समाचारं

एतावत् वास्तविकं, एतावत् अद्वितीयं - "द व्हिस्परर्", पिंगनुशुविषये एकं वृत्तचित्रम्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, बीजिंग, सितम्बर ६ दिनाङ्के "सिन्हुआ डेली टेलिग्राफ" इत्यनेन "सो रियल, सो यूनिक - द डॉक्यूमेंट्री "द व्हिस्परर्" ऑन पिंगनुशु" इति शीर्षकेण प्रतिवेदनं प्रकाशितम्।
तण्डुलक्षेत्राणि, ग्राममार्गाः, गृहाणि, सैलूनानि, गुकिन्, उच्चैः भवनानि च, यत् पर्दायां प्रस्तुतं भवति तत् ग्राम्यक्षेत्रेषु नगरे च भिन्नानि जीवनानि सन्ति द्वयोः महिलायोः भिन्नाः जीवनस्थितयः यथार्थतया अभिलेखिताः सन्ति, न्वशुः च इव कार्यं करोति एकं "गुप्तभाषा" तान् संयोजयितुं, तेषां परस्परं वार्तालापं कर्तुं अनुमतिं ददाति , परस्परं मनः सम्बद्धं भवति। अधुना एव नुशु इत्यस्य आधारेण निर्मितं "द व्हिस्परर्" इति वृत्तचित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम् अस्ति यत् एतत् चलच्चित्रं द्वयोः समकालीनचीनीमहिलयोः कथां कथयति ये जीवने भ्रमस्य, विकल्पानां च सम्मुखीभवन्ति तदा ते आत्म-भङ्गं, आत्मनः च अन्वेषणाय प्रयतन्ते -चिकित्सा ।
सम्प्रति विश्वे एकमात्रं महिलालेखनं नुशुः अस्ति इति शैक्षणिकमण्डलेषु भिन्नाः मताः सन्ति यत् एतस्य उत्पत्तिः कदा अभवत्, केन अस्य निर्माणं कृतम् इति । राष्ट्रीयअमूर्तसांस्कृतिकविरासतां रूपेण नुशुः अर्धशताब्दमधिकं यावत् रहस्यमयः, जनदृष्टौ सक्रियः च इति गण्यते । अन्तिमेषु वर्षेषु नुशु इत्यस्य परितः शैक्षणिकसंशोधनं, हस्तनिर्मितानि सांस्कृतिकसृष्टयः, चलच्चित्रदूरदर्शनकार्यं, संगीतचित्रम् इत्यादीनि निरन्तरं उद्भवन्ति, नुशुस्य पृष्ठतः सांस्कृतिकाः अर्थाः आध्यात्मिकसङ्केताः च व्याख्यायन्ते पारम्परिकमानवतावादी ऐतिहासिकवृत्तचित्रेभ्यः भिन्नं "द व्हिस्परर्" नुशु-इतिहासस्य विकासस्य च अनुसन्धानार्थं बहुकालं न यापयति तस्य स्थाने हू शीन्-सिमु-योः जीवनस्थितौ केन्द्रितं भवति, यत्र महिलानां मानसिकतायाः स्थितिः च सुकुमारतया चित्रिता अस्ति जीवनस्य समस्यानां च शिरःमुखं सम्मुखीभवनम्।
हू शीन् एकदा नुशु-नगरस्य कनिष्ठतमः उत्तराधिकारी आसीत् । नुशुविषये विशेषज्ञः सिङ्घुआ विश्वविद्यालयस्य प्राध्यापकः च झाओ लिमिङ्ग् इत्यनेन उक्तं यत् त्रयाणां प्रान्तानां सङ्गमे तुल्यकालिकरूपेण सम्पन्नः नखलिस्तानः नुशुः सांस्कृतिकविस्मयरूपेण निर्मितवान्, संवर्धितवान् च १९४९ तमे वर्षात् पूर्वं जियांग्योङ्ग-नगरस्य केचन ग्रामीणाः महिलाः विशेषतः नुशु-नगरस्य अनेकाः सुप्रसिद्धाः उत्तराधिकारिणः जीवने अधिकतया पारिवारिकदुर्भाग्यस्य, उतार-चढावस्य च अनुभवं कुर्वन्ति स्म शान्त करोतु।
ग्रामीणजियाङ्गयोङ्ग-मण्डले प्रौढा महिला इति नाम्ना हू क्षिन् स्थानीयसमाजस्य पारम्परिकसंकल्पनानां सामनां कृतवती, लैङ्गिकदबावं च सहते स्म । "कुटुम्बे चत्वारि कन्याः जाताः, अन्ये अस्माकं कुटुम्बं दुर्बलं इति पश्यन्ति स्म" इति प्रारम्भिकपदार्थात्, यतः "अन्यपक्षः बालकं इच्छति स्म" इति कारणतः विवाहः अपि "लालप्रकाशः" प्रज्वलितः पुरातनसमाजस्य महिलापुस्तकवारिसानाम् अनुभवस्य सदृशं हू क्षिन् इत्यस्य जीवनं एकदा भ्रमेण नष्टम् आसीत् । नगरजीवने वर्धिता सिमु बाल्यकालात् एव कलाम् अधीत्य पियानो, गुकिन् च वादयति स्म, सा प्रथमवारं २०१३ तमे वर्षे नुशु इत्यस्य सम्पर्कं कृतवती, येन "अति आनन्ददायकः अनुभवः प्राप्तः यदा प्रेम्णः विषयः आगच्छति तदा सिमुः मन्यते यत् सा रोचमानं व्यक्तिं मिलितवती यः रोमान्स् अवगच्छति, स्वं च अवगच्छति तथापि सम्बन्धस्य समये प्रेम, विवाहः, व्यक्तिगतः आध्यात्मिकः साधना च इति दुविधायाः सम्मुखीभवति
प्रसिद्धः भाषाविदः झोउ युगुआङ्गः एकदा अवदत् यत् नुशुः चीनीयसंस्कृतेः पर्वतानाम् एकः वन्यगुलाबः अस्ति तथा च महिलानां कृते स्वस्य मुक्तिं प्राप्तुं प्रथमं सोपानम् अस्ति। "द व्हिस्परर्" इत्यस्य निर्देशकः फेङ्ग डु इत्यस्य मतं यत् तस्मिन् समये एतासां महिलानां मनसि स्वस्य अभिव्यक्तिं कर्तुं मञ्चः नासीत्, तेषां कृते स्वस्य विषये दयां कर्तुं, त्यक्तुं च स्थाने ते बुद्धिमार्गं चित्वा सृजनात्मकशब्दानां प्रयोगं कृत्वा अद्वितीयं निजीस्थानं निर्मितवन्तः स्त्रियः, तेषां दुःखं भागं, परस्परं बलं च ददातु। चलचित्रे द्वयोः महिलायोः अनुभवाः नुशु-माध्यमेन सम्बद्धाः सन्ति यद्यपि ते भिन्न-भिन्न-प्रदेशेषु भिन्न-भिन्न-समय-स्थानयोः च सन्ति तथापि ते परस्परं पश्यन्ति ।
२०१७ तमे वर्षे आरब्धस्य अस्य चलच्चित्रस्य चलच्चित्रनिर्माणं ३ वर्षाणाम् अधिकं यावत् चलितम् अस्ति । हू शीन् इत्यस्याः विवाहः शीघ्रमेव समाप्तः अभवत्, सा शान्तेन शान्तेन च मनोवृत्त्या तस्य सम्मुखीभूय "न्युशु इत्यस्य उत्तराधिकारी इति नाम्ना आशासे यत् मम प्रयत्नस्य माध्यमेन अहं अधिकान् जनान् नुशु इत्यस्य अवगमनं कर्तुं शक्नोमि तथा च नुशुं ज्ञातव्यम्। यदा अहं बलिष्ठः भविष्यामि तदा नुशुः पुनर्जन्म प्राप्स्यति।" प्रेम्णा विवाहं प्रति गच्छन्ती सिमुः कतिपयेषु मासेषु एव अवगच्छत्, "भवता विवाहे सावधानता भवितव्या" इति मम जीवनं सर्वं व्यवस्थितम् अस्ति , यदा च अहं किमपि कर्तुम् इच्छामि तदा अहं तस्मै सर्वं व्यवस्थापयितुं न शक्नोमि” इति ।
हु ज़िन् (दक्षिणे) तथा हे यांक्सिन्। "द व्हिस्परर्" इत्यस्य स्थिरचित्रम्वृत्तचित्रे संवादाः नुशुं काल-अन्तरिक्ष-यात्रायाः भारं, शक्तिं च ददति । सरलं पुरातनं गृहं प्रकाशः छाया च प्रकाशते, ८० वर्षीयायाः महिलासुलेखकायाः ​​हे यांक्सिन् इत्यस्याः कथा च एतावता वास्तविकी मर्मस्पर्शी च अस्ति। यद्यपि वयसि प्रायः अर्धशतकस्य अन्तरं वर्तते तथापि हू क्षिन्, हे यान्क्सिन् च निकटमित्रौ, ज्ञातौ, विश्वासपात्रौ च अभवन् । हू शीन् हे यांक्सिन् इत्यनेन पृष्टवान् यत् - "किं त्वं मन्यसे यत् त्वं जीवनं यावत् दुःखं प्राप्नोषि, परन्तु त्वं अद्यापि बलवान् असि, हे यांक्सिन् हू शीन् इत्यस्मै स्मरणं कृतवान् यत् सा नु इत्यस्याः यथा चिन्तां करोति तथा आत्मनः प्रेम कर्तव्यः शु. सः यांक्सिन् पूर्वं अतीव दुःखदः आसीत्, परन्तु सा परवर्तीषु वर्षेषु शान्तिं शान्तिं च प्राप्तवती । हू शीन् इत्यस्य दृष्टौ हे यांक्सिन् एकः बुद्धिमान् वृद्धः अस्ति "यद्यपि सा आजीवनं ग्राम्यक्षेत्रे निवसति तथापि तस्याः नेत्राणि अतीव उज्ज्वलाः सन्ति, तस्याः नेत्रेषु प्रकाशः अपि अस्ति । नुशुः एव तस्याः जीवनयापनं दत्तवान्
१९४९ तमे वर्षात् पूर्वं नु शु उत्तराधिकारिणां "अश्रुपूर्णं दुःखदं च" अनुभवानां विषये सी मु तस्मात् सतर्कतां चिन्तनं च आकर्षयति । पूर्वं लिखितं वाक्यं नुशुभाषायां पठित्वा "भवन्तः अधिकारी वा सर्वकारीयः अधिकारी वा भवितुम् योग्याः न सन्ति, विद्यालयेषु च महिलाः नास्ति" इति सिमुः नुशुभाषायां एकं उत्तरं लिखितवान् यत् कालान्तरं व्याप्नोति अस्माकं पूर्वजाः क lot, but now is a new outlook -shaking changes now, and at the same time, i also remind myself, भवन्तः मानसिकरूपेण स्वतन्त्रः व्यक्तिः भवितुमर्हति तथा च कदापि आत्मानं न हास्यन्ति "नुशुः स्त्रियाः इतिहासस्य चिह्नम् अस्ति। इदं चेतावनीप्रकाशः इव अस्ति। जीवनं एतावत् कठिनम् आसीत् अतीतः। वयं पुरातनमार्गं अनुसर्तुं न शक्नुमः अतः अग्रे गन्तव्यम्।"
"द व्हिस्परर" इत्यस्य आख्यानव्यञ्जना शान्तः, संयमितं, अप्रत्यक्षं च अस्ति कथाकथनं संयमितं, आरक्षितं, सौम्यशक्तियुक्ता च अस्ति । कथायाः नायकः, कथा यत्र भवति, कथा एव च ​​अस्माकं परितः अस्माकं अपि परिस्थितयः सन्ति । एवं प्रकारेण प्रेक्षकाः वास्तविकवास्तविकसमाजस्य सह सहानुभूतिम् अनुभवितुं शक्नुवन्ति, तस्मात् परस्परं अधिकतया द्रष्टुं अवगन्तुं च संचारमञ्चस्य निर्माणं कर्तुं शक्नुवन्ति ।
अमूर्तसांस्कृतिकविरासतां चलच्चित्रं दूरदर्शनं च वास्तविकतां प्रतिबिम्बयितुं शक्नोति, चलचित्रं दूरदर्शनं च अमूर्तसांस्कृतिकविरासतां उत्तराधिकारं निरन्तरतां च ददाति सम्पूर्णे चलच्चित्रे नुशु इत्यस्य तत्त्वानां उपयोगः भवति, येन प्रेक्षकाणां महिलासमूहानां जीवनानुभवानाम् च अधिकपरिपक्वबोधः सौम्यसूक्ष्मरूपेण भवति निर्देशकः फेङ्ग डु इत्यनेन उक्तं यत् नुशुः एकः अद्वितीयः सांस्कृतिकः घटना इति नाम्ना न केवलं महिलानां ऐतिहासिकस्मृतिं सांस्कृतिकपरम्परां च वहति, अपितु महिलानां मध्ये भावाः बुद्धिः च प्रसारयति।
चलचित्रस्य लेन्सभाषा अपि नुशुस्य “सार्वभौमिकतायाः समानतायाश्च” कथां कथयति । अन्त्यदृश्ये दैनन्दिनजीवने साधारणाः महिलाः एकैकशः दृश्यन्ते, यत्र वृद्धाः, बालकाः, युवानः च सन्ति . , ते गम्भीरतापूर्वकं जीवन्ति, जीवनात् बलं प्रज्ञां च आकर्षयन्ति, साहसेन आव्हानानां कष्टानां च सामना कुर्वन्ति, स्वस्य आत्ममूल्यं च अवगच्छन्ति।
सर्वेषां जीवनं अद्वितीयं वास्तविकं च भवति।
प्रतिवेदन/प्रतिक्रिया