समाचारं

चीनसाल्ट् लेक् समूहः अत्र अस्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चिरकालात् योजनाकृतः चीनसाल्ट् लेक् समूहः अन्ततः "स्वस्य बूट्-प्रक्षेपणम्" कृतवान् । साल्ट लेक शेयर्स् (000792.sz) इत्यनेन अद्य घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकः किङ्घाई राज्यस्वामित्वयुक्तेन एसेट्स इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् इत्यनेन चाइना मिनमेटल्स कार्पोरेशन इत्यनेन सह तस्य सहायककम्पनीभिः सह सामान्यसहकार्यसम्झौते हस्ताक्षरं कृतम्, तथा च चीनसाल्ट लेकसमूहस्य संयुक्तरूपेण स्थापनायाः योजना अस्ति। कम्पनीयाः वास्तविकः नियन्त्रकः किङ्घाई भविष्यति प्रान्तीयसर्वकारस्य राज्यस्वामित्वयुक्तं सम्पत्तिपर्यवेक्षणप्रशासनआयोगं चीनमिनमेटल्स्निगमं इति परिवर्तितम्।

साल्ट लेक शेयर्स् इत्यस्य घोषणायाः अनुसारं कम्पनीयाः वास्तविकनियंत्रकः किङ्घाईप्रान्तीयसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः, नियन्त्रकशेयरधारकः किङ्घाईराज्यस्वामित्वयुक्तः निवेशनिगमः च “स्थापनविषये सामान्यसहकार्यसमझौते” हस्ताक्षरं कृतवन्तः of china salt lake group” चीन minmetals तथा तस्य सहायककम्पनीभिः सह, संयुक्तरूपेण china salt lake industrial group co., ltd तथा तस्य समन्वितः अभिनेता वुहु ज़िन्जेकिङ्ग् नगदरूपेण। यदि एतत् स्थानान्तरणं सम्पन्नं भवति तर्हि कम्पनीयाः नियन्त्रकभागधारकः किङ्घाई राज्यनिवेशनिगमात् चीनसाल्टलेकसमूहं प्रति परिवर्तितः भविष्यति, तथा च कम्पनीयाः वास्तविकनियंत्रकः किङ्ग्हाईप्रान्तसर्वकारस्य राज्यस्वामित्वयुक्तसंपत्तिपर्यवेक्षणप्रशासनआयोगात् चीनमिनमेटल्स् इति परिवर्तितः भविष्यति।

घोषणा दर्शयति यत् उपर्युक्ताः ६८१ मिलियनं भागाः साल्टलेक-शेयरस्य कुल-शेयर-पूञ्जीयाः १२.५४% भागं भवन्ति . यदि ८ सितम्बर् दिनाङ्के साल्टलेक्-शेयरस्य समापनमूल्येन १४.७२ युआन् प्रतिशेयरस्य आधारेण गणना क्रियते तर्हि उपर्युक्तानां स्टॉकानां कुलविपण्यमूल्यं १०.०२९ अरब युआन् भवति, अस्य अधिग्रहणस्य प्रीमियमदरः च प्रायः ३५.१९% भवति

साल्ट लेक होल्डिङ्ग्स् इत्यनेन घोषणायाम् उल्लेखः कृतः यत् विश्वस्तरीयस्य साल्ट लेक उद्योगस्य आधारस्य संयुक्तनिर्माणं त्वरितुं विश्वस्तरीयं साल्ट लेक उद्योगसमूहं निर्मातुं कम्पनीयाः वास्तविकनियन्त्रकः राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः किङ्घाई-प्रान्तीयसर्वकारः, नियन्त्रण-शेयरधारकः किङ्घाई-राज्यनिवेशः, चीन-मिनमेटल्स् च संयुक्तरूपेण चीन-साल्ट-लेक्-समूहस्य स्थापनायाः योजनां कुर्वन्ति । चीनसाल्ट लेकसमूहस्य अस्थायी पंजीकृतपूञ्जी १० अरब युआन् अस्ति, यस्मिन् चाइना मिनमेटल्स् इत्यस्य ५३.००%, किङ्घाई प्रान्तीयसर्वकारस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य १८.७३%, किङ्ग्हाई राज्यनिवेशस्य २८.२७% च अस्ति

अस्मिन् वर्षे अप्रैलमासे साल्ट लेक होल्डिङ्ग्स् इत्यनेन घोषितं यत् कम्पनीयाः नियन्त्रकशेयरधारकस्य किङ्घाई राज्यनिवेशनिगमस्य "सूचनापत्रम्" प्राप्तम् अस्ति, यत् साल्ट लेक उद्योगे चीन मिनमेटल्स् इत्यनेन सह सामरिकसहकार्यस्य योजनां कुर्वन् अस्ति संयुक्तरूपेण विश्वस्तरीयं लवणसरोवर-उद्योग-आधारं निर्मान्ति । एतत् अवगम्यते यत् चीन मिनमेटल्स् एकः महत्त्वपूर्णः राज्यस्वामित्वयुक्तः उद्यमः अस्ति यस्य मूलव्यापाररूपेण धातुखनिजाः सन्ति तथा च प्रत्यक्षतया केन्द्रसर्वकारेण प्रबन्धितः अस्ति।

२०२१ तमे वर्षे एव किङ्घाई-प्रान्ते विश्वस्तरीयस्य नमक-सरोवर-औद्योगिक-आधारस्य निर्माणस्य योजना आरब्धा अस्ति आधार (२०२१-२०३५)" दिसम्बर २०२१ तमे वर्षे। प्रस्तावितं यत् २०३५ तमे वर्षे लवणसरोवर-उद्योगस्य उत्पादनमूल्यं १२० अरब युआन् यावत् भविष्यति, तथा च विश्वस्तरीयः लवणसरोवर-उद्योगस्य आधारः मूलतः स्थापितः भविष्यति

गतवर्षस्य जनवरीमासे १६ दिनाङ्के किङ्घाईप्रान्तस्य जनसर्वकारस्य सामान्यकार्यालयेन "साल्टलेकस्य उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनार्थं विश्वस्तरीयसाल्टलेक् उद्योगाधारस्य निर्माणे त्वरिततायै किङ्ग्हायप्रान्तस्य कृते अनेकाः उपायाः" इति विषये सूचना जारीकृतवती उद्योगः" इति कृत्वा किङ्घाई-प्रान्ते लवणसरोवर-उद्योगस्य विकासे सहायतार्थं २७ विशिष्टानि उपायानि प्रवर्तयन्ति स्म । एतेषु चीन-लवणसरोवरसमूहस्य स्थापनायाः त्वरितता अपि अन्तर्भवति विशिष्टानि आवश्यकतानि चीनसाल्टलेकसमूहस्य सज्जतायोजनां परिष्कृत्य, बृहत्केन्द्रीयउद्यमानां परिचयं कर्तुं, चीनसाल्टलेकसमूहस्य निर्माणार्थं प्रासंगिकान् उद्यमानाम् एकीकरणं कर्तुं, तथा च समूहस्य अपस्ट्रीम-डाउनस्ट्रीम-उद्यमानां मध्ये विपण्यमाङ्गस्य, संसाधनस्य आधारेण भौतिकप्राथमिकतास्थापनं च सन्ति कार्यान्वयनम्, परिपक्वप्रौद्योगिकी, आर्थिकसाध्यता च आपूर्तिसहकार्यतन्त्रं प्रवर्धयति, औद्योगिकश्रमविभागं प्रवर्धयति, अन्तर्राष्ट्रीयनिर्माणक्षमतायां प्रौद्योगिकीसहकार्यं च भागं गृह्णाति, अन्तर्राष्ट्रीयकरणस्तरं वर्धयति, विश्वस्तरीयस्य नमकसरोवरस्य औद्योगिकमूलस्य निर्माणार्थं मुख्यशक्तिं निर्माति च।

चीनदेशस्य लिथियमसंसाधनं मुख्यतया लवणसरोवराणि सन्ति इति अवगम्यते, आयातद्वारा चीनदेशः लिथियमलवणस्य बृहत्तमः उत्पादकः अभवत् । चीनभूवैज्ञानिकसर्वक्षणस्य आँकडानुसारं मम देशस्य लिथियमसम्पदां मध्ये मम देशस्य कुललिथियमसम्पदां क्रमशः ८२%, ११%, ७% च लवणसरोवरस्य लवणं, स्पोडुमेन्, लेपिडोलाइट् च भवन्ति लवणसरोवरसंसाधनं, येषु लिथियमसंसाधनानाम् अधिकांशः भागः भवति, ते सर्वाधिकं न्यूनाः विकसिताः सन्ति यतोहि लवणसरोवराः अधिकतया किङ्घाई-तिब्बतयोः उच्च-उच्चता-क्षेत्रेषु वितरिताः सन्ति बृहत्-स्तरीय-उत्पादनस्य अनुकूलं न भवति, तथा च संसाधन-गुणाः औसताः सन्ति, न्यून-लिथियम-आयन-सामग्री, उच्च-मैग्नीशियम-लिथियम-अनुपातः च विकासं कठिनं करोति ।

कथ्यते यत् साल्ट लेक् कम्पनी लिमिटेड् इत्यस्य सम्प्रति कर्हान् साल्ट लेक् इत्यस्य ३७०० वर्गकिलोमीटर् व्यासस्य विकासस्य अधिकारः अस्ति तथा च चीनदेशस्य साल्ट लेक् इत्यस्मिन् सम्प्रति सर्वाधिकं पोटेशियम-लिथियम-संसाधनं नियन्त्रयति इति कम्पनी अस्ति अस्मिन् वर्षे प्रथमार्धे कम्पनी ७.२३७ अरब युआन् परिचालनायः, सूचीबद्धकम्पनीनां भागधारकाणां कारणं २.२१२ अरब युआन् शुद्धलाभं च प्राप्तवती, यत् वर्षे वर्षे क्रमशः २७.३१%, ५६.६०% च न्यूनम्