समाचारं

अद्य राष्ट्रियपदकक्रीडादलस्य सऊदीदलस्य सम्मुखीभवति वाङ्ग डालेई : पुनः देशस्य जनान् निराशं मा कुरुत

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२६ तमस्य वर्षस्य अमेरिकी-कनाडा-मेक्सिको-विश्वकपस्य शीर्ष-१८ एशिया-क्वालिफाइंग्-परिक्रमस्य समूह-सी-समूहस्य चीनी-दलस्य सऊदी-दलस्य च द्वितीय-परिक्रमस्य मेलनं १० दिनाङ्के भविष्यति ९ दिनाङ्के क्रीडायाः पूर्वं पत्रकारसम्मेलने राष्ट्रियपदकक्रीडायाः गोलकीपरः वाङ्ग डालेइ इत्यनेन उक्तं यत् सः पुनः देशस्य जनान् निराशं कर्तुं न शक्नोति इति।
१८ तमस्य दौरस्य प्रथमपरिक्रमे जापानीदलेन सह ०:७ दूरतः पराजयस्य विषये वाङ्ग डालेइ अवदत् यत् "अत्र सर्वेषां सम्मुखं उपविश्य, सत्यं वक्तुं शक्यते, अहं किञ्चित् लज्जितः अस्मि। एकः दिग्गजः क्रीडकः गोलकीपरः च इति नाम्ना अहं also have a responsibility we must have more we are motivated to face the next games अधुना वयं मीडियातः एतावन्तः मित्राणि द्रष्टुं शक्नुमः .अन्तिमक्रीडायाः धुन्धात् बहिः आगतः, श्वः अद्भुतः क्रीडा भविष्यति इति आशासे।”
वाङ्ग डालेइ इत्यनेन अपि उक्तं यत् दिग्गजक्रीडकत्वेन सः वु लेइ च युवानां क्रीडकान् आत्मविश्वासं न त्यक्तुं, तदनन्तरं क्रीडासु उत्साहवर्धनं कर्तुं, एतत् पराजयं यथाशीघ्रं विस्मरितुं च प्रोत्साहयति स्म "प्रशिक्षकदलस्य युवाभिः क्रीडकैः सह अपि किञ्चित् आदानप्रदानं कृतम् अस्ति। आशासे सर्वे यथाशीघ्रं एतत् पराजयं पृष्ठतः स्थापयित्वा श्वः क्रीडायां उत्तमं क्रीडितुं शक्नुवन्ति, पुनः देशस्य जनान् निराशं न कर्तुं शक्नुवन्ति, उत्तमं च बहिः आनेतुं शक्नुवन्ति तेषु” इति ।
(सिन्हुआ न्यूज एजेन्सी संवाददाता गोङ्ग बिङ्गः झाङ्ग यिफेइ च)
प्रतिवेदन/प्रतिक्रिया