समाचारं

निबन्ध |.

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बर्लिन, सितम्बर् ९ दिनाङ्कः : अद्यैव जर्मन-फोक्सवैगन-समूहेन एकं वक्तव्यं प्रकाशितम् यत् व्ययस्य अधिकं न्यूनीकरणार्थं कम्पनी जर्मनीदेशे एकं वाहननिर्माणसंस्थानं, पार्ट्स्-कारखानं च बन्दं कर्तुं विचारयति। यदि योजना कार्यान्विता भवति तर्हि फोक्सवैगन-कम्पनी-संस्थायाः स्थापनायाः अनन्तरं प्रथमवारं स्थानीयकारखानं बन्दं भविष्यति ।
स्थानीयकारखानानि बन्दं कर्तुं फोक्सवैगनस्य योजना जर्मनीदेशे अपि च यूरोपे अपि विश्वे व्याप्तस्य विद्युत्करणस्य तरङ्गस्य अधीनं पारम्परिकवाहनउद्योगस्य क्षीणप्रतिस्पर्धां प्रतिबिम्बयति। नूतनवातावरणस्य सम्मुखीभूय केचन यूरोपीयराजनेतारः स्वस्य औद्योगिकप्रतिस्पर्धायाः सुधारं कथं कर्तव्यमिति न केन्द्रीभवन्ति, अपितु नूतनऊर्जावाहनक्षेत्रे चीनीयकम्पनीनां तीव्रविकासस्य दोषं ददति, चीनविरुद्धं संरक्षणवादीयष्टिं धारयन्ति, अतिरिक्तकरं आरोपयितुं च अभिप्रायं कुर्वन्ति on china.
फोक्सवैगन (अनहुई) कम्पनी लिमिटेड् इत्यस्य बाह्यदृश्यम् (ड्रोन-चित्रम्, ७ जून २०२४ दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता गुओ चेन्संरक्षणवादः प्रतिस्पर्धां न आनयिष्यति, उद्योगः च अस्मिन् विषये चिरकालात् सहमतः अस्ति । यदा यूरोपीयसङ्घः गतवर्षस्य अक्टोबर् मासे चीनीयविद्युत्वाहनानां विरुद्धं प्रतिकारात्मकं अन्वेषणं प्रारब्धवान् तदा आरभ्य फोक्सवैगन, बीएमडब्ल्यू, मर्सिडीज-बेन्ज् इत्यादीनां कारकम्पनीनां कथनमस्ति यत् पूर्णतया प्रतिस्पर्धात्मके विपण्ये एव ते स्वप्रतिस्पर्धायाः सुधारं कर्तुं शक्नुवन्ति, तेषां निर्वाहार्थं संरक्षणवादस्य आवश्यकता नास्ति तेषां विपणयः।
वस्तुतः चीनदेशं गत्वा चीनदेशे निवेशं वर्धयितुं फोक्सवैगनसहितानाम् स्थापितानां यूरोपीयकारकम्पनीनां कृते नूतनपरिस्थितेः सामना कर्तुं महत्त्वपूर्णः विकल्पः भवति। अस्मिन् वर्षे एप्रिलमासे फोक्सवैगन-संस्थायाः घोषणा अभवत् यत् सः हेफेइ-नगरे स्वस्य उत्पादनस्य नवीनता-केन्द्रस्य च विस्तारार्थं २.५ अरब-यूरो-रूप्यकाणां निवेशं करिष्यति; यात्रीकारानाम् लघुव्यापारिकवाहनानां च स्थानीयकृतं उत्पादपङ्क्तिं समृद्धं कुर्वन्तु...
२०२४ तमस्य वर्षस्य एप्रिल-मासस्य २५ दिनाङ्के बीजिंग-नगरस्य चीन-अन्तर्राष्ट्रीय-प्रदर्शन-केन्द्रस्य शुन्यी-मण्डपे आयोजिते २०२४ तमे वर्षे बीजिंग-वाहनप्रदर्शने मर्सिडीज-बेन्ज्-समूह-कम्पनी-लिमिटेड्-इत्यस्य निदेशकमण्डलस्य सदस्यः ताङ्ग-शिकाई-इत्यनेन मर्सिडीज-वाहनस्य परिचयः कृतः -बेन्ज शुद्ध विद्युत जी-वर्ग ऑफ-रोड वाहन। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता कै याङ्गचीनदेशं गच्छन्तु यतोहि चीनदेशे विशालः उपभोक्तृविपण्यः अस्ति। चीनदेशस्य वाहननिर्माणविक्रयणं च १५ वर्षाणि यावत् क्रमशः प्रथमस्थानं प्राप्तवान् इति तथ्यानि दर्शयन्ति । यथा यथा जनानां आयस्तरः वर्धते तथा तथा चीनदेशस्य वाहन-उपभोगस्य माङ्गलिका अपि अधिका भविष्यति । स्विट्ज़र्ल्याण्ड्देशस्य न्यू ज्यूरिच् ज़ाइटङ्ग् इत्यनेन एकः लेखः प्रकाशितः यत् जर्मनीदेशस्य कारकम्पनयः चीनदेशे अतीव सफलाः सन्ति, विश्वस्य बृहत्तमः कारबाजारः तेषां विक्रयणस्य प्रत्येकं त्रयाणां कारानाम् एकः चीनदेशे विक्रीयते।
चीनदेशं गच्छन्तु यतोहि वैश्विकप्रतिस्पर्धां वर्धयितुं एषः एव सर्वोत्तमः उपायः अस्ति। नूतन ऊर्जाबैटरी, स्वायत्तवाहनचालनम्, कार-अन्तर्गत-मनोरञ्जनम् इत्यादिषु प्रौद्योगिकीक्षेत्रेषु चीनदेशः विश्वस्य अग्रणी अस्ति । यूरोपीयकारकम्पनयः चीनदेशे पूंजीम् वर्धयन्ति, उत्पादनस्य विस्तारं कुर्वन्ति, स्थानीय-अनुसन्धान-विकास-क्षमताम् सुदृढां कुर्वन्ति, चीनीय-वाहन-उद्योग-पारिस्थितिकी-विज्ञाने च सक्रियरूपेण एकीकृत्य वैश्विक-हरित-परिवर्तन-प्रवृत्तेः अन्तर्गतं ब्राण्ड्-समूहानां वैश्विक-प्रतिस्पर्धां वर्धयितुं अपरिहार्यः विकल्पः अस्ति गतवर्षस्य जुलैमासे साझेदारी स्थापिता ततः परं फोक्सवैगन-एक्सपेङ्ग-मोटर्स्-इत्येतयोः बहुवारं तकनीकीसहकार्यसम्झौतेषु हस्ताक्षरं कृतम् अस्ति । जर्मन-देशस्य वाहन-अर्थशास्त्रस्य आधिकारिकः विशेषज्ञः, बोचम्-वाहन-संशोधन-संस्थायाः अध्यक्षः च फर्डिनाण्ड्-डुडेन्होफरः अवदत् यत्, “जर्मन-देशस्य अभियंताः चीनदेशीयानां कृते कार-निर्माणं कथं कर्तव्यम् इति शिक्षयन्ति स्म, परन्तु अधुना विद्युत्-वाहनानां, स्वायत्त-वाहनस्य च क्षेत्रेषु चीनीय-कार-कम्पनयः जर्मन-भाषां पाठयन्ति car companies बहु प्रेरणाम् आनयति” इति ।
चीनदेशं गमनम् केवलं वाहन-उद्योगस्य विकल्पः नास्ति । अन्तिमेषु वर्षेषु इलेक्ट्रॉनिक्स, यन्त्राणि, खुदरा, औषधनिर्माणं च समाविष्टाः बृहत् बहुराष्ट्रीयकम्पनयः चीनदेशे स्वनिवेशं वर्धितवन्तः चीनदेशे जर्मन-वाणिज्यसङ्घेन प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् सर्वेक्षणं कृतेषु जर्मन-कम्पनीषु आर्धाधिकाः आगामिवर्षद्वये चीनदेशे निवेशं वर्धयितुं योजनां कुर्वन्ति।
विश्वस्य प्रवृत्तयः विशालाः सन्ति, केवलं परिवर्तनं सक्रियरूपेण आलिंगयित्वा, मुक्तवृत्त्या सहकार्यं सुदृढं कृत्वा, परस्परं लाभं, विजय-विजय-परिणामं च प्राप्तुं शक्नुमः |. संरक्षणवादः पश्चात्ताप-उद्योगानाम् रक्षणं कर्तुं न शक्नोति, प्रतिस्पर्धायां सुधारं किमपि न, केवलं विपण्य-अनिश्चिततां वर्धयिष्यति ।
"चीनदेशं गच्छतु" इति न तु "चीनदेशं गच्छतु" इति एकमात्रः सम्यक् विकल्पः।
प्रतिवेदन/प्रतिक्रिया