समाचारं

लिथियमस्य मूल्यं ७०,००० चिह्नात् अधः पतितम्, औद्योगिकशृङ्खलायाः उपरिभागे व्ययस्य दबावः अद्यापि निराकृतः अस्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यापि लिथियमस्य मूल्यं ७०,००० युआन्/टन-अङ्कात् अधः पतितम् ।

६ सितम्बर् दिनाङ्के लिथियमकार्बोनेट् वायदायाः मुख्यः अनुबन्धः ७०,००० युआन्/टन इत्यस्मात् न्यूनः अभवत्, यत् तस्य सूचीकरणात् परं नूतनं न्यूनतमम् अस्ति । तस्मिन् एव दिने स्पॉट् मार्केट् इत्यस्मिन् याङ्गत्से नदी व्यापकबैटरी ग्रेड् लिथियम कार्बोनेट् ९९.५% ६३,९०० तः ७५,५०० युआन्/टनपर्यन्तं उद्धृतम्, यस्य औसतमूल्यं ६९,७०० युआन्/टन अभवत्

पश्चात् पश्यन् लिथियमकार्बोनेटस्य मूल्यं २०२३ तमस्य वर्षस्य आरम्भे ५००,००० युआन्/टनतः एकस्मिन् समये प्रायः ७०,००० युआन्/टनपर्यन्तं न्यूनीकृतम् अस्ति

पवनलिथियमखननक्षेत्रे समाविष्टानां १९ नमूनाकम्पनीनां उदाहरणरूपेण गृहीत्वा यथा २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदने प्रकटितं तथा क्षेत्रे १४ कम्पनयः लाभप्रदाः आसन्, ५ च धनहानिः आसीत् समग्रतया वर्षस्य प्रथमार्धे १९ कम्पनीनां कुलराजस्वं ८२.६४९ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२.५२% न्यूनता अभवत्, कुलशुद्धलाभः २.७२३ अरब युआन् आसीत्, यत् वर्षे वर्षे अधिकस्य न्यूनता अभवत् ९०% तः अधिकम् ।

लिथियमकार्बोनेट् मूल्यं तलतः, उद्योगदिग्गजानां प्रदर्शनं क्षीणं भवति

लिथियममूल्यानां अधोगतिचक्रस्य मध्ये वर्षस्य प्रथमार्धे लिथियमकार्बोनेट् उद्योगशृङ्खलायां सूचीकृतकम्पनीनां परिचालनप्रदर्शनं सामान्यतया दबावेन आसीत्

अस्मिन् वर्षे प्रथमार्धे लिथियम-उद्योगे द्वे दिग्गजे तियानकी-लिथियम-उद्योगे (002466.sz) तथा गन्फेङ्ग-लिथियम-उद्योगे (002460.sz) द्वयोः अपि हानिः अभवत्

अन्तरिमप्रतिवेदनानुसारं तियानकी लिथियमस्य राजस्वं शुद्धलाभं च वर्षस्य प्रथमार्धे न्यूनीकृतम् प्रतिवेदनकालस्य कालखण्डे कुलसञ्चालनआयः ६.४१९ अरब युआन् प्राप्तवान्, यत् शुद्धलाभस्य वर्षे वर्षे ७४.१४% न्यूनता अभवत् ५.२०६ अरब युआन् हानिः, वर्षे वर्षे १८०.६८% न्यूनता । प्रदर्शनहानिकारणानां विषये तिआन्की लिथियम इत्यनेन उल्लेखितम् यत् लिथियम-उत्पादानाम् विक्रयमूल्यं न्यूनीकृतम् अस्ति तथा च सकललाभः न्यूनीकृतः अस्ति।

गनफेङ्ग लिथियम उद्योगस्य (002460.sz) प्रथमार्धस्य प्रदर्शनं लाभात् हानिपर्यन्तं परिवर्तयितुं आरब्धम् । अर्धवार्षिकप्रतिवेदने ज्ञायते यत् २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनी ९.५८९ अरब युआन् राजस्वं प्राप्तवती, वर्षे वर्षे ४७.१६% न्यूनता, शुद्धलाभः च ७६ कोटि युआन् हानिः अभवत्, वर्षे वर्षे ११३% न्यूनता। २०१० तमे वर्षे सार्वजनिकरूपेण गतस्य अनन्तरं गन्फेङ्ग लिथियमस्य प्रथमः अन्तरिमहानिप्रतिवेदनः अस्ति । कम्पनीयाः कार्यप्रदर्शनपरिवर्तनं लिथियम-उद्योगचक्रे मन्दतायाः कारणेन अपि प्रभावितम् अभवत्, यतः लिथियम-लवणानाम्, लिथियम-बैटरी-उत्पादानाम् मूल्येषु निरन्तरं न्यूनता अभवत्

एषा च सम्पूर्णस्य उद्योगस्य सम्मुखे दुविधा अपि अस्ति। विन्ड्-आँकडानां अनुसारं वर्षस्य प्रथमार्धे २०२४ तमस्य वर्षस्य प्रथमार्धे अस्मिन् क्षेत्रे १४ कम्पनीनां शुद्धलाभः वर्षे वर्षे न्यूनः अभवत् ।तेषु ९ कम्पनीनां शुद्धलाभः ५०% अधिकं न्यूनः अभवत् । .तेषु तिब्बतनगरीयनिवेशः, तियानकी लिथियमः, शेङ्गक्सिन् लिथियम ऊर्जा च शीर्षस्थाने सन्ति, यत्र शुद्धलाभः क्रमशः ३५५.६६%, १८०.६८%, १३०.५८% च न्यूनः अभवत् ।

चित्रस्य स्रोतः : वायुः

अस्मिन् क्षेत्रे १ अरब युआन् अधिकं शुद्धलाभं विद्यमानाः त्रीणि कम्पनयः अपि सन्ति तेषु साल्ट लेक होल्डिङ्ग्स्, वेस्टर्न् माइनिंग्, ज़ङ्गे माइनिंग् च शीर्षस्थाने सन्ति, येषु २.२१२ अरब युआन्, १.६२१ अरब युआन्, १.२९७ अरब युआन् च शुद्धलाभः प्राप्तः क्रमशः २०२४ तमस्य वर्षस्य प्रथमार्धे ।

उद्योगः व्ययरेखायाः आव्हानानां सामनां करोति

स्पॉट् मार्केट् इत्यस्मिन् वर्षस्य प्रथमार्धे लिथियम लवणस्य उत्पादनं वर्धितम्, मूल्यानि च निरन्तरं न्यूनानि अभवन्, अधिकांशकम्पनीनां व्ययरेखां भङ्गं कृत्वा

२०२३ तमस्य वर्षस्य प्रथमार्धे घरेलुबैटरी-श्रेणीयाः लिथियमकार्बोनेट् इत्यस्य औसतं विपण्यमूल्यं ३२८,६०० युआन्/टन आसीत् । .

लिथियमकार्बोनेट् मूल्येषु तीव्रक्षयस्य अन्तर्गतं उद्योगस्य मतं यत् वर्तमानस्थितिः माङ्गं अतिक्रम्य लिथियमकार्बोनेट्-आपूर्तिः कठिना अस्ति, अल्पकालीनरूपेण च अधोगतिप्रवृत्तिः निरन्तरं भविष्यति इति अपेक्षा अस्ति

शङ्घाई नॉनफेरस नेटवर्क् इत्यस्य नवीनतमं उद्धरणं दर्शयति यत् ६ सितम्बर् दिनाङ्के लिथियमकार्बोनेट् (९९.५% बैटरी ग्रेड/घरेलु) इत्यस्य मूल्यं ७२,६०० युआन्/टन इति ज्ञातम्, यत् ३ वर्षाणाम् अधिकेषु नूतनं न्यूनतमं भवति, यत्र सञ्चितरूपेण २०८० युआन् इत्येव न्यूनता अभवत् विगत 5 दिवसेषु, तथा च विगत 30 दिवसेषु 12,180 युआन् इत्यस्य सञ्चितः गिरावटः (56.5% बैटरी-ग्रेड मोटे कणाः/घरेलू उत्पादनम्) 71,100 युआन्/टनपर्यन्तं न्यूनीकृतम् ३ वर्षाणाम् अपेक्षया विगत ५ दिवसेषु ८०० युआन्, विगत ३० दिवसेषु ७,९८० युआन् च पतितः अस्ति ।

आपूर्तिपक्षे चीन-अलौहधातु-उद्योग-सङ्घस्य लिथियम-शाखायाः आँकडानुसारं २०२४ तमस्य वर्षस्य जनवरी-मासतः जून-पर्यन्तं घरेलु-लिथियम-कार्बोनेट्-उत्पादनं प्रायः २९८,००० टनम् आसीत्, यत् अस्मिन् एव काले वर्षे वर्षे ४८.८% वृद्धिः अभवत् , लिथियमहाइड्रोक्साइड् उत्पादनं प्रायः १७५,००० टन आसीत्, वर्षे वर्षे २१.४% वृद्धिः ।

यांग्त्ज़े नॉनफेरस मेटल्स् विश्लेषणेन उक्तं यत् अद्यतनकाले लिथियमविपण्यस्य आपूर्तिः महत्त्वपूर्णपरिवर्तनं समायोजनं च भवति। विदेशीयखननकम्पनयः व्ययविपर्ययस्य तीव्रचुनौत्यस्य सामनां कुर्वन्ति, वर्तमानविपण्यमूल्यं च एकीकृतकम्पनीनां व्ययतलरेखायाः समीपं गच्छति, येन केचन गैर-लवणसरोवरकच्चामालस्य लिथियमनिर्मातारः उच्चव्ययदबावस्य सामना कर्तुं उत्पादनं कटयितुं बाध्यन्ते अगस्तमासे अस्य परिणामेण घरेलुलिथियमसंसाधनानाम् आपूर्तिः किञ्चित्पर्यन्तं न्यूनीभवितुं शक्नोति इति अपेक्षा अस्ति ।

सीसीबी फ्यूचर्स विश्लेषणस्य अनुसारं यद्यपि लिथियम लवणस्य संयंत्रेषु हानिः भवति तथापि उत्पादनस्य न्यूनीकरणस्य प्रवृत्तिः स्पष्टा नास्ति तथा च अधिशेषस्य स्थितिः महत्त्वपूर्णतया उपशमितः नास्ति। अल्पकालीनरूपेण लिथियमकार्बोनेट् मूल्येषु उतार-चढावः भविष्यति, अद्यापि च विपण्यक्रीडा प्रचलति ।

उद्योगस्य अन्तःस्थैः चीन बिजनेस न्यूजस्य संवाददातृभ्यः विश्लेषणं कृतम् यत् वर्तमानः उद्योगः तलीकरणस्य चरणे प्रविष्टः अस्ति, तथा च लिथियमस्य मूल्येषु अधिकं पतनं सम्भवति तथापि एकीकृतोत्पादनक्षमतायाः केन्द्रीकृतविमोचनेन उद्योगस्य औसतं उत्पादनव्ययः न्यूनीभवति इति अपेक्षा अस्ति .स्वस्वामित्वयुक्तस्य खनिजस्य आपूर्तिस्य अभावः तुल्यकालिकरूपेण उच्चव्ययः च उच्चोत्पादनक्षमता परिसमापनस्य अधिकजोखिमस्य सामनां करिष्यति, उद्योगसंरचनायाः पुनः आकारः भविष्यति।