कोमलः, कुरकुरा, सुपर कुरकुरा, कुरकुरा... कुरकुरा आलू उत्पादः वस्तुतः एतावता स्वादानाम् उपविभाजनं कर्तुं शक्नोति। furongzui crispy potatoes इत्यस्य कर्मचारिणः उत्साहेन परिचयं दत्तवन्तः यत् न केवलं तेषां विविधाः स्वादाः सन्ति, अपितु भवन्तः straight-blade models अथवा starch-free models इत्येतयोः मध्ये अपि चयनं कर्तुं शक्नुवन्ति यदि भवान् तेभ्यः सन्तुष्टः नास्ति तर्हि भवान् तान् व्यक्तिगतरूपेण अपि अनुकूलितं कर्तुं शक्नोति।
केचन जनाः वदन्ति यत् ये भोजनोद्योगे उत्पादं निर्मान्ति ते सेवां निर्मायन्ते इव उत्तमं कर्तुं न शक्नुवन्ति। परन्तु अधुना सेवायाः "वायुः" कच्चामालस्य आपूर्तिपक्षं प्रति अपि प्रवहति।
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वाणि निवेशजोखिमानि पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया