समाचारं

"शिजुओका" युसुके इशिकावा: एकः द्रुतभाषी, परन्तु प्रियः च शङ्घाईनिजस्य प्रेम्णा च

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

10:18
जापानदेशस्य शिजुओका-प्रान्तः फूजी-पर्वतस्य कृते प्रसिद्धः अस्ति, तत्र ४० वर्षाणाम् अधिककालं यावत् झेजियांग-नगरस्य हाङ्गझौ, जियाक्सिङ्ग् इत्यादिभिः नगरैः सह भगिनीनगरसम्बन्धः निर्वाहितः अस्ति विश्वप्रसिद्धस्य अन्तर्राष्ट्रीयव्यापारबन्दरस्य रूपेण अयं वर्षभरि शङ्घाई-नगरेण सह सहकारीसम्बन्धं स्थापयति, अर्थशास्त्रे, व्यापारे, रसदक्षेत्रे च दीर्घकालीनव्यापारसम्पर्कः अस्ति
परस्परं अवगमनं गभीरं कर्तुं "चीन-जापानयोः मध्ये नवीनक्षितिजाः" विशेषतया शिजुओका-प्रान्तस्य शङ्घाई-कार्यालयस्य निदेशकं युसुके इशिकावा-इत्येतत् स्टूडियो-मध्ये आमन्त्रितवान् यत् सः द्वयोः स्थानयोः ऐतिहासिक-उत्पत्ति-विषये गहन-परिचयं दातुं शक्नोति तथा च 1990 तमे वर्षे मैत्रीपूर्ण-आदान-प्रदानस्य विषये संस्कृतिः, पर्यटनं, हस्तशिल्पनिर्माणं च क्षेत्राणि ।
लंगरः - शिजुओका-प्रान्ते कीदृशं स्थानम् अस्ति ?
इशिकावा (निर्देशकः) : शिजुओका-प्रान्ते जापानस्य प्रसिद्धतमः फूजी-पर्वतः अस्ति, यस्य जनसंख्या प्रायः ३.५५ मिलियनं भवति । १९८२ तमे वर्षे झेजियाङ्ग-प्रान्तेन सह भगिनीनगरम् अभवत्, अस्मिन् वर्षे च अस्य ४२ वर्षाणि पूर्णानि सन्ति । शिजुओका जापानदेशस्य "चायस्य गृहनगरम्" अपि अस्ति । अतः मुख्यतया चीनदेशस्य कारणेन शिजुओका-चायः सम्पूर्णे विश्वे प्रसिद्धः अस्ति ।
एंकरः - चीनदेशेन सह कथं सम्बद्धः अभवत् ?
इशिकावा - यदा अहं महाविद्यालये आसम् तदा एशियायाः आर्थिक-इतिहासस्य अध्ययनं कृतवान् अहं सर्वदा स्वनेत्रेण द्रष्टुम् इच्छामि स्म यत् एशिया-देशाः कीदृशाः सन्ति, अतः अहं विद्यालयात् एकवर्षं अवकाशं गृहीत्वा एकः एव यात्रां कर्तुं आरब्धवान्। अहं थाईलैण्ड्, भारतं, लाओस्, बाङ्गलादेशं इत्यादीन् एशियादेशान् गतः। यः गहनतमं प्रभावं त्यक्तवान् सः चीनदेशः आसीत्, यत्र अहं मासत्रयं यावत् स्थितवान् । इयं यात्रा ओसाकातः शङ्घाईपर्यन्तं "जिआन्झेन्"-नौकायानात् आरब्धा, हुआङ्गपु-नद्यां प्रविश्य विभिन्नानि जहाजानि आगत्य आगत्य गतानि । निःशुल्कयात्रायाः समये बसयानं तकलिमाकान् मरुभूमिषु अटत् । यदा वयं ल्हासानगरम् आगताः तदा वयं ऊर्ध्वतारोगस्य कारणेन चिकित्सालये स्थापिताः आसन्, यत् अतीव कठिनम् आसीत् । परन्तु स्थानीयजनानाम् उत्साहपूर्णसाहाय्येन अहं अतीव स्पृष्टः अभवम्, येन चीनदेशस्य यात्रा सफलतया सम्पन्नं जातम् । अधिकाधिकजनानाम् कृते यात्रायाः आनन्दं प्रसारयितुं अहं महाविद्यालयात् स्नातकपदवीं प्राप्त्वा यात्रासंस्थायां कार्यं कृतवान् ।
एंकरः - किं भवन्तं सिविलसेवकत्वस्य अवसरं दत्तवान् ?
इशिकावा - यदा अहं यात्रासंस्थायां कार्यं कुर्वन् आसीत् तदा अहं भ्रमणमार्गदर्शकरूपेण विश्वस्य विभिन्नस्थानेषु समूहानां नेतृत्वं कृतवान्, परन्तु सर्वाधिकं सुखदः क्षणः हवाई-नगरे वा होक्काइडो-नगरे वा न, अपितु पर्यटकानाम् नेतृत्वे मम गृहनगरं शिजुओका-नगरं प्रति आसीत् फूजी-पर्वतं पश्यन्, उष्णजलस्रोतेषु सिक्तः, परिचितैः दृश्यैः भोजनैः च मित्राणां मनोरञ्जनं कृत्वा अहं एतावत् गर्वितः अभवम् यत् "मम गृहनगरस्य शिजुओका-नगरस्य परिचयः विश्वस्य सर्वेभ्यः पर्यटकेभ्यः" इति अन्ततः परिश्रमेण सः निजामिकसेवकः अभवत् ।
लंगरः - शिजुओका प्रान्ते कति विदेशकार्यालयाः सन्ति ? मया श्रुतं यत् भवान् शाङ्घाईनगरे पदार्थम् आवेदनं कर्तुं "सक्रियरूपेण हस्तं उत्थापितवान्" इति।
इशिकावा - एशियायाः चतुर्षु नगरेषु अस्माकं विदेशेषु कार्यालयानि सन्ति- सियोल, सिङ्गापुर, ताइपे, शाङ्घाई च मया तानि सर्वाणि “शान्ततया” गतानि। शङ्घाई-कार्यालयः मुख्यभूमि-चीन-हाङ्गकाङ्ग-मकाऊ-देशेषु व्यापारस्य प्रबन्धनं करोति ।
लंगरः - भवतः सार्धवर्षं यावत् शाङ्घाईनगरे अस्ति, भवतः बहु मित्राणि अपि अभवन् । जापानीजनानाम् तुलने शङ्घाईजनानाम् बृहत्तमं लक्षणं किम् ?
इशिकावा - कार्यालये शङ्घाई-नगरस्य द्वौ सहकारिणौ स्तः यदा अहं कस्यापि योजनायाः परियोजनायाः प्रस्तावम् अकुर्वन् तान् पृच्छामि "तेषां कथं भवति?", तदा तेषां प्रायः उत्तरं प्राप्यते "इदं प्रभावी न दृश्यते, अतः मा कुरुत ." प्रथमं अहं प्रतिदिनं "आहतः" अभवम्, परन्तु शनैः शनैः लाभं अनुभवितुं आरब्धवान् । यतः सीधासञ्चारद्वारा विचाराणां टकरावस्य च माध्यमेन खलु बहवः उच्चगुणवत्तायुक्ताः योजनापरियोजनाः निर्मिताः सन्ति । जापानदेशे जनाः प्रायः शिष्टानि वदन्ति । यदा प्रमुखस्य प्रस्तावस्य सम्मुखीभवति तदा अधीनस्थाः स्वविचारं स्पष्टतया न प्रकटयिष्यन्ति। परन्तु अहं शङ्घाई-देशस्य जनानां सह कार्यं कर्तुं बहु सहजतां अनुभवामि, मम कार्यदक्षता च बहु उन्नता अभवत् अहं मम शङ्घाई-सहकारिभ्यः हार्दिकतया धन्यवादं ददामि |
एंकरः - गुन्प्ला इत्यस्य विडियोमध्ये गृहीतः आसीत् किं शिजुओका-प्रान्तः प्लास्टिकस्य मॉडल्-कृते प्रसिद्धः अस्ति ?
इशिकावा : जापानदेशे ८०% अधिकं प्लास्टिकस्य मॉडल्, यथा गुण्डम्स्, मिनी ४x४ च, शिजुओका-नगरे निर्मीयते । टोकुगावा इयसुः जापानदेशं एकीकृत्य अवशिष्टवर्षं व्यतीतुं शिजुओका-प्रान्तं प्रत्यागतवान् । यत्र सः निवसति स्म तत्र सुन्पु-दुर्गस्य समाप्तेः अनन्तरं शिजुओका-नगरे प्रासादस्य निर्माणार्थं समागताः काष्ठकाराः, शिल्पकाराः अन्ये च शिल्पिनः प्लास्टिकस्य आदर्शानां पूर्ववर्ती पुतली-क्रीडासामग्रीणां निर्माणार्थं काष्ठ-वेणु-प्रयोगं कर्तुं आरब्धवन्तः काष्ठविमानादिक्रीडापदार्थानाम् निर्माणं १९ शताब्द्यां आरब्धम् ।
एंकरः - शिजुओका कार्यालयस्य मुख्यव्यापारः कः ? प्लास्टिकस्य आदर्शानां प्रचारः भविष्यति वा ?
इशिकावा - अस्माकं त्रयः मुख्याः व्यवसायाः सन्ति प्रथमः चीनदेशे खाद्यनिर्मातृणां विकासे सहायतां कर्तुं वयं तेषां विभिन्नेषु चीनीयखाद्यप्रदर्शनेषु भागं ग्रहीतुं सहायतां करिष्यामः। द्वितीयं चीनदेशे शिजुओका पर्यटनस्य प्रचारः। अतः वयं सर्वत्र यात्राप्रदर्शनानां नियमितरूपेण आगन्तुकाः स्मः। तृतीयम्, झेजियाङ्ग-शङ्घाई-नगरयोः स्थानीयसरकारैः सह मैत्रीपूर्णसम्बन्धं स्थापयन्तु । शिजुओका-कार्यालयस्य स्थापनायाः ३० वर्षाणि अभवन् वयम् आशास्महे यत् अस्माकं प्रयत्नानाम् माध्यमेन चीन-जापानयोः मध्ये द्विपक्षीय-आदान-प्रदानं उच्चस्तरीयं भविष्यति!
लंगरः - यात्राविशेषज्ञः इति नाम्ना भवन्तः शङ्घाईनगरस्य मित्रेभ्यः किं अनुशंसन्ति ये शिजुओकानगरं गन्तुम् इच्छन्ति?
इशिकावा - यदा भवान् शिजुओका-प्रान्तम् आगच्छति तदा स्वाभाविकतया भवान् भव्यं फूजी-पर्वतं द्रष्टुम् इच्छति । बहवः चीनदेशीयाः पर्यटकाः मां अवदन् यत् ते टोक्योतः ओसाकापर्यन्तं शिङ्कान्सेन्-नौकायां फूजी-पर्वतस्य दर्शनं कृतवन्तः । वस्तुतः किञ्चित् दुःखदं भवति यत् सुरुगा बे क्रूज् जहाजे एकघण्टां वा द्वौ वा व्यतीतुं शक्यते तथा च समुद्रतलात् ० मीटर् ऊर्ध्वं क्षितिजतः ३७७६ मीटर् व्यासस्य फूजी पर्वतस्य अवलोकनं भवति कदाचित् आकाशं स्पष्टं भवति तथा च कदाचित् सूर्यः अस्तं गच्छति। फूजी-पर्वतस्य नित्यं परिवर्तमानस्य दृश्यस्य सावधानीपूर्वकं स्वादनं करणीयम्, येन तस्य अनन्त-आकर्षणस्य प्रशंसा भवति ।
लंगरः - तद्विपरीतम् यदि शिजुओकातः मित्राणि शाङ्घाईनगरम् आगच्छन्ति तर्हि भवान् किं अनुशंसयिष्यति ?
इशिकावा - शिजुओका-नगरे कतिचन जनाः एव जानन्ति यत् शाङ्घाई-नगरे विश्वे सर्वाधिकं कैफे-स्थानानि सन्ति, ते च प्रत्येकं तस्य उल्लेखं कुर्वन्तः आश्चर्यचकिताः भवन्ति । अतः यदि भवान् शङ्घाईनगरम् आगच्छति तर्हि प्रामाणिकयुन्नान-कॉफी, अथवा ओस्मान्थस् ओटमील् लट्टे इत्यादीनां स्वादिष्टानां रोचकानाञ्च रचनात्मककॉफीनां स्वादनाय अवश्यं नेतुम्।
एंकरः - अस्मिन् वर्षे भवतः किमपि लक्ष्यं अस्ति वा ?
इशिकावा - मया बहवः शङ्घाई-देशस्य मित्राणि प्राप्तानि, "नोन्घाओ", "धन्यवादः", "कॉफी पिबन्तु" इत्यादीनि कानिचन शङ्घाई-शब्दानि ज्ञातानि। अस्मिन् वर्षे वयं नित्यसञ्चारं प्राप्तुं परिश्रमं करिष्यामः।
समाचारपत्रं पश्यन्तु : शेन् लिन्
सम्पादकः : झाङ्ग ज़िन्युआन
सम्पादकः शेन् लिन्
प्रतिवेदन/प्रतिक्रिया