समाचारं

video

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:37
याङ्गजी इवनिंग न्यूज, ९ सितम्बर (संवाददाता शेन् जिओक्सुआन्, संवाददाता चेन् योङ्ग) ८ सितम्बर् दिनाङ्के प्रातःकाले नान्टोङ्ग विकासक्षेत्रस्य रासायनिकउद्योगनिकुञ्जस्य पूर्णकालिकस्य अग्निशामकदलस्य द्वौ अग्निशामकौ कर्तव्यकाले मार्गस्य पार्श्वे कश्चन घातितः अभवत् ततः सः स्थितिं पश्यन् स्थगितवान्।
प्रारम्भिकबोधानन्तरं क्षतिग्रस्तः मध्यमवयस्कः आसीत् । मत्स्यपालनकाले सः यदृच्छया वामवत्सस्य उपरि तृणेषु गभीरस्य व्रणस्य कारणात् रक्तस्य प्रवाहः निरन्तरं भवति स्म, अपितु सः भ्रमितः अपि अभवत् ।
गम्भीरस्थितेः सम्मुखे अग्निशामकाः शीघ्रमेव तस्य पुरुषस्य रक्तस्रावं निवारयितुं सरलचिकित्सां कर्तुं शिक्षितस्य चिकित्साप्रथमचिकित्सज्ञानस्य उपयोगं कृतवन्तः, तत्सहकालं च तस्य पुरुषस्य मित्राणि १२० आपत्कालीनहॉटलाइनं आह्वयितुं निर्देशं दत्तवन्तः उद्धारकार्य्ये सहायार्थं उत्साही जनाः अपि घटनास्थले सन्ति । उद्धारप्रक्रियायां सः पुरुषः अचेतनः भूत्वा मूर्च्छितः अभवत् अग्निशामकाः तत्क्षणमेव तं जागृतुं बाध्यं कृत्वा जागरणार्थं तस्य सह वार्तालापं कुर्वन्ति स्म ।
१२० आपत्कालीनकर्मचारिणः आगमनानन्तरं अग्निशामकाः आपत्कालीनकर्मचारिभिः सह विस्तृतं गोदीकार्यं कृतवन्तः, आत्मविश्वासेन घटनास्थलात् निर्गन्तुं पूर्वं आहतस्य पुरुषस्य परिवहनार्थं स्ट्रेचरस्य उपरि उत्थापने सहायतां कृतवन्तः।
नान्टोङ्ग अग्निसंरक्षणं सामान्यजनं स्मारयितुम् इच्छति यत् यद्यपि बहिः मत्स्यपालनं अतीव लोकप्रियं भवति तथापि केचन मत्स्यपालन-उत्साहिणः प्रायः सुरक्षायाः अवहेलनां कुर्वन्ति । यद्यपि मत्स्यपालनं आनन्ददायकं तथापि अभयं लघुतया न ग्रहीतव्यम् । मत्स्यपालन-उत्साहिनां मत्स्य-पालने परितः वातावरणस्य सावधानीपूर्वकं अवलोकनं कुर्वन्तु, जनसमूहं परिहरन्तु, उच्च-वोल्टेज-रेखाभ्यः दूरं तिष्ठन्तु, येन अन्येषां वा स्वस्य वा आकस्मिक-क्षतिः न भवति एकदा भवन्तः आकस्मिकरूपेण क्षतिग्रस्ताः भवन्ति तदा भवन्तः समये एव चिकित्साकर्मचारिभ्यः अग्निशामकेभ्यः च साहाय्यं प्राप्तुम् अर्हन्ति, अन्येषां संकटानाम् कारणात् स्वयं चोटं न सम्भालन्तु
ताओ शाङ्गगोङ्ग द्वारा प्रूफरीडिंग
प्रतिवेदन/प्रतिक्रिया