समाचारं

चेङ्गडु-नगरे राष्ट्रियजिम्नास्टिक-विजेतृत्वद्वयं भवितुं प्रवृत्तम् अस्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

xue jian, सिचुआन न्यूज संवाददाता
६ सितम्बर् दिनाङ्के चेङ्गडुनगरपालिकाक्रीडाब्यूरोतः संवाददातारः ज्ञातवन्तः यत् २०२४ तमस्य वर्षस्य राष्ट्रियजिम्नास्टिकप्रतियोगिता तथा २०२४ तमस्य वर्षस्य राष्ट्रिययुवाजिम्नास्टिक-यू-श्रृङ्खला-चैम्पियनशिपः १५ सितम्बरतः २४ सितम्बरपर्यन्तं चेङ्गडु-डॉंगन-सरोवर-क्रीडा-उद्यानस्य बहुकार्य-व्यायामशालायां चेङ्गडु-विश्वविद्यालयस्य अनन्तरं भविष्यति , chengdu dong'an lake sports park बहुकार्यात्मकव्यायामशालायां पुनः एकवारं राष्ट्रिय उच्चस्तरीयजिम्नास्टिककार्यक्रमस्य आयोजनं कृतम्।
फोटो आयोजन आयोजकस्य सौजन्येन
आयोजनस्य आयोजकैः प्रदत्ता सूचनानुसारं २०२४ तमस्य वर्षस्य राष्ट्रियजिम्नास्टिक-चैम्पियनशिपः १५ सितम्बर्-दिनाङ्के आरभ्यते, तथा च २०२४ तमस्य वर्षस्य राष्ट्रिययुवाजिम्नास्टिक-यू-श्रृङ्खला-चैम्पियनशिपः १९ सितम्बर्-दिनाङ्के आरभ्यते ।१० दिवसीय-कार्यक्रमे कुलम् २३ दलाः स्पर्धां करिष्यन्ति , व्यक्तिगत सर्वतोमुखी, तलव्यायाम, पोम्मेल अश्व, रिंग, तिजोरी, समानान्तर पट्टिका, क्षैतिज दण्ड, असमान पट्टिका तथा संतुलनपुञ्ज इत्येतयोः प्रतियोगितासु भागं गृह्णन्। चेङ्गडु-नगरे राष्ट्रियजिम्नास्टिक-प्रतियोगितायाः आयोजनं द्वितीयवारं कृतम् अस्ति । २०२३ तमस्य वर्षस्य अप्रैलमासे चेङ्गडु डोङ्गन् लेक स्पोर्ट्स् पार्क बहुकार्यात्मकव्यायामशालायां चेङ्गडु यूनिवर्सिएड् जिम्नास्टिक्स् प्रतियोगितायाः पूर्वावलोकनरूपेण राष्ट्रियजिम्नास्टिकचैम्पियनशिपः आयोजिता । तेषु सिचुआन् ओलम्पिकविजेता ज़ौ जिंग्युआन् एकस्मिन् एव क्षणे रङ्ग-समानान्तर-पट्टिकासु स्वर्णपदकं प्राप्तवान् ।
ज्ञातव्यं यत् चीनदेशे पारम्परिकप्रतियोगिताक्रीडारूपेण चेङ्गडुनगरे जिम्नास्टिकस्य प्रफुल्लता वर्तते । अस्य आयोजनस्य स्थलं चेङ्गडु डोङ्ग'आन् लेक स्पोर्ट्स् पार्क बहुकार्यात्मकव्यायामशाला, क्रमशः २०२१ तमे वर्षे राष्ट्रियजिम्नास्टिकप्रतियोगितायाः, २०२२ तमे वर्षे राष्ट्रियजिम्नास्टिकप्रतियोगितायाः, चेङ्गडुविश्वविद्यालयस्य जिम्नास्टिकप्रतियोगितायाः च आयोजनं कृतवान् अस्ति अनेकानाम् आन्तरिक-अन्तर्राष्ट्रीय-प्रतियोगितानां सह चेङ्गडु-डोङ्गन्-सरोवर-क्रीडा-उद्यान-बहुकार्यात्मक-क्रीडाङ्गणं प्रतियोगितानां आयोजकत्वस्य उन्नत-अनुभवं सञ्चितवान् अस्ति, तत्सह, प्रथमश्रेणीयाः हार्डवेयर-कृते अनेकेषां घरेलु-विदेशीय-क्रीडकानां, तकनीकी-अधिकारिणां च सर्वसम्मति-प्रशंसाम् अवाप्तवान् सुविधाः तथा आयोजनस्थलस्य स्थितिः।
कथ्यते यत् २०२४ तमे वर्षे राष्ट्रियजिम्नास्टिक-प्रतियोगितायाः २०२४ तमे वर्षे च राष्ट्रिययुवाजिम्नास्टिक-यू-श्रृङ्खला-चैम्पियनशिपस्य अतिरिक्तं चेङ्गडु-नगरे २०२७ तमे वर्षे ५५ तमे जिम्नास्टिक-विश्वचैम्पियनशिपस्य अपि आयोजनं भविष्यति ।२०२८ तमे वर्षे लॉस-एन्जल्स-ओलम्पिक-क्रीडायाः योग्यता-कार्यक्रमरूपेण चेङ्गडु-नगरं पुनः एकवारं साहाय्यं करिष्यति चेङ्गडु "विश्वं "घटनानां कृते प्रसिद्धं नगरं" इत्यस्य नूतनं व्यापारपत्रं निर्माति ।
प्रतिवेदन/प्रतिक्रिया