समाचारं

युक्रेन-माध्यमाः : ज़ेलेन्स्की इत्यनेन प्रकटितं यत् यूक्रेनदेशः भूमिगतशस्त्रकारखानम् निर्माति यत् यदि पश्चिमदेशः शस्त्राणां आपूर्तिं विलम्बं करोति तर्हि आत्मरक्षार्थं शस्त्राणि सन्ति।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global network report] ७ दिनाङ्के युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः अन्यमाध्यमानां च समाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इटलीदेशे आर्थिकमञ्चस्य समये प्रकटितवान् यत् युक्रेनदेशः भूमिगतशस्त्रकारखानम् निर्माति तथा च भूमिगतसुविधासु शस्त्रनिर्माणं आरभेत this will पाश्चात्यसहभागिभिः शस्त्रप्रदायस्य विलम्बस्य सन्दर्भे युक्रेन-सैन्यस्य स्वस्य रक्षणार्थं शस्त्राणि भवितुं समर्थयन्ति ।
zelensky, data map, विदेशीयमाध्यमेभ्यः
युक्रेनदेशस्य स्वतन्त्रसमाचारसंस्थायाः कथनमस्ति यत् आर्थिकमञ्चस्य समये ज़ेलेन्स्की इत्यनेन युक्रेनदेशस्य मित्रराष्ट्रेभ्यः शस्त्रव्यवस्थाः प्रदत्ताः इति अपि उक्तं यत् केभ्यः मित्रराष्ट्रेभ्यः प्रतिज्ञातानि बहवः शस्त्राणि उपकरणानि च अद्यापि न प्रदत्तानि, पुनः च सुदृढीकरणार्थं साहाय्यं याचितवान् युक्रेनस्य वायुरक्षाक्षमता।
प्रतिवेदनानुसारं ज़ेलेन्स्की इत्यनेन अपि उक्तं यत्, "वयं भूमिगतरूपेण शस्त्राणां उत्पादनं आरभेमः येन यूक्रेन-सेना स्वस्य रक्षणं कर्तुं शक्नोति यद्यपि अस्माकं भागिनः (शस्त्रस्य) प्रावधानं विलम्बयन्ति" इति।
युक्रेनदेशस्य "कीव् इन्डिपेण्डन्ट्" इति पत्रिकायाः ​​अनुसारं ज़ेलेन्स्की इत्यनेन अपि उक्तं यत् युक्रेनदेशेन नूतनानि ड्रोन्, क्षेपणास्त्राणि च विकसितानि सन्ति ।
अधुना एव युक्रेन-सेनायाः रूस-क्षेत्रे कार्याणि कर्तुं प्रवेशस्य सन्दर्भे युक्रेन-देशः पाश्चात्य-देशेभ्यः आह्वानं कृतवान् यत् ते युक्रेन-सेनायाः तया प्रदत्तानां शस्त्राणां उपयोगे प्रतिबन्धान् शिथिलं कुर्वन्तु इति। युक्रेनस्य "rbc.ua" समाचारजालस्य अन्यमाध्यमानां च समाचारानुसारं ज़ेलेन्स्की इत्यनेन अगस्तमासस्य ३१ दिनाङ्के स्थानीयसमये एकं वीडियो भाषणं कृतम्, यत्र ३० अगस्तदिनाङ्के खार्किव् क्षेत्रे आक्रमणस्य उल्लेखः कृतः यत् युक्रेनदेशस्य दीर्घकालं यावत् रूसस्य उपरि आक्रमणं कर्तुं रेन्ज-शस्त्राणि “युक्रेन-देशस्य रक्षणाय, युक्रेन-देशस्य रक्षणाय च” आन्तरिक-उद्देश्यैः सह । तस्मिन् समये ज़ेलेन्स्की इत्यनेन अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च देशेभ्यः अपि आह्वानं कृतम् यत् ते युक्रेन-सेनायाः कृते रूसदेशस्य लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगं कर्तुं शक्नुवन्ति इति
रूसी उपग्रहसमाचारसंस्थायाः अन्यमाध्यमानां च समाचारानुसारं "युक्रेनदेशः अद्यापि अमेरिकादेशेन प्रदत्तानां शस्त्राणां प्रयोगे प्रतिबन्धितः अस्ति वा" इति प्रश्नस्य विषये अमेरिकीपञ्चगनस्य प्रवक्ता रायडरः अगस्तमासस्य २७ दिनाङ्के स्थानीयसमये पत्रकारसम्मेलने अवदत् यत् the ukrainian military is prohibited from using u.s.-made weapons in-depth रूसस्य अन्तःभागे आक्रमणं कर्तुं स्थितिः परिवर्तिता नास्ति, परन्तु "युक्रेन सीमापार-आक्रमणानां प्रतिरोधाय अर्थात् प्रतियुद्धाय अमेरिकीसैन्यसहायतायाः उपयोगं कर्तुं शक्नोति" इति रूसस्य कोमर्सान्ट् इत्यस्य प्रतिवेदनानुसारं रूसस्य विदेशमन्त्री लावरोवः अगस्तमासस्य २७ दिनाङ्के अवदत् यत् “केचन पाश्चात्यदेशाः युक्रेनदेशः रूसदेशे लक्ष्यं दूरतः प्रहारार्थं तेषां प्रदत्तानां क्षेपणास्त्रानाम् अन्यशस्त्राणां च उपयोगं कर्तुं विचारयन्ति “एतत् अग्निना क्रीडति” इति "" ।
प्रतिवेदन/प्रतिक्रिया