समाचारं

citic securities: नीतीनां कार्यान्वयनेन घरेलुमागधा वर्धते तथा च वाहनानां विदेशविस्तारस्य गतिः भविष्यति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल citic प्रतिभूति अनुसंधानcitic प्रतिभूति अनुसंधान

पाठ |यिन ज़िन्ची ली जिंगताओ ली ज़िजुन वू पिंगले डोंग जुन्ताओ

२०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वाहनस्य घरेलुमागधायां न्यूनता अभवत्, परन्तु निर्यातस्य तीव्रगत्या वृद्धिः अभवत्, येन कुलमात्रायाः स्थिरता अभवत् । वर्षस्य उत्तरार्धं पश्यन् "नवस्य कृते पुरातनं" नीतेः प्रभावः प्रकटितः भविष्यति, घरेलुमागधा अधिका भविष्यति, उद्योगस्य समृद्धिः च ऊर्ध्वं भविष्यति। भागानां घटकानां च क्षेत्रं 24q2 मध्ये वर्धमानं बल्क तथा मालवाहनदरेण इत्यादिभिः कारकैः प्रभावितम् आसीत्, परन्तु 24q3 मध्ये मार्जिनेषु सुधारः अभवत्, लाभविमोचनं च त्वरितम् इति अपेक्षा अस्ति अनुशंसितं यत्: (1) यात्रीकारक्षेत्रे संरचनात्मकावकाशाः (2) ऊर्ध्वगामिनीचक्रयुक्ताः अग्रणीः वाणिज्यिकवाहनकम्पनयः दीर्घकालीनलाभक्षमता च (3) पार्ट्स्कम्पनयः ये वृद्धिशीलमार्गे सन्ति तथा च सन्ति वैश्विकविस्तारं त्वरयन् ( ४) द्विचक्रवाहननेता यः स्वस्य उत्पादानाम् उन्नयनं कृत्वा विदेशेषु विस्तारं त्वरितवान्।

यात्रीकाराः : प्रमुखाः कारकम्पनयः निरन्तरं कार्यं कुर्वन्ति, "पुराण-नवीन" नीतिः च प्रचलति ।

चीन एसोसिएशन आफ् ऑटोमोबाइल मेन्युफैक्चर्स् एण्ड् कम्पल्सरी ट्रैफिक इन्शुरन्स इत्यस्य अनुसारं 24q2 इत्यस्मिन् घरेलुसंकीर्णयात्रीकारस्य थोकविक्रयः 6.21 मिलियन यूनिट् (+2.4% वर्षे वर्षे) आसीत्, खुदराविक्रयः 4.87 मिलियन यूनिट् (-5.5% वर्ष-प्रति- वर्ष), निर्यातविक्रयः १.१७ मिलियन यूनिट् (+२२.५% वर्षे वर्षे), तथा च खुदराविक्रयः + निर्यातः कुलम् ६.०४ मिलियनं वाहनम् (-१.२% वर्षे वर्षे) आसीत् मुख्यतया वृद्धौ योगदानं दत्तवान् । यद्यपि उद्योगमूल्ययुद्धस्य प्रभावः निरन्तरं वर्तते तथापि प्रमुखा कारकम्पनी आल्फा स्पष्टा अस्ति, सा निर्यातस्य उत्पादसंरचनायाः उन्नयनस्य च उपरि अवलम्ब्य मासे मासे लाभं निरन्तरं वर्धयति। नीतिपक्षे "पुराण-नव" अनुदानं कार्यान्वितम् अस्ति into sales in 2024, bringing an increase in sales or इदं 1 मिलियन यूनिट् यावत् प्राप्स्यति, यत् कुल घरेलुवाहनविक्रयस्य 4% इत्यस्य अनुरूपम् अस्ति।

वाणिज्यिकवाहनानि : यथा यथा उद्योगः पुनः स्वस्थः भवति तथा तथा “ट्रेड-इन” + निर्यातः क्रमेण योगदानं दास्यति।

समग्ररूपेण वाणिज्यिकवाहन-उद्योगः पुनर्प्राप्तेः मार्गे अस्ति, यत्र भारी-वाहनानि, बृहत्-मध्यम-आकारस्य बसयानानि च प्रत्येकं स्वकीयाः उज्ज्वल-बिन्दवः सन्ति चीन-आटोमोबाइल-सङ्घस्य अनुसारं 2024q2 तमे वर्षे वाणिज्यिक-वाहन-उद्योगस्य विक्रय-मात्रा 1.036 मिलियन-इकाइः आसीत्, तेषु वर्षे वर्षे +0.3% आसीत्; -वर्षे 2024q2 इत्यस्मिन् बृहत् मध्यम-आकारस्य यात्रीवाहन-उद्योगस्य संचयी-विक्रय-मात्रा 25,000 यूनिट् आसीत्, +19% वर्षे वर्षे समग्ररूपेण वाणिज्यिकवाहन-उद्योगेन 24q2 मध्ये पुनर्प्राप्ति-प्रवृत्तिः दर्शिता, तथा च परिचालन-उत्तोलनस्य प्रभावेण लाभस्य वर्षे वर्षे वृद्धिः अधिका महत्त्वपूर्णा आसीत् वाणिज्यिकवाहननिर्यातलाभः वर्तमानपदे घरेलुलाभानां अपेक्षया महत्त्वपूर्णतया उत्तमः अस्ति, निर्यातवृद्ध्या लाभस्य दृढसमर्थनं भविष्यति इति अपेक्षा अस्ति अपरपक्षे "पुराण-नव"-नीतेः प्रवर्तनेन उद्योगस्य पुनर्प्राप्ति-प्रक्रियायाः त्वरितता भविष्यति इति वयं अनुमानयामः यत् २०२४h1 यावत् पुरातनबस-यानानां संख्या १,००,००० भविष्यति, राष्ट्रिय-त्रयाणां संख्या च भारी भविष्यति -शुल्क ट्रकाः ५,००,००० भविष्यन्ति इति अपेक्षा अस्ति, तथा च पुरातनवाहनानां संख्या प्रतिस्थापनेन उद्योगे महत्त्वपूर्णं वृद्धिशीलं योगदानं भविष्यति।

भागाः घटकाः च : बुद्धिमान् उच्चस्तरीयं च उन्नयनं क्षेत्रस्य विकासं निरन्तरं चालयति।

वार्षिकक्षयेन कच्चामालस्य & जहाजवाहनमालवाहनस्य मूल्येषु वर्धमानेन च प्रभावितः 24q2 क्षेत्रस्य लाभप्रदता अल्पकालिकदबावस्य सामनां कुर्वन् अस्ति। परन्तु उत्पादस्य दृष्ट्या, एएसपी + प्रवेशदरस्य वर्धनेन स्मार्टड्राइविंग्/काकपिट्/चेसिस् विन्यासानां उन्नयनं निरन्तरं भवति, तथा च बुद्धिमान् उद्योगशृङ्खलाया: सह सम्बद्धानां कम्पनीनां राजस्वं लाभं च तीव्रगत्या वर्धमानं वर्तते, सामान्यतया बाजारस्य अपेक्षां अतिक्रम्य। ग्राहकानाम् दृष्ट्या मध्यतः उच्चस्तरीयब्राण्डानां उत्पादनविक्रयप्रदर्शनं उत्कृष्टं भवति, तथा च नूतनमाडलानाम् उदयेन उद्योगशृङ्खलायां कम्पनीषु नूतनवृद्धिगतिः प्रविष्टा अस्ति तृतीयत्रिमासिकस्य प्रतीक्षां कुर्वन्तः वयं अपेक्षामहे यत् वार्षिकक्षयस्य, कच्चामालस्य, शिपिंगव्ययस्य च नकारात्मकप्रभावाः महत्त्वपूर्णतया समाप्ताः भविष्यन्ति तस्मिन् एव काले नीतितीव्रीकरणेन उद्योगस्य क्रमेण बहिः ऋतुतः बहिः आगन्तुं साहाय्यं भविष्यति क्षमतायाः उपयोगं वर्धयिष्यति तथा च क्षेत्रस्य लाभप्रदतां पुनः स्थापयिष्यति।

द्विचक्रीयवाहनानि : पुरातनवाहनानां विस्तृतव्यापारनियमाः कार्यान्विताः, नीतिपरिवर्तनेन उद्योगसंरचनायाः सुधारः, माङ्गल्याः विस्तारः च अभवत्

३० अगस्तदिनाङ्के द्विचक्रीयवाहनानां व्यापारस्य विस्तृतनियमाः कार्यान्विताः सन्ति केचन स्थानीयसरकाराः द्विचक्रिकाणां कृते ५०० युआनपर्यन्तं अनुदानं दातुं आरब्धवन्तः वाहन उद्योग। वयं मन्यामहे यत् “द्विचक्रीयवाहनानां कृते नूतनस्य राष्ट्रियमानकस्य” (उद्योगसूचनाप्रौद्योगिकीमन्त्रालयेन घोषितस्य) परिवर्तनं यत् अस्य वर्षस्य अन्ते यावत् कार्यान्वितं भविष्यति, उत्पादनस्य तथा च... उपभोक्तृपक्षेषु, आगामिषु १-२ वर्षेषु पुरातनद्विचक्रीयवाहनानां प्रतिस्थापनं आनयिष्यति अग्रणीकम्पनयः। 24q2 इत्यस्मिन् बृहत्-विस्थापन-मोटरसाइकिलानां घरेलु-विदेशीय-विक्रयः एकतः मध्यम-आकारस्य उपभोक्तृ-मोटरसाइकिलस्य (400-500cc) क्षेत्रे शीघ्रमेव पदस्थापनं कृतवान्, येन विश्वस्तरीयप्रतिस्पर्धा प्रदर्शिता अन्यपक्षे, प्रवेशस्तरीय उपभोक्तृमोटरसाइकिलानां (250cc) घरेलुमागधाः उद्भूताः तीव्रवृद्धिप्रवृत्त्या (+81.2% वर्षे वर्षे) उद्योगस्य दीर्घकालीनसीमायाः विषये विपण्यस्य चिन्ता दूरीकृता अस्ति अमेरिकनबाजारः २०२५ तमस्य वर्षस्य कृते यूरोपीय-अमेरिकन-बाजाराणां सज्जता च २४q४-क्षेत्रस्य प्रदर्शनं पुनः वर्धयिष्यति इति अपेक्षा अस्ति ।

जोखिमकारकाः : १.

रूस-यूक्रेन-सङ्घर्षादिषु क्षेत्रीय-सङ्घर्षेषु अधिकं वर्धनं जोखिमम्; सरकारीनिवेशः अपेक्षां न पूरयति इति जोखिमः यत् वाहनानां प्रेषणं अपेक्षितापेक्षया न्यूनं भवति; स्वचालनदुर्घटनानां कारणात् सम्बन्धितकम्पनीनां मूल्याङ्कनस्य महती न्यूनता भवति अपर्याप्तस्मार्टकारदत्तांशगोपनीयताप्रबन्धनजोखिमानां, विदेशेषु बाजारेषु वर्धमानस्य जोखिमरहितस्य तथा च तरलतायाः न्यूनतायाः जोखिमाः; नवीन ऊर्जा उद्योगः अथवा बुद्धिः।

निवेशरणनीतिः : १.

विदेशेषु विपण्यं सुदृढं करणं स्वायत्तवाहनचालनस्य प्रवेशं च त्वरितं करणं २०२४ तमे वर्षे वाहन-उद्योगे स्पष्टतमा औद्योगिक-प्रवृत्तिः भविष्यति, तथा च वाहन-उद्योगस्य कृते चालनात् पलायनस्य स्पष्टा दिशा अपि अस्ति ऑटो स्टॉक्स् इत्यस्य सम्मुखे वर्तमानमूल्याङ्कनप्रमुखवायुः दीर्घकालं यावत् न स्थास्यति, विशेषतः यतः विदेशं गत्वा कम्पनीभ्यः आनयिता लाभप्रदतालोचना अनेकेषां प्रमुखकम्पनीभिः सत्यापिता अस्ति वयं अपेक्षामहे यत् वाहन-भाग-कम्पनीनां लाभ-संरचना मध्यम-दीर्घकालीन-पर्यन्तं विविधीकरणं वैश्वीकरणं च निरन्तरं भविष्यति | 24q3 इत्यस्य प्रतीक्षया "नवस्य कृते पुरातनस्य" नीतिविवरणस्य कार्यान्वयनेन घरेलुमाङ्गस्य निरन्तरपुनर्प्राप्तिः भविष्यति इति अपेक्षा अस्ति। वयं मुख्यतया अनुशंसयामः: (1) यात्रीकारक्षेत्रे संरचनात्मकाः अवसराः (2) ऊर्ध्वगामिनीचक्रं दीर्घकालीनलाभक्षमता च अग्रणीः वाणिज्यिकवाहनकम्पनयः (3) वृद्धिशीलपट्टिकायां तथा वैश्विकविस्तारस्य त्वरिततां कुर्वतां कम्पनयः; .