समाचारं

१.९ खरब युआन् ! bytedance इत्यस्य "backstab" अभवत्, अमेरिकननिवेशकाः लाभं प्राप्तुं निर्गमनं च आरब्धवन्तः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आमुख

thecapital इति



विदेशीयाः पीई चीनीय-एकशृङ्गान् त्यक्तुम् आरब्धवन्तः ।

लेखक |.गार्डेनिया सम्पादक |

(आईडी:राजधानी)

bytedance इत्यस्मिन् u.s. vc/pe निवेशेभ्यः विशालाः लाभाः कथं साकाराः भवेयुः?

कतिपयदिनानि पूर्वं टिकटोक् इत्यस्य मूलकम्पनी bytedance इत्यस्य जालपुटे दर्शितं यत् coatue management (coatue capital) इत्यस्य संस्थापकः philippe lafont इत्यनेन कम्पनीयाः संचालकमण्डलं त्यक्तम्।कथ्यते यत् कोआटुए इत्यनेन द्वितीयकविपण्यदलानां सम्पर्कः आरब्धः, यतः सः २३० अरबतः २४० अरबपर्यन्तं अमेरिकीडॉलर् यावत् समग्रमूल्याङ्कनेन केचन बाइटेडान्स्-शेयराः विक्रेतुं आशां कुर्वन्तितस्मिन् एव काले bytedance इत्यनेन नूतननिर्देशकः-javier niel इति फ्रांसीसी अरबपतिः iliad telecom group इत्यस्य संस्थापकः च घोषितः ।

इति,बाइट् इत्यस्य निदेशकमण्डलस्य सदस्याः सन्ति : हैना इन्टरनेशनल् इत्यस्य संस्थापकः सीईओ लिआङ्ग रुबो, आर्थर् डान्चिक्, जनरल् अटलाण्टिकस्य सीईओ विलियम ई. फोर्डः, सेकोइया चाइना इत्यस्य प्रबन्धकः भागीदारः शेन् नान्पेङ्ग् च

अमेरिकीनिवेशकाः २०१२ तमे वर्षे चीनदेशस्य सुपर यूनिकॉर्न् इत्यस्य आरम्भात् एव निवेशं कुर्वन्ति । सार्वजनिकसूचनातः न्याय्यं चेत्, २.एते निवेशकाः संयुक्तरूपेण बाइट्डान्स इत्यस्मिन् प्रायः १० अरब अमेरिकीडॉलर् निवेशितवन्तः । नवीनतमवार्तानुसारं अधुना bytedance इत्यस्य मूल्यं २६८ अरब अमेरिकीडॉलर् अस्ति, यत् प्रायः १.९ खरब युआन् अस्ति, झाङ्ग यिमिंगस्य व्यक्तिगतधनं च ३४०.२ अरब युआन् यावत् अस्ति

विश्वस्य सर्वाधिकं प्रेक्षितासु असूचीकृतकम्पनीषु अन्यतमः इति नाम्ना bytedance इत्यस्य प्रत्येकं चालनं वैश्विक-अन्तर्जाल-उद्योगस्य वर्तमान-स्थितिं भविष्यं च प्रभावितं कर्तुं शक्नोति ।

कतिपयदिनानि पूर्वं बाइट् ९.५ अरब अमेरिकीडॉलर् ऋणं याचते इति प्रकाशितम्, यत् जापानदेशात् बहिः एशियायां बृहत्तमः निगमऋणविक्रमः अस्ति तथापि केवलं एकमासपूर्वं बाइट् ५ अरब अमेरिकीडॉलर् ऋणं पुनर्वित्तपोषणं याचते इति प्रकाशितम्।बाइटडान्स इत्यनेन २०२१ तमे वर्षे कुलम् ५ अरब अमेरिकीडॉलर् ऋणं अन्तिमरूपेण निर्धारितम् अस्ति, यस्य आर्धं अवधिः, रिवॉल्विंग क्रेडिट् च भविष्यति । तस्मिन् समये उद्योगे अस्य व्यवहारस्य व्यापकं ध्यानं आकर्षितम् । सार्वजनिकसूचनाः दर्शयन्ति यत् अस्य ऋणस्य आर्धाधिकं धनं विद्यमानऋणस्य पुनर्वित्तपोषणार्थं उपयुज्यते स्म, अपरः भागः अमेरिका, यूरोप, लैटिन अमेरिका इत्यादिषु विदेशेषु विपण्येषु कम्पनीयाः व्यापारविस्तारे निवेशितः आसीत्

इदानीं यथा यथा ऋणस्य परिपक्वता भवति तथा तथा नवीनऋणक्रियाः, निवेशकाः भागधारकाः च क्रमशः स्वभागं विक्रीतवन्तः, तथा च टिकटोकस्य योजनायाः वार्तायां यत् आन्तरिकमार्गेण कर्मचारिभ्यः कर्मचारिभ्यः संप्रेषितं भवति, तस्य वित्तीयस्थितेः विषये बहिः जगतः चिन्ता उजागरिता अस्ति .अनन्ताः अनुमानाः अपि उत्पन्नाः । किं bytedance वास्तवमेव धनस्य अभावः अस्ति?

केचन टिप्पण्याः सूचितवन्तः यत् बाइटस्य पुनर्वित्तपोषणं वित्तपोषणव्ययस्य न्यूनीकरणाय, ऋणसंरचनायाः अनुकूलनार्थं वा अन्यवित्तीयआवश्यकतानां पूर्तये वा भवितुम् अर्हति । यतः टिकटोक् अमेरिकादेशे प्रतिबन्धस्य धमकीम् अनुभवति, तथैव एकस्य फ्रांसीसी अरबपतिस्य संचालकमण्डले परिचयः यूरोपीयविपण्यस्य कृते अपि अधिकं ठोससमर्थनं प्राप्तुं शक्नोति। आईपीओ-मार्गः अस्पष्टः अस्ति इति कारणतः कोआटुए स्वस्य केचन भागाः विक्रीय एलपी-भ्यः नगदं प्रत्यागन्तुं आशास्ति । एषः परिवर्तनः टिकटोक्-संस्थायाः आगामि-कानूनी-युद्धस्य सज्जतायाः सह सङ्गच्छते, अपि च बहिः जगतः bytedance-इत्यस्य भविष्य-प्रवृत्तिषु अधिकं ध्यानं ददाति ।

गतः वालस्ट्रीट्तः "टीएमटी-राजा" अस्ति

अत्र फ्रांसीसी “दूरसंचार-उद्यमी” आगच्छति ।

बाइट् त्यक्त्वा यः निवेशकः अभवत् तस्य पृष्ठभूमिः यथार्थतया उत्तमः अस्ति। १९९९ तमे वर्षे टाइगर मैनेजमेण्ट् इत्यत्र वर्षत्रयं कार्यं कृत्वा फिलिप् लाफॉन्ट् इत्यनेन कोआटुए मैनेजमेण्ट् इत्यस्य स्थापनायै ४५ मिलियन डॉलरं संग्रहितम् "शीर्षटीएमटीकम्पनीनां लालसा + उच्च-बुलबुला-टीएमटी-कम्पनीनां शॉर्ट् करणं" इति रणनीत्या कोआटुए वालस्ट्रीट्-नगरे सर्वोत्तमप्रदर्शनयुक्तः हेजः अभवत् निधिषु एकः ।वर्तमान समये coatue management इत्यस्य प्रबन्धने ४० अरब अमेरिकी डॉलरस्य सम्पत्तिः अस्ति, तथा च snap, uber, lyft, grab, airtable इत्यादिषु अमेरिकनतारककम्पनीषु अपि च एण्ट् फाइनेन्शियल, मेइटुआन्, दीडी, माफेङ्गवो, बिटमेन् इत्यादिषु अनेकेषु निवेशं कृतवान् , zuoyebang, and heytea , manner, shengwang इत्यादीनां चीनीयकम्पनीनां, २०२० तमे वर्षे सहितं, ते अलीबाबा, शाओमी तथा कतारनिवेशप्राधिकरणेन सह मिलित्वा xpeng motors इत्यस्मिन् निवेशं कृतवन्तः

कोआटुए २०१५ तमस्य वर्षस्य समीपे चीनदेशं प्रविष्टवान् ।विगतकेषु वर्षेषु तस्य शैली अस्य अमेरिकीमुख्यालयस्य शैलीयाः सह अत्यन्तं सङ्गता आसीत् यत् मूल्यं न कृत्वा सुपर यूनिकॉर्न् इत्यस्मात् डी तथा एफ राउंड् इत्यस्य भागाः सर्वदा हृताः, यत्र २०१६ तमे वर्षे दीदी इत्यस्य ३ अरब अमेरिकी डॉलरस्य वित्तपोषणे भागं गृहीतवान् तथा च meituan d and f rounds of financing इत्यत्र भागं गृह्णन्, तथैव shengwang तथा ofo इत्यादिषु आला क्षेत्रेषु यूनिकॉर्न्स् इत्यत्र निवेशं कुर्वन् cd rounds इत्यत्र भागं गृह्णाति।पश्चात् निवेशस्य व्याप्तिः उपभोगस्य, रसदस्य, जैवचिकित्सायाः च क्षेत्रेषु विस्तारं कर्तुं आरब्धवान्, अनेके मध्यस्तरीयाः, एबी-गोलपरियोजनाः अपि कोआटुए इत्यस्य दृष्टौ आगताः

विशेषतः २०२० तमस्य वर्षस्य अनन्तरं उपभोगः कोआटुए इत्यस्य नूतनः प्रियः अभवत् ।एतेन हेटेआ, गुमिंग, ज़िमुयुआन्, नोङ्गफू स्प्रिंग्, मैनर्, तथा कैलोरी टेक्नोलॉजी इत्यादिषु उपभोक्तृकम्पनीषु क्रमशः निवेशः कृतः, तथा च relx ई-सिगरेट् मूलकम्पनी wuxin technology तथा li auto इत्येतयोः माध्यमिकबाजारे स्टॉक् क्रीतवान् निवेशरणनीत्यां परिवर्तनं धनसङ्ग्रहे अपि प्रतिबिम्बितम् अस्ति । २०१९ तमे वर्षे कोआटुए इत्यनेन ७० कोटि अमेरिकीडॉलर् इत्यस्य प्रारम्भिकपदस्य निधिः कोअतुए प्रारम्भिकचरणस्य निधिः एलपी इति संग्रहितः, यः निजीइक्विटी इत्यस्य स्थापनायाः अनन्तरं प्रथमः प्रारम्भिकः कोषः अपि अस्ति रोचकं तत् अस्ति यत् कतिपयेभ्यः मासेभ्यः अनन्तरं हिल्हाउस् इत्यनेन चिकित्सा, उपभोक्तृ, प्रौद्योगिकी, अन्तर्जालक्षेत्रेषु नवीनकम्पनीषु निवेशार्थं प्रारम्भिकपदस्य निवेशविभागः अपि स्थापितः

अपि च, नूतनस्य अरबपतिस्य पृष्ठभूमिः का अस्ति ? जेवियर नियरः फ्रांसदेशस्य अन्तर्जालमोबाइलसञ्चालकस्य इलियाड् इत्यस्य संस्थापकः अध्यक्षश्च अस्ति । २०२४ तमे वर्षे फोर्ब्स् वैश्विक अरबपतिसूचौ अस्य सम्पत्तिः १०.५ अब्ज अमेरिकीडॉलर् अस्ति, प्रायः ७४.४ अरब आरएमबी । १९८७ तमे वर्षे १९ वर्षीयः नीलः विद्यालयं त्यक्त्वा प्रथमं कम्पनीं मिनिटेल् इति संस्थापितवान्, अनन्तरं सः तत् विक्रीतवान्, २४ वर्षे कोटिपतिः अभवत् । १९९५ तमे वर्षे फ्रान्सदेशस्य प्रथमे अन्तर्जालसेवाप्रदातृकम्पनी वर्ल्ड-नेट् इत्यस्मिन् निवेशं कृत्वा सप्तवर्षेभ्यः अनन्तरं ५० मिलियन अमेरिकीडॉलर्-मूल्येन निर्गतवान् । १९९९ तमे वर्षे सः अन्तर्जालसेवाप्रदाता free इति संस्थापितवान्, यत् अधुना फ्रान्सदेशस्य द्वितीयं बृहत्तमं अन्तर्जालसेवाप्रदाता अस्ति । दूरसञ्चार-उद्योगस्य लोकप्रियतायाः अनन्तरं सः निवेशं आरब्धवान् . २०१० तमे वर्षे सः फ्रान्सदेशस्य बृहत्तमेषु वृत्तपत्रेषु अन्यतमस्य ले मोण्डे इति वृत्तपत्रस्य सहस्वामिः अभवत् । २०२२ तमस्य वर्षस्य सितम्बरमासे निवेशसंस्थायाः एट्लास् इन्वेस्टमेण्ट् इत्यस्य माध्यमेन ब्रिटिशदूरसञ्चारकम्पन्योः वोडाफोन् इत्यस्य २.५% भागाः क्रीतवन्तः ।

इति,बाइट् इत्यस्य निदेशकमण्डलस्य सदस्याः सन्ति : हैना इन्टरनेशनल् इत्यस्य संस्थापकः सीईओ लिआङ्ग रुबो, आर्थर् डान्चिक्, जनरल् अटलाण्टिक सीईओ विलियम ई. फोर्ड, फ्रांसीसी दूरसंचारसञ्चालकः इलियाड् ग्रुप् संस्थापकः जेवियर नी, सेकोइया चीनस्य कार्यकारी भागीदारः शेन् नान्पेङ्ग च

अमेरिकी वीसी एलपीभ्यः नगदं प्रत्यागच्छति

गौणविपण्ये शेयरविक्रयणं आरभत

अमेरिकीनिवेशकाः २०१२ तमे वर्षे कम्पनीस्थापनात् आरभ्य bytedance इत्यस्मिन् निवेशं कुर्वन्ति । सार्वजनिकसूचनातः न्याय्यं चेत्, २.एते अमेरिकीनिवेशकाः सामूहिकरूपेण bytedance इत्यस्मिन् अरबौ डॉलरं निवेशितवन्तः ।

इत्यस्मिन्‌,हैना इन्टरनेशनल् इत्यनेन २०१२, २०१९ तमे वर्षे प्रथमः निवेशः कृतः ।सम्प्रति कम्पनीयाः प्रायः १५% भागाः स्वामित्वं धारयन् अस्याः सहसंस्थापकः जेफ् यास् अद्यत्वे bytedance इत्यस्य सशक्तसमर्थकेषु अन्यतमः इति गण्यते

सिकोइया चीन, २०१४ तमे वर्षे निवेशं कृतवान्,तस्मिन् समये कम्पनीयाः मूल्यं केवलं ५० कोटि डॉलर आसीत् । मीडिया-रिपोर्ट्-अनुसारं २०१४ तमे वर्षे bytedance’s series c-वित्तपोषणं कृत्वा sequoia china इत्यनेन १०% भागाः प्राप्ताः । तदतिरिक्तं sequoia capital’s global growth fund इत्यनेन bytedance इत्यत्र अपि निवेशः कृतः । २०२० तमे वर्षे सेकोइया कैपिटल इत्यनेन गौणविपण्यद्वारा अतिरिक्ताः बाइट्डान्स-भागाः क्रीताः । विषये परिचितानाम् अनुसारं एतत् सर्वं एकत्र योजयित्वा bytedance इत्यस्मिन् sequoia capital इत्यस्य भागस्य पुस्तकमूल्यं २२ अरब अमेरिकी-डॉलर्-अधिकं भवति ।

२०१७ तमे वर्षे जनरल् अटलाण्टिक कैपिटल२ अरब अमेरिकीडॉलर्-निवेशेन बाइटडान्सस्य मूल्याङ्कनं ११ अरब अमेरिकी-डॉलर्-रूप्यकाणि यावत् दुगुणं जातम्, एतत् वर्षम् अपि अभवत् यदा बाइट्-डान्स-संस्थायाः musical.ly-इत्यस्य अधिग्रहणं कृत्वा तस्य नाम tiktok इति अभवत् । तदतिरिक्तं अन्ये प्रसिद्धाः अमेरिकननिवेशकाः केकेआर, कार्लिल्, सॉफ्टबैङ्क्, टाइगर मैनेजमेण्ट् इत्यादयः सन्ति ।

सार्वजनिकसूचनासांख्यिकयानुसारं bytedance इत्यस्य कर्मचारिणां कुल इक्विटी इत्यस्य प्रायः २०% भागः, संस्थापकानाम् २०% भागः, निवेशकानां ६०% इक्विटी च अस्ति लघुस्टार्टअपतः आरभ्य शतशः अरब-डॉलर्-मूल्याङ्कितस्य विश्वस्य बृहत्तमस्य एकशृङ्गस्य यावत्, कागदधनात् एतेभ्यः निवेशेभ्यः विशालं लाभं कथं साक्षात्कर्तव्यं इति वास्तविकसमस्या अस्ति।

फिलिपस्य प्रस्थानात् एकसप्ताहपूर्वं द इन्फॉर्मेशन इत्यनेन ज्ञापितं यत् कोटुए इत्यनेन निजीइक्विटी द्वितीयकविपण्यदलानां सम्पर्कं कृत्वा स्वस्य केषाञ्चन बाइट्-शेयराणां विक्रयणस्य विषये चर्चा कृता, यस्य मूल्यं लक्षशः डॉलरः अस्तिकोआटुए इत्यस्य समग्रमूल्याङ्कनं २३० अरब अमेरिकी डॉलरतः २४० अरब डॉलरपर्यन्तं भवति यद्यपि गतवर्षस्य दिसम्बरमासे बाइट् इत्यस्य पुनर्क्रयणसमये २६८ अरब अमेरिकीडॉलर् मूल्याङ्कनात् किञ्चित् न्यूनम् अस्ति तथापि यदा प्रथमवारं निवेशं कृतवान् तदा मूल्याङ्कनं केवलं दशकशः अरबं यावत् आसीत् byte in 2017. अमेरिकी-डॉलर्, अपि च तदनन्तरं वर्षेषु अतिरिक्तनिवेशेन सह, एतत् कस्यापि गणनायाः महत् प्रतिफलम् अस्ति ।

गौणविपणनस्य जन्म १९८२ तमे वर्षे अमेरिकादेशे अभवत्, २० शताब्द्याः अन्ते अन्तर्जालबुद्बुदस्य समये तीव्रगत्या विकासः अभवत् । अस्तिअन्तर्जालस्य बुदबुदस्य विस्फोटस्य अनन्तरं वर्षेषु बहवः निजीइक्विटी उद्यमनिधिः निवेशितपरियोजनाभ्यः यथाशीघ्रं निवृत्तुं आशां कृतवन्तः, यस्य परिणामेण गौणविपण्यस्य तीव्रविकासः अभवत्, यत्र लेनदेनस्य भागः कुलस्य २% तः ३% यावत् तीव्रगत्या वर्धितः प्राथमिकविपण्यं प्रायः ५% यावत्। अधुना अमेरिकीबाजारे प्रौद्योगिकी-शेयर-दुर्घटनायाः पश्चात् स्टार्टअप-कम्पनीनां गौण-बाजार-विक्रयः अधिकाधिकं सामान्यः अभवत्, मुख्यतया आईपीओ-मध्ये निवेशकानां रुचिः तीव्रक्षयस्य कारणतःएतेषु विक्रयेषु वीसी-जनाः एलपी-भ्यः नगदं प्रत्यागन्तुं शक्नुवन्ति । स्ट्राइप्, रिवोलट्, फिग्मा इत्यादीनां कतिपयानां बृहत्-स्टार्टअप-संस्थानां निवेशकानां कृते एतादृशविक्रयस्य व्यवस्था कृता अस्ति ।

सूचनायां दर्शितं यत् यतः ipo मार्गः अद्यापि अस्पष्टः अस्ति, अतः coatue केचन भागाः विक्रीय lp - कृते किञ्चित् नगदं प्रत्यागन्तुं आशास्ति। उद्यमपुञ्ज-उद्योगस्य अनुसरणं कर्तुं विशेषज्ञतां विद्यमानस्य अमेरिकन-सङ्गठनस्य पिचबुकस्य अनुसारं एसआइजी, सॉफ्टबैङ्क् च अस्मिन् वर्षे मार्चमासे 100 मिलियन-डॉलर्-अधिकं मूल्यं बाइट्डान्स-शेयरं विक्रीतवान् दुर्दशायाः अन्तर्गतं bytedance इत्यस्य निवेशकाः स्वहितस्य रक्षणस्य उपायान् अन्वेष्टुं प्रयतन्ते ।

बाइटडान्सः अपि नगदं प्राप्तुं उत्सुकानां निवेशकानां शान्तिं कर्तुं बहु परिश्रमं कुर्वन् अस्ति । बाइट् इत्यनेन २०२२ तमे वर्षे प्रथमवारं ३ अरब डॉलरस्य स्टॉक-पुनर्क्रयणयोजना प्रस्ताविता, तदनन्तरं गतवर्षस्य डिसेम्बरमासे ५ अरब डॉलरस्य कर्मचारीशेयर-पुनर्क्रयणयोजना प्रस्ताविता, परन्तु अद्यापि बृहत्-परिमाणेन शेयर-विक्रयणार्थं प्रमुखनिवेशकानां आवश्यकताः पूर्तयितुं असमर्थः आसीत् प्रमुखभागधारकाणां कृते अद्यतनमूल्याङ्कनमूल्येन सह सहमतः कोऽपि क्रेतारः अन्वेष्टुं न शक्यते, अतः विक्रयणं कठिनं भविष्यति । bytedance इत्यस्य वर्तमानमूल्यांकनं २६८ अरब अमेरिकीडॉलर् अस्ति, यत् तस्य शिखरस्तरात् आर्धेन कटितम् अस्ति - २०२१ तमे वर्षे, bytedance इत्यस्य मूल्याङ्कनं ४०० अरब अमेरिकीडॉलर् यावत् अभवत् इति सूचना अभवत् तथाअमेरिकादेशे टिकटोकस्य राजनैतिकदमनं स्पष्टतया मूल्याङ्कनस्य संकुचनस्य महत्त्वपूर्णकारणेषु अन्यतमम् अस्ति, तथा च अमेरिकादेशे बाइटडान्सस्य सूचीकरणस्य निराशाजनकसंभावनायाः कारणात् निवेशकानां कृते दुर्बलनिर्गमनमार्गाः अपि मूल्याङ्कनं दमनं करिष्यन्ति।

बहुकालपूर्वं टिकटोक्-संस्थायाः सामग्री-नीति-प्रमुखा निकोल इयाकोपेटी-इत्यस्याः राजीनामा भविष्यति इति अपि पुष्टिः अभवत् यत् सा २०२० तमे वर्षे “टिकटॉक्-संस्थायाः अमेरिकी-प्रतिबन्धस्य प्रथमतरङ्गं सहितुं साहाय्यं कृतवती” आसीत् । bytedance इत्यस्य हाले us$9 अरबं ऋणपुनर्वित्तपोषणं, tiktok इत्यस्य विशालपरिच्छेदः, शेयरविक्रयणं च निवेशकाः च मिलित्वा जनाः bytedance इत्यस्य भविष्यस्य विदेशमार्गस्य विषये बहु अनुमानं जनयितुं न शक्नुवन्ति।

ऑनलाइन मीडियातः चित्राणि

अमेरिकी राजधानी तथा चीनीय प्रौद्योगिकी नवीनता उद्यम

वियुग्मनस्य विस्तारः ?

अमेरिकी प्रतिनिधिसभायाः चयनसमित्या फरवरीमासे ज्ञापितं यत् अमेरिकी उद्यमपुञ्जसंस्थाभिः चीनदेशे दशकेषु न्यूनातिन्यूनं ३ अरब डॉलरं निवेशः कृतः, येन चीनदेशे प्रमुखोद्योगानाम् निर्माणे सुदृढीकरणे च साहाय्यं कृतम्, यत्र कृत्रिमबुद्धिकम्पनीषु १.९ अरब डॉलरं प्रविष्टं, अर्धचालकेषु १.९ अरब डॉलरं च प्रविष्टम् 1.2 अरब डॉलर। प्रतिवेदने पञ्च अमेरिकी उद्यमपुञ्जसंस्थाः अपि एकीकृताः - सिकोइया कैपिटल, क्वालकॉम वेञ्चर्स्, वाल्डेन् इन्टरनेशनल्, तथा जीजीवी कैपिटल (पूर्वं ग्रेनाइट ग्लोबल वेञ्चर्स् ) तथा च जीएसआर वेञ्चर्स् चीनदेशे एतेषां संस्थानां निवेशितनिधिः मूलतः अमेरिकीसीमितसाझेदारेभ्यः आगच्छति सेवानिवृत्तिनिधिरूपेण विश्वविद्यालयस्य दाननिधिरूपेण च।

निवेशकाः उत्कृष्टं प्रदर्शनं निर्मातुम् इच्छन्ति, एकशृङ्गेषु निवेशः च अवश्यमेव एकः उपायः अस्ति । पूर्वं चीनीय-उद्यम-परियोजनानां कृते अमेरिकी-डॉलर-निधिः लोकप्रियः आसीत्, विशेषतः प्रौद्योगिकी-अन्तर्जाल-कम्पनीनां कृते तेषां मूल्याङ्कनं अधिकं आसीत्, धनस्य अभावः अपि नासीत् । tmt तः विदेशेषु गत्वा उपभोगं, web 3 अधुना aigc च प्राथमिकविपण्ये अमेरिकी-डॉलरस्य अभावः कदापि न अभवत् । अधुना केचन उच्चगुणवत्तायुक्ताः परियोजनाः केवलं नीतयः, आईपीओ-सूचीकरणवातावरणं इत्यादीनां विषयाणां कारणेन आरएमबी-निवेशं स्वीकुर्वितुं इच्छन्ति, अमेरिकी-डॉलर-निधिः च अप्रियः भवति

एकस्याः ड्रोन्-कम्पन्योः संस्थापकेन पत्रकारैः उक्तं यत् तेषां कृते प्रारम्भिकेषु दिनेषु अमेरिकी-डॉलर-निधिभ्यः निवेशः प्राप्तः, तदनन्तरं तेषां कृते अधिकानि स्थानीय-औद्योगिक-सम्पदां प्राप्तुं आरएमबी-निधिः प्रवर्तते स्म, एतेषां कृते धारिताः भागाः पुनः क्रेतुं आवश्यकाः आसन् अमेरिकी-डॉलर-निधिः, निवेशकानां कृते अमेरिकी-डॉलर्-इत्यस्य अनुमतिं ददाति, बहिः अस्ति ।"यतो हि अस्माभिः राज्यस्वामित्वयुक्तेभ्यः भागधारकेभ्यः अनुपालनस्य व्याख्यानं करणीयम्, ये संचालकमण्डले अमेरिकीडॉलरस्य भागधारकाणां पृष्ठतः निवेशकाः सन्ति।"

अपरं तु .२०२३ तःअमेरिकीव्याजदरेषु वृद्ध्या वैश्विक आर्थिकमन्दतायाः वर्धमानस्य च अनिश्चिततायाः कारणेन निवेशसंस्थाः नूतनानां परियोजनानां कृते धनं प्रदातुं प्रायः स्थगितवन्तः विशेषतः सिलिकन वैलीबैङ्कस्य पतनेन वित्तपोषणस्य स्रोतःतः एकशृङ्गस्य मूल्याङ्कनं अधिकं दुर्बलं जातम् २०२४ तमे वर्षे वैश्विक-एकशृङ्ग-सूचिकायाः ​​अनुसारम् अस्मिन् वर्षे गतवर्षस्य तुलने १७० कम्पनीनां मूल्यं न्यूनीकृतम् अस्ति, तेषु ४२ कम्पनीनां मूल्याङ्कनं १ अरब अमेरिकी-डॉलर्-तः न्यूनं भवति इति कारणेन सूचीतः "अवरोहणं" कृतम्

अद्यतनविपण्यवातावरणे संस्थागतक्रियाकलापः महत्त्वपूर्णतया संकुचितः, वित्तपोषणपरिमाणः महत्त्वपूर्णतया संकुचितः, मूल्याङ्कनानि च कदापि अधः संशोधितानि, यत् अत्यन्तं सामान्यघटना अभवत् पीई-सहभागिनः प्रमुखः चेन् फेइ पत्रकारैः सह उक्तवान् यत्,“मूल्यांकनस्य अधः गोलः पतलापनविरोधी प्रावधानं प्रेरयिष्यति,संस्थापकदलेन अन्येषां निवेशकानां क्षतिपूर्तिः विविधरीत्या अवश्यं कर्तव्या। केचन पुरातनभागधारकाः अपि कम्पनीं निवेशसम्झौते विशिष्टकालान्तरे वित्तपोषणस्य निश्चितवृद्धिं पूर्णं कर्तुं प्रवृत्ताः भविष्यन्ति, यत् दावस्य सदृशं भवति परन्तु अनेकेषां उच्चमूल्यांकनपरियोजनानां कृते विशेषतः २०२१ तमस्य वर्षस्य अनन्तरं सूचीकरणप्रगतिः अपेक्षानुसारं नास्ति, नूतनवित्तपोषणं च प्राप्तुं कठिनम् अस्ति निवेशकानां संस्थापकदलस्य च हितविग्रहाः विशेषतया तीव्राः सन्ति, विग्रहाः च सामान्याः सन्ति स्वअधिकारस्य रक्षणार्थं केचन निवेशकाः स्थगनखण्डानां आग्रहमपि आरब्धवन्तः " " .

अस्मिन् वर्षे आरम्भात् एव घरेलु ए-शेयरैः कम्पनीनां सूचीकरणस्य आवश्यकताः कठिनाः कृताः, नीतयः च यूनिकॉर्न् अथवा नवीनकम्पनीनां सूचीकरणं प्रति झुकावः सन्ति, बहवः पारम्परिकाः कम्पनयः हाङ्गकाङ्ग-देशे सूचीकरणस्य विषये विचारं कर्तुं प्रवृत्ताः सन्ति पूर्वं यदा एकशृङ्गाः सार्वजनिकरूपेण गच्छन्ति स्म तदा अपि संस्थाः धनं अर्जयन्ति स्म । परन्तु अधुना, विपर्यस्तमूल्याङ्कनं, भग्नसूची च आदर्शः अभवत् । गत-१-२-परिक्रमेषु प्रविष्टाः अधिकांशः पीई-संस्थाः किमपि धनं प्राप्तुं न शक्नुवन्ति, विगतवर्षद्वयेषु ख-ग-परिक्रमेषु धनहानिः अधिकाः स्वराः सन्ति

अमेरिकी-डॉलर-निधिः २० वर्षाणाम् अधिकं कालात् चीनीय-विपण्ये प्रविष्टः अस्ति, चीनस्य उद्यमपुञ्ज-उद्योगस्य विकासाय पूंजीम् अनुभवं च आनयति अद्यत्वे परिच्छेदः, वेतन-कटाहः, बजट-नियन्त्रणं च प्रायः सामान्यं जातम्, अस्माभिः च... निवेशः धनसङ्ग्रहः वा नास्ति इति नूतनं वास्तविकता . टाइगर ग्लोबल इत्यनेन प्रबन्धितस्य नूतनस्य कोषस्य अपि केवलं २.२ अब्ज अमेरिकी डॉलरं संग्रहितम्, यत् ६ अब्ज अमेरिकी डॉलरस्य लक्ष्यात् दूरं न्यूनम् अस्ति तथा च विगतदशके लघुतमं धनं संग्रहितम् dealogic इत्यस्य आँकडानुसारं .२०२३ तमे वर्षे चीनस्य उद्यमपुञ्जविपण्ये विदेशीयपुञ्जी वर्षे वर्षे ६०% न्यूनीकृत्य ३.७ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् २०२१ तमे वर्षे शिखरस्य १०% एव अभवत् । विश्वस्य शीर्षदशपीईषु सप्त (वारबर्ग् पिङ्कस्, कार्लिल्, केकेआर, टीपीजी, बेन् कैपिटल, ईक्यूटी, ब्लैकस्टोन्, सीवीसी, एडवेण्ट् तथा अपोलो) अस्मिन् वर्षे सर्वथा किमपि नूतनं निवेशं न कृतवन्तः। न्यूयॉर्कविश्वविद्यालयस्य विधिप्रोफेसरः विन्स्टन् मा इत्यनेन पूर्वं उक्तं यत् “अमेरिकननिधिनां चीनीयप्रौद्योगिकीस्टार्टअप-संस्थानां च मध्ये वियुग्मनं अधिकं विस्तारितं भवति” इति

अद्यत्वे भूराजनीतेः कारणतः पूंजीबाजारस्य निवृत्तिः च, भवेत् तत् आरएमबी-निधिः वा अमेरिकी-डॉलर-निधिः वा, वैश्विकनिजी-इक्विटी-निवेश-बाजारः चक्रं, वेदनाञ्च अनुभवति यत् कालस्य अनुकूलनं कथं करणीयम् इति सर्वेषां निवेशकानां उद्यमिनां च कृते नूतनः प्रस्तावः अस्ति |.