समाचारं

किं त्वं लज्जां ज्ञात्वा शूरः भविष्यसि उत हास्यं भवसि? सिन्हुआ न्यूज एजेन्सी : गृहक्षेत्रं प्रति प्रत्यागत्य राष्ट्रियफुटबॉलक्रीडकानां बहिः गन्तुं कोऽपि मार्गः नास्ति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, डालियान्, ९ सितम्बर् (रिपोर्टर् जिओ शियाओ तथा कै योङ्गजुन्) ०:७ वादनस्य अनन्तरं यदा बहिः आलोचना, उपहासः अपि च दुरुपयोगः अपि प्रचण्डः आसीत् तदा राष्ट्रियफुटबॉलदलः अग्रिमस्य आगामिक्रीडायाः सामना कथं करिष्यति?

चीनी-दलः १० दिनाङ्के डालियान्-नगरे स्वगृहे उपविश्य २०२६ तमे वर्षे अमेरिकी-कनाडा-मेक्सिको-विश्वकप-एशिया-क्वालिफायर-क्रीडायाः शीर्ष-१८-क्रीडायाः द्वितीय-परिक्रमे शक्तिशालिनः सऊदी-अरब-दलस्य सामना करिष्यति

७ सेप्टेम्बर् दिनाङ्के चीनीयदलस्य मुख्यप्रशिक्षकः इवान्कोविच् (मध्यः) क्रीडकान् प्रशिक्षणं कर्तुं निर्देशितवान् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्

पुनः स्वतः बलवत्तरस्य प्रतिद्वन्द्विनः सम्मुखीभवन् किं राष्ट्रियपदकक्रीडादलं दबावेन सम्पूर्णतया मर्दितं भविष्यति, पुनः एकवारं शक्तिशालिनः शत्रुस्य पुरतः पराजितः भविष्यति, ततः हास्यपात्रं भविष्यति वा? अथवा भवन्तः स्वस्य लज्जायाः विषये अवगताः भूत्वा ततः साहसं कृत्वा स्वस्य रक्तं युद्धभावनाञ्च दर्शयित्वा क्षेत्रे अन्तिमक्षणपर्यन्तं युद्धं कृत्वा चीनीयपदकक्रीडायाः अनिश्चितगौरवस्य रक्षणं कर्तुं चयनं कुर्वन्तु?

एतादृशे अन्धकारमयक्षणे दशसहस्राणां गृहदर्शकानां पुरतः राष्ट्रियपदकक्रीडाक्रीडकानां निर्गमनमार्गः नास्ति ।

प्रशिक्षकः इवान्कोविच् अवदत् यत् - "अहं प्रशंसकानां कृते क्षमायाचनां कर्तुम् इच्छामि। ०:७ इत्यादिः क्रीडा कस्यचित् कृते अस्वीकार्यः अस्ति। जापानदेशे प्रथमपराजयात् शीघ्रमेव मुक्तिं प्राप्तुं अस्माभिः अग्रिमे क्रीडने सकारात्मकप्रदर्शनस्य उपयोगः करणीयः। छाया। दलरूपेण वयं अवश्यमेव अन्त्यपर्यन्तं युद्धं करिष्यामः” इति ।

७ सेप्टेम्बर् दिनाङ्के चीनदलस्य मुख्यप्रशिक्षकः इवान्कोविच् प्रशिक्षणं कुर्वन् आसीत् । सिन्हुआ न्यूज एजेन्सी रिपोर्टर ली गैङ्ग इत्यस्य चित्रम्

अस्मिन् क्रीडने इवान्कोविच् इत्यस्य दलस्य तीव्रपरीक्षा भविष्यति। एशियायां पारम्परिकरूपेण सशक्तदलरूपेण सऊदीदलं विश्वक्रमाङ्कनस्य समग्रबलस्य च दृष्ट्या राष्ट्रियपदकक्रीडादलात् महत्त्वपूर्णतया अधिकम् अस्ति । १८ तमस्य दौरस्य प्रथमपरिक्रमे सऊदी-दलस्य गृहे इन्डोनेशिया-दलेन अप्रत्याशितरूपेण बद्धः अभवत् । अनेके विदेशीयमाध्यमेन उक्तं यत् प्रदर्शनस्य दबावेन सऊदीदलस्य प्रशिक्षणं दत्तवान् प्रसिद्धः इटालियनप्रशिक्षकः मन्सिनी अपि "निष्कासनस्य" संकटस्य सामनां कृतवान् मन्सिनी-सऊदी-दलस्य कृते एषः अपि एकः क्रीडा अस्ति यः नष्टः भवितुम् अर्हति ।

प्रथमक्रीडायां दुर्बलस्कोरिंगक्षमतायाः समस्यायाः समाधानार्थं अद्यैव अपराधविषये विशेषप्रशिक्षणं दलेन कृतम् इति मन्सिनी अवदत्। चीनीयदलस्य सम्मुखीभूय दलेन यथाशक्ति स्कोरिंग्-अवकाशान् गृहीत्वा विजयाय प्रयत्नः करणीयः ।

सऊदी-दलस्य घोर-आक्रमणस्य अन्तर्गतं राष्ट्रिय-फुटबॉल-दलस्य प्राथमिकं कार्यं अद्यापि रक्षा एव इति पूर्वानुमानम् । इवान्कोविच् इत्यस्य पुरतः किं वर्तते इति कठिनः बहुविकल्पीयः प्रश्नः। जापानीदलस्य विरुद्धे अन्तिमे क्रीडने इवान्कोविच् इत्यस्य सामान्येन ४४२ गठनेन स्पष्टानि रक्षात्मकानि लूपहोल्स् उजागरितानि । अत्र वार्ता अस्ति यत् राष्ट्रिय-फुटबॉल-दलः "पञ्च-पृष्ठ-"-निर्माणे समायोजितुं शक्नोति, परन्तु दलेन अस्य कृते पूर्वं लक्षितं प्रशिक्षणं न कृतम्, तथा च स्थले परिवर्तनस्य प्रभावस्य गारण्टी कठिना भवितुम् अर्हति उभयविकल्पेषु पर्याप्तं जोखिमं भवति ।

आँकडा नक्शा : सऊदी अरबस्य प्रशिक्षकः मन्सिनी। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता काओ कैन्

कौशलस्य, रणनीतिस्य च अतिरिक्तं चीनीयदलस्य कृते यत् अधिकं महत्त्वपूर्णं तत् अस्ति यत् क्रीडायां पुनः आत्मविश्वासः, युद्धभावना च प्राप्तुं शक्यते । वर्तमान स्पर्धायां प्रशंसकाः न आग्रहयन्ति यत् दलं न हास्यति, परन्तु ते आशान्ति यत् राष्ट्रियपदकक्रीडादलं न्यूनातिन्यूनं प्रथमक्रीडायाः अपेक्षया उत्तमं भावनां दर्शयिष्यति, प्रथमस्पर्शे पतनस्य स्थाने वर्तमानस्तरं यावत् क्रीडति इति।

द्वयोः दलयोः ऐतिहासिकसङ्घर्षात् न्याय्यं चेत् चीनीयदलस्य हानिः नास्ति । विगतदशवर्षेषु त्रयः सङ्घर्षाः द्वयोः दलयोः १ विजयः, १ सममूल्यता, १ हानिः च अभवत् । अन्तिमेषु विश्वकप-प्रारम्भिक-क्रीडासु राष्ट्रिय-फुटबॉल-दलस्य प्रतिद्वन्द्वी सह १:१ इति क्रमेण बराबरी-करणस्य अनुभवः आसीत् । २०१५ तमस्य वर्षस्य एशिया-कप-क्रीडायां चीन-दलेन समूह-चरणस्य सऊदी-दलं १:० इति स्कोरेन पराजितम् अधुना राष्ट्रिय-फुटबॉल-दलस्य कप्तानद्वयं वाङ्ग-डालेई, वु लेइ च तस्मिन् क्रीडने क्रीडितवन्तौ । यदि ते स्वप्रतिद्वन्द्वीनां अपेक्षया उत्तमं प्रतिस्पर्धात्मकं राज्यं दर्शयितुं शक्नुवन्ति तर्हि राष्ट्रियपदकक्रीडादलस्य गृहे कोऽपि अवसरः न भविष्यति।

१८ तमस्य दौरस्य १० क्रीडायाः दीर्घयात्रा अस्ति चीनीयदलः केवलं प्रथमक्रीडायां महतीं हानिः अभवत् इति कारणेन योग्यतां प्राप्तुं अवसरं न हास्यति। परन्तु अहं मन्ये यत् राष्ट्रियपदकक्रीडकाः सम्यक् जानन्ति यत् कठिनयुद्धेन एव ते आशायाः किरणं जितुम् अर्हन्ति।

स्रोतः - सिन्हुआ न्यूज एजेन्सी

प्रतिवेदन/प्रतिक्रिया