समाचारं

मत्स्यस्पर्धाः आयोजयन्ति महाविद्यालयाः विश्वविद्यालयाः च मूल्यं “छात्राणां शौकानां सम्मानात्” परं गच्छति ।

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

□हु झीगाङ्ग
jiangxi jingdezhen ceramics विश्वविद्यालयः विद्यालयव्यापी मत्स्यपालनप्रतियोगिताम् आयोजयितुं गच्छति? ७ सितम्बर् दिनाङ्के पार्टीसमितेः उपसचिवः जिंगडेझेन् सिरेमिकविश्वविद्यालयस्य उपाध्यक्षः च लु पिन्चाङ्गः प्रतिवदति स्म यत् एतत् सत्यम् इति ।
८ सितम्बर् दिनाङ्के "xiaoxiang morning news" इति प्रतिवेदनानुसारं केचन नेटिजनाः अद्यैव पोस्ट् कृतवन्तः यत् jingdezhen ceramics university इत्यस्य एकः छात्रः परिसरस्य एकस्मिन् सरोवरे अवैधरूपेण मत्स्यं पालितवान्, ततः चेतावनी दत्ता, तस्य "आपराधिकसाधनं" जब्धं च कृतम्। अतः सः स्वस्य wechat मित्रं "jiukou principal" lu pinchang इत्यस्मै शिकायतुं प्रवृत्तः । एतत् ज्ञात्वा लु पिन्चाङ्गः तत्क्षणमेव एतादृशं निर्णयं कृतवान् यत् विद्यालयस्य नियमानाम् उल्लङ्घनं न करोति तथा च छात्राणां रुचिनां शौकानां च सम्मानं न करोति यत् वर्षे एकवारं विद्यालयव्यापी मत्स्यपालनप्रतियोगिताम् आयोजयन्तु!
छात्राणां मत्स्यशौकस्य सम्मानं कुर्वन् प्राचार्यः लु यथार्थतया सहिष्णुतां, अवगमनं च दर्शितवान् । तस्य व्यवहारः न केवलं छात्राणां व्यक्तिगतशौकानाम् समर्थनं करोति, अपितु विविधहितानाम् आदरं, रक्षणं च करोति । एषा मनोवृत्तिः चिन्तनीयः, शिक्षणीयः च अस्ति ।
सर्वप्रथमं छात्राणां रुचिनां शौकानां च आदरः शिक्षायाः महत्त्वपूर्णः भागः अस्ति । प्रत्येकस्य छात्रस्य स्वकीयं विशिष्टं व्यक्तित्वं रुचिः च भवति, ये तेषां वृद्धेः अभिन्नभागाः सन्ति । अवकाशकार्यक्रमरूपेण मत्स्यपालनं केषाञ्चन जनानां दृष्टौ नेत्रयोः आकर्षकं न भवेत्, परन्तु एषः क्षेत्रः अस्ति यस्य कृते बहवः छात्राः प्रेम्णा आकांक्षन्ति च । छात्राणां शौकं सहितुं सम्मानं च कर्तुं प्राचार्यस्य क्षमता निःसंदेहं विद्यालये आरामदायकं स्वतन्त्रं च शिक्षणवातावरणं निर्मितवती अस्ति। एतादृशे वातावरणे छात्राः स्वरुचिं शौकं च अधिकस्वतन्त्रतया विकसितुं शक्नुवन्ति, स्वक्षमतां च पूर्णतया साक्षात्कर्तुं शक्नुवन्ति ।
द्वितीयं, प्राचार्यस्य समावेशी मनोवृत्तिः छात्राणां विविधचिन्तनस्य संवर्धनं कर्तुं साहाय्यं करोति । द्रुतगत्या विकसितसमाजस्य जनानां विविधचुनौत्यस्य अनुकूलतायै विविधज्ञानस्य कौशलस्य च आवश्यकता वर्तते । मत्स्यपालनं बहिः क्रियाकलापरूपेण छात्रान् प्रकृत्या सह सम्पर्कं कर्तुं, पारिस्थितिकीशास्त्रं अवगन्तुं, स्वस्य अवलोकनकौशलं धैर्यं च संवर्धयितुं च शक्नोति । तत्सह मत्स्यपालनं अपि एकः क्रियाकलापः अस्ति यस्य कृते सामूहिककार्यस्य आवश्यकता भवति तथा च छात्राणां संचारस्य, सामूहिककार्यस्य च कौशलस्य प्रयोगं कर्तुं शक्यते । अतः छात्राणां मत्स्यपालनस्य शौकस्य विषये प्राचार्यस्य सम्मानः वस्तुतः छात्राणां विविधचिन्तनस्य क्षमतायाः च विकासे साहाय्यं कुर्वन् अस्ति।
अपि च, प्राचार्यस्य समावेशी व्यवहारः शिक्षक-छात्र-सम्बन्धस्य सामञ्जस्यस्य निर्माणे सहायकः भवति । यदा शिक्षकाः छात्राः च परस्परसम्मानस्य अवगमनस्य च सम्बन्धं स्थापयन्ति तदा शैक्षिकः शिक्षणीयः च प्रभावः उत्तमः भविष्यति। यदा छात्राः प्रधानाध्यापकस्य सहिष्णुतां परिचर्याञ्च अनुभवन्ति तदा ते शिक्षकेषु अधिकं विश्वासं करिष्यन्ति, अवलम्बन्ते च, एवं च शिक्षण-क्रियाकलापयोः अधिकं सक्रियरूपेण भागं गृह्णन्ति तत्सह, एषः सामञ्जस्यपूर्णः शिक्षक-छात्र-सम्बन्धः मातापितृणां विद्यालये तादात्म्यस्य, सन्तुष्टेः च भावम् अपि प्रभावितं करिष्यति, यत् विद्यालयस्य दीर्घकालीन-विकासाय लाभप्रदं भवति
तदतिरिक्तं प्राचार्यस्य समावेशी मनोवृत्तिः विद्यालयस्य प्रतिबिम्बं ब्राण्ड् च आकारयितुं अपि साहाय्यं करोति । छात्राणां रुचिनां शौकानां च आदरं कुर्वन् विद्यालयः उत्तमं प्रभावं प्रतिष्ठां च त्यक्ष्यति। एतादृशाः विद्यालयाः न केवलं अधिकान् उत्कृष्टान् छात्रान् शिक्षकान् च सम्मिलितुं आकर्षयितुं शक्नुवन्ति, अपितु अभिनवभावनायाः व्यावहारिकक्षमतया च अधिकप्रतिभानां संवर्धनं कर्तुं शक्नुवन्ति। एताः प्रतिभाः भविष्ये समाजे कार्ये च सामाजिकप्रगतेः प्रवर्धने महत्त्वपूर्णशक्तिः भविष्यन्ति।
छात्राणां मत्स्यशौकस्य सम्मानं कृत्वा प्राचार्यस्य व्यवहारः अस्माकं प्रशंसा, प्रशंसा च अर्हति इति लेखकः मन्यते । तस्य सहिष्णुता, अवगमनं च न केवलं छात्राणां व्यक्तिगतशौकानां समर्थनं भवति, अपितु शैक्षिकसंकल्पनानां अभ्यासः, भविष्ये समाजे निवेशः च भवति। अपेक्षा अस्ति यत् एतादृशं शैक्षिकं वातावरणं अधिकाधिकं व्यापकं भविष्यति, नवीनभावनायाः व्यावहारिकक्षमतया च अधिकप्रतिभानां संवर्धनार्थं योगदानं दास्यति।
प्रतिवेदन/प्रतिक्रिया