समाचारं

मतदानम् : फ्रांसदेशस्य अर्धाधिकाः जनाः नूतनप्रधानमन्त्रीणां विषये सन्तुष्टाः सन्ति किन्तु सः शीघ्रमेव पदं त्यक्ष्यति इति मन्यन्ते

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन ८ सितम्बर् दिनाङ्के वृत्तान्तःएजेन्स फ्रांस्-प्रेस् इत्यस्य ७ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं फ्रांस्-देशस्य जनमत-संस्थायाः ले जर्नल् डु डिमान्चे इत्यस्य कृते कृते सर्वेक्षणे ज्ञातं यत् अधिकांशः फ्रांसीसीजनाः मिशेल् बार्नियरस्य प्रधानमन्त्रीरूपेण नियुक्त्या सन्तुष्टाः सन्ति, परन्तु तस्य सफलतायाः अपेक्षा नास्ति अस्मिन् स्थाने शीर्षं न दीर्घम्।
समाचारानुसारं ५ सेप्टेम्बर् तः ६ पर्यन्तं ९५० जनानां नमूनानि आनलाइनरूपेण मतदानं कृतम् । मतदानेन ज्ञायते यत् राष्ट्रियसभानिर्वाचनस्य अनन्तरं प्रायः मासद्वयस्य प्रतीक्षायाः अनन्तरं ५२% जनाः पूर्वस्य यूरोपीय-आयोगस्य सदस्यस्य सर्वकारस्य प्रमुखत्वेन नियुक्त्या सन्तुष्टाः इति अवदन् एतत् परिणामं पूर्वप्रधानमन्त्री गेब्रियल अट्टलस्य सन्तुष्टिस्तरस्य सदृशं भवति यदा सः कार्यभारं स्वीकृतवान् (५३%), अट्टल् इत्यस्मात् पूर्वं एलिजाबेथ बोर्ने (४७%) इत्यस्मात् अपि अधिकः अस्ति
दक्षिणतः आगतः नूतनः प्रधानमन्त्री सर्वप्रथमं सक्षमः (६२% प्रतिवादिनां), संवादं कर्तुं इच्छुकः (६१%), प्रियः (६०%) च मन्यते मैक्रोन्-शिबिरस्य अथवा रिपब्लिकन्-पक्षस्य समर्थकानां दृष्टौ एतेषां प्रतिबिम्बलक्षणानाम् दृष्ट्या सः स्वस्य सर्वोच्चं मान्यतां प्राप्तवान्
परन्तु ७४% जनाः मन्यन्ते यत् अपूर्वरूपेण विभक्ते राष्ट्रियसभायाः अविश्वासप्रस्तावेन सः शीघ्रमेव निष्कासितः भविष्यति । (संकलित/झाओ केक्सिन्) २.
प्रतिवेदन/प्रतिक्रिया