समाचारं

"सूक्ष्मविशेषता·निवेशः उपभोगश्च" प्रतिस्पर्धा भयंकरः अस्ति जापानस्य पालतूपजीविनां दाहसंस्कारस्य उद्योगः लघुपशून् लक्ष्यं करोति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro feature] बहवः जापानीजनाः स्वस्य पालतूपजीविनां दाहसंस्कारं कृत्वा तेषां मृत्योः अनन्तरं स्वस्य भस्मं स्थापयितुं अभ्यस्ताः सन्ति, येन पालतूपजीविनां दाहसंस्कार-उद्योगस्य जन्म अभवत् यथा यथा विपण्यां स्पर्धा अधिकाधिकं तीव्रं भवति तथा तथा केचन कम्पनीभिः अलङ्कारिकमत्स्यादिषु लघुपालतूपजीविनां भस्म दाहीकरणसमये अपि संरक्षणार्थं विशेषविधिः अपि विकसिता अस्ति
जापानस्य क्योडो न्यूज एजेन्सी इत्यस्य ८ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं ओसाका-नगरस्य अन्त्येष्टिकम्पनी "प्रोग्रेस् कार्पोरेशन" इत्यनेन विविधाः पालतूपजीविनां दाहसंस्कारः कर्तुं शक्यते, यत्र उद्यानस्य ईल्स्, एक्सोलोटल्स् इत्यादीनां दुर्लभानां पालतूपजीविनां दाहसंस्कारः कर्तुं शक्यते लघु पालतूपजीविनां शवस्य दहनकाले कम्पनीयाः निपुणता अस्ति यत् एतेषां पशूनां भस्म अक्षुण्णं रक्षितुं ज्वालानां तीव्रताम्, वायुप्रवाहं च समायोजयितुं शक्नोति
एषा कम्पनी २०२० तमे वर्षे पालतूपजीविनां दाहसंस्कारव्यापारं आरब्धवती अधुना प्रतिमासं २००० तः अधिकाः व्यापारिकपरीक्षाः प्राप्नुवन्ति । अत्र आगता ४५ वर्षीयः नाओमी उचिगावा नामिका महिला अवदत् यत् "मम पालतूपजीविनः अतीव लघुः अस्ति, ते अतीव सावधानीपूर्वकं सम्पादितवन्तः। बहु धन्यवादः।
समाचारानुसारं जापानीयानां पालतूपजीविनां स्वामिनः स्वयमेव स्वस्य पालतूपजीविनां दाहसंस्कारं कर्तुं न अर्हन्ति, ते केवलं स्थानीयसर्वकारेभ्यः विशेषकम्पनीभ्यः वा साहाय्यं प्राप्तुं शक्नुवन्ति । प्रतिवेदने एकस्याः परामर्शदातृकम्पन्योः आँकडानां उद्धृत्य उक्तं यत् जापानदेशे २००० तः अधिकाः पालतूपजीविनां अन्त्येष्टिकम्पनयः सन्ति, स्पर्धा च तीव्रा अस्ति । (अन्त) (युआन युआन) २.
प्रतिवेदन/प्रतिक्रिया