समाचारं

"सुवर्णनवः रजतदशः च" शिखरकारविक्रयस्य ऋतुः आगच्छति, नीतिउन्नयनं विपण्यजीवनशक्तिं उत्तेजयति

2024-09-10

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता गुओ जिचुआन
  
"गोल्डन नाइन एण्ड सिल्वर टेन" अवधिः वाहनबाजारस्य पारम्परिकः शिखरविक्रयस्य ऋतुः अस्ति, अस्मिन् वर्षे न केवलं उपभोक्तृणां कार-अद्यतनस्य प्रबल-माङ्गं एकत्र आनयति, अपितु उपभोग-प्रवर्धक-नीतयः अपि आरोपयति अधुना एव बीजिंग, चोङ्गकिङ्ग्, हुबेई इत्यादिषु स्थानेषु क्रमशः नीतयः निर्गताः येन पुरातनकारानाम् स्थाने नूतनानां कारानाम् उपयोगः सक्रियरूपेण प्रवर्तते ।
  
व्यापार-नीतिः वर्धिता
  
यदा राज्यपरिषद् अस्मिन् वर्षे मार्चमासे "बृहत्-परिमाणस्य उपकरण-अद्यतन-प्रवर्धनार्थं उपभोक्तृवस्तूनाम् व्यापार-प्रवर्धनार्थं कार्ययोजनां" जारीकृतवती, तस्मात् प्रासंगिकविभागैः क्रमशः "कारव्यापार-सहायता-सहायता-कार्यन्वयन-नियमाः" इत्यादीनां नीतयः जारीकृताः कारव्यापारस्य कार्यस्य कृते व्यापकं नीतिमार्गदर्शनं।
  
अद्यैव सिक्योरिटीज डेली इत्यस्य एकः संवाददाता बीजिंग-जीएसी एआन् ४एस-भण्डारं गतः, तथा च अभवत् यत् भण्डारः प्रचार-नारा-पत्राणि च परिवर्तयति स्म विक्रेता पत्रकारैः सह अवदत् यत् अधुना एव नूतना व्यापार-नीतिः प्रवर्तिता, या न केवलं कार-आदि उपभोक्तृवस्तूनाम् अनुदानं वर्धयति, अपितु कार्यान्वयनप्रक्रियायां नूतनाः नीतिनिर्देशाः अपि सन्ति "अनुदानस्य वृद्धेः कारणात् केचन उपभोक्तारः ये प्रतीक्षन्ते, पश्यन्ति च, तेषां कारपरिवर्तनस्य उत्साहः महत्त्वपूर्णतया वर्धितः अस्ति।"
  
अस्मिन् वर्षे एप्रिलमासे "उपभोक्तृवस्तूनाम् सक्रियरूपेण प्रवर्धनार्थं बीजिंगनगरस्य कार्ययोजनायाः" विमोचनात् आरभ्य अगस्तमासस्य अन्ते बीजिंगनगरपालिकाविकाससुधारआयोगसहिताः ११ विभागाः संयुक्तरूपेण "कार्यन्वयनयोजनां" जारीकृतवन्तः for beijing to strengthen support for equipment updates and trade-in of consumer goods" इति अग्रे विशिष्टानि उपायानि अनुदानमानकानि च स्पष्टीकृतानि।
  
तस्मिन् एव काले अनेकेषु स्थानेषु व्यापार-नीतिः अपि प्रवर्तिता अस्ति । उदाहरणार्थं, "उपभोक्तृवस्तूनाम् व्यापार-समर्थनं वर्धयितुं अति-दीर्घकालीन-विशेष-कोष-बाण्ड्-निधिनां उपयोगाय गुआङ्गझौ-नगरस्य कार्यान्वयन-योजना", या सितम्बर्-मासस्य प्रथमे दिने बैच-रूपेण प्रारब्धा, न केवलं अनुदानस्य तीव्रता वर्धिता, तथा च अनुदानस्य व्याप्तिः, परन्तु नवीन ऊर्जाबसानां तथा विद्युत् बैटरी इत्यादीनां समर्थनं अधिकं वर्धितम्।
  
चीन-वाहन-विक्रेता-सङ्घस्य (अतः परं "यात्रीकार-सङ्घः" इति उच्यते) यात्रीकार-बाजार-सूचना-संयुक्त-शाखायाः महासचिवः कुई-डोङ्गशुः प्रतिभूति-दैनिक-पत्रिकायाः ​​संवाददात्रे अवदत् यत् यात्रीकार-सङ्घस्य आँकडानां गणनानां आधारेण , वर्तमानकाले प्रतिदिनं स्क्रैप् अनुप्रयोगानाम् औसतसंख्या १०,००० यूनिट् इति स्तरं प्राप्तवती अस्ति । अपेक्षा अस्ति यत् यथा यथा विभिन्नाः प्रदेशाः क्रमेण प्रतिस्थापनस्य अद्यतननीतयः च निकटभविष्यत्काले प्रवर्तयन्ति तथा तथा उपभोगस्य उत्तेजनस्य प्रभावः अधिकः स्पष्टः भविष्यति।
  
वाणिज्यमन्त्रालयेन २२ अगस्तदिनाङ्के पत्रकारसम्मेलने प्रकाशितस्य आँकडानुसारं वाणिज्यमन्त्रालयस्य वाहनव्यापार-सूचना-मञ्चे वाहन-स्क्रैपेज-नवीनीकरण-सहायतायै ६८०,००० तः अधिकाः आवेदनाः प्राप्ताः, तथा च, प्रायः ३४०,००० नूतनाः अनुदान-अनुरोधाः च... गतमासः ।
  
तदतिरिक्तं यात्रीकारसङ्घस्य प्रारम्भिकसांख्यिकीयानाम् अनुसारं अगस्तमासे नूतन ऊर्जावाहनविपण्ये १०.१५ मिलियन यूनिट् खुदराविक्रयः अभवत्, अस्मिन् वर्षे वर्षे ४२% वृद्धिः अभवत् विक्रीतम्, वर्षे वर्षे ३५% वृद्धिः । अस्मिन् वर्षे आरभ्य यात्रीकारविपण्ये कुलम् १३.४७७ मिलियनं यूनिट् विक्रीतम्, यत् वर्षे वर्षे २% वृद्धिः अभवत् ।
  
नीति-सञ्चालित औद्योगिक उन्नयन
  
वाहनव्यापार-नीतेः कार्यान्वयनेन न केवलं वाहन-उद्योगस्य क्षमता-उपयोग-दरं सुधारयितुम् सहायकं भविष्यति, अपितु वाहनानां परिवर्तनं उन्नयनं च हरित-बुद्धिमत्-वाहनेषु प्रवर्धयिष्यति, पुनःप्रयोगाय पुनः उपयोगाय च व्यावसायिक-प्रतिमानानाम् नवीनतां प्रोत्साहयिष्यति | प्रयुक्त उत्पादानाम्। पुनःप्रयोगकम्पनीभ्यः संयुक्तविच्छेदनकम्पनीभ्यः च कतिपयानि अनुदानं प्रदातुं प्रासंगिकनीतिभिः सह वाहनपुनःप्रयोगोद्योगशृङ्खलायां अधिकं सुधारः कृतः अस्ति
  
उदाहरणार्थं, अद्यतने gem इत्यनेन घोषितं यत्, अपशिष्टलिथियमबैटरीपुनःप्रयोगात् उच्चशुद्धतायाः ग्रेफाइट्-उत्पादनपर्यन्तं एकीकृतपुनःप्रयोग-उद्योगस्य निर्माणं त्वरितुं ग्रेफाइट्-कृते एकीकृत-पुनःप्रयोग-उद्योगशृङ्खलायाः निर्माणार्थं minmetals graphite तथा eigen equation इत्यनेन सह सहकार्य-सम्झौते हस्ताक्षरं कृतम् अस्ति लिथियम बैटरी एनोड सामग्रीः प्रौद्योगिकी नवीनताद्वारा चालिता औद्योगिकशृङ्खला संयुक्तरूपेण अपशिष्टलिथियम बैटरी एनोड सामग्रीनां हरितरूपान्तरणं प्रवर्धयति। फेनन रिसोर्सेज इत्यनेन घोषितं यत् कम्पनी स्वस्य पूर्णस्वामित्वयुक्तायाः सहायककम्पनी झाओकिंग जिंगनन न्यू मटेरियल्स् कम्पनी लिमिटेड् इत्यनेन सह अपशिष्टविद्युत्-इलेक्ट्रॉनिक-उत्पाद-विघटन-उपयोग-परियोजनायाः निर्माणे निवेशं कर्तुं योजनां करोति, परियोजनायां कुलनिवेशः प्रायः ३७० इति अपेक्षा अस्ति मिलियन युआन.नान स्क्रैप्ड् कार विघटन कम्पनी लिमिटेड निवेशं कर्तुं मुख्यं निकायम् अस्ति तथा च उच्चमूल्यं स्क्रैप्ड् कार विघटनं उपयोगं च परियोजनायाः निर्माणं कर्तुं परियोजनायाः कुलनिवेशः प्रायः 226 मिलियन युआन इति अपेक्षा अस्ति।
  
बैंक् आफ् चाइना सिक्योरिटीज इत्यनेन प्रकाशितेन शोधप्रतिवेदनेन उक्तं यत् वैश्विकं नवीनं ऊर्जावाहन-उद्योगं तीव्रगत्या विकसितं भवति, तथा च शक्ति-बैटरी-उत्पादनं विक्रयं च द्रुतगतिना वृद्धि-गतिम् अङ्गीकुर्वति विद्युत् बैटरीणां सेवाजीवनस्य गणनानुसारं शक्तिबैटरीणां निवृत्तितरङ्गः समीपं गच्छति इति अपेक्षा अस्ति, बैटरीपुनःप्रयोगोद्योगस्य विपण्यप्रमाणं च तीव्रगत्या वर्धते इति अपेक्षा अस्ति
  
जुफेङ्ग इन्वेस्टमेण्ट् इत्यस्य मुख्यनिवेशसल्लाहकारः झाङ्ग कुइक्सिया इत्यनेन सिक्योरिटीज डेली इत्यस्य संवाददात्रे उक्तं यत् एषा नीतिः प्रौद्योगिकी-नवाचारं औद्योगिक-उन्नयनं च प्रोत्साहयति, तथा च नवीन-ऊर्जा-वाहन-विच्छेदनस्य, पुनःप्रयोग-प्रौद्योगिक्याः च अनुसन्धानं, विकासं, अनुप्रयोगं च प्रवर्धयति उन्नतप्रौद्योगिक्याः उपकरणानां च परिचयं कृत्वा दक्षता संसाधनयोः उपयोगः च नवीन ऊर्जावाहनविघटनस्य पुनःप्रयोगस्य च उद्योगस्य स्थायिविकासं प्रवर्धयिष्यति। अस्मिन् वर्षे आरम्भात् नूतन ऊर्जावाहनपुनःप्रयोगशृङ्खलायां कम्पनयः उन्नतप्रौद्योगिक्याः उपकरणानां च परिचयं कृत्वा, सम्पूर्णपुनःप्रयोगजालस्य प्रबन्धनव्यवस्थानां च स्थापनां कृत्वा, अन्ये च उपायाः कृत्वा स्वस्य प्रतिस्पर्धां विपण्यस्थानं च निरन्तरं सुधारयिष्यन्ति .

चित्र |

उत्पादन |.. झोउ वेनरुई


प्रतिवेदन/प्रतिक्रिया