समाचारं

बोजिया फण्ड् इत्यस्य महत् दण्डः, अध्यक्षः वर्षत्रयं यावत् "ब्लैकबॉल्" कृतः, कम्पनीयाः मुख्यव्यापारः एकवर्षपर्यन्तं स्थगितः च ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यस्य निधिविक्रयकम्पनीयाः दण्डः कृतः, तस्याः अध्यक्षः च वर्षत्रयं यावत् कालासूचौ स्थापितः!

हुबेई प्रतिभूति नियामक ब्यूरो इत्यस्य अनुसारं 1999 . क्रमशः कोष एजेन्सी बोजिया फंड तथा तत्कालीनकानूनीप्रतिनिधिः, अध्यक्षः, महाप्रबन्धकः च जियांग क्षियाङ्गः इत्येतयोः विरुद्धं क्रमशः १२ मासान् यावत् प्रासंगिकव्यापारसञ्चालनं स्थगयित्वा अनुपयुक्तान् अभ्यर्थीनां पहिचानं कृत्वा प्रशासनिकपरिवेक्षणपरिहारं कर्तुं निर्णयः कृतः। नियामकपरिहारस्य निर्णयस्य तिथ्याः 3 वर्षेषु जियांग क्षियाङ्गः प्रतिभूतिकम्पनी, निधिविक्रयकम्पनी, प्रतिभूतिनिवेशपरामर्शकम्पनी वा निदेशकस्य, पर्यवेक्षकस्य वा शाखाप्रमुखस्य पदं न धारयिष्यति वा वास्तवतः पूर्वोक्तकर्तव्यं न करिष्यति।

बोजिया कोषस्य दण्डः अभवत्

कतिपयदिनानि पूर्वं हुबेई सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्य नवीनतमेन प्रकटीकरणेन ज्ञातं यत् तया कोष एजेन्सी बोजिया फंडस्य तथा तत्कालीनस्य कानूनीप्रतिनिधिस्य, अध्यक्षस्य, महाप्रबन्धकस्य च जियांग क्षियाङ्ग ("measures for the supervision and administration of publicly) इत्यस्य प्रासंगिकव्यापारसञ्चालनं निलम्बयितुं निर्णयः कृतः प्रस्ताविताः प्रतिभूतिनिवेशकोषविक्रयसंस्थाः" सं. अनुच्छेद 54) 12 मासेषु सम्बद्धाः सर्वे व्यवसायाः, अनुपयुक्तानां अभ्यर्थीनां पहिचानाय प्रशासनिकपर्यवेक्षणस्य उपायाः।

विशेषतया, नियामकपरिहारस्य निर्णयस्य तिथ्याः आरभ्य 3 वर्षेषु जियांग क्षियाङ्गः प्रतिभूतिकम्पन्योः, निधिविक्रयकम्पनीयाः, प्रतिभूतिनिवेशपरामर्शदातृकम्पनीयाः निदेशकस्य, पर्यवेक्षकस्य वा शाखाप्रमुखस्य पदं न धारयिष्यति वा वास्तवतः पूर्वोक्तकर्तव्यं न करिष्यति।

"सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशकोषविक्रयसंस्थानां पर्यवेक्षणस्य प्रशासनस्य च उपायाः" इति अनुच्छेद 54 इत्यस्मिन् सम्बद्धेषु निलम्बितव्यापारेषु अन्तर्भवति: नवीनविक्रेतृभ्यः नूतनविक्रयसमझौतानां हस्ताक्षरं कर्तुं तथा च सार्वजनिकरूपेण विक्रयणं वर्धयितुं fund share subscriptions, सदस्यता अथवा निजी इक्विटी निधिशेयरेषु सहभागिता। यदि कस्यापि कोषविक्रयसंस्थायाः प्रासंगिकव्यापारस्य निलम्बनस्य आदेशः दत्तः भवति तर्हि सा खातारद्दीकरणं, मोचनं, अभिरक्षणस्य स्थानान्तरणं, बहिः स्थानान्तरणं च इत्यादीनि सम्भालितुं शक्नोति।

अन्वेषणस्य अनन्तरं, बोजिया कोषस्य चतुर्विध उल्लङ्घनानि आसन्: नियामकप्राधिकारिभ्यः प्रस्तुता इक्विटीसूचना असत्यं, सटीकं, पूर्णं च आसीत् अन्यकम्पनयः व्यावसायिकविकासस्य कार्मिकप्रबन्धनस्य च दृष्ट्या चतुर्थं, अत्यन्तं तरलसम्पत्त्याः शुद्धमूल्यं 20 मिलियन युआनपर्यन्तं न प्राप्तम्;

हुबेई प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् उपर्युक्तव्यवहारेन "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशकोषविक्रयसंस्थानां पर्यवेक्षणस्य प्रशासनस्य च नियमानाम्" (csrc आदेशसंख्या १७५, अतः परं... "विक्रय-उपायाः") अनुच्छेद-६, अनुच्छेद-३८, अनुच्छेद-५० च प्रावधानाः ।

सार्वजनिकसूचनाः दर्शयति यत् वुहान बोजिया कोषविक्रयकम्पनी लिमिटेड् चीनप्रतिभूतिनियामकआयोगेन अनुमोदितानां स्वतन्त्रनिधिविक्रयसंस्थानां प्रथमसमूहेषु अन्यतमः अस्ति अगस्त २०१५ तमे वर्षे कम्पनीयाः अनुमोदनार्थं चीनप्रतिभूतिनियामकआयोगात् अनुमोदनं प्राप्तम् the qualification for securities investment fund sales business सितम्बर २०१५ तमे वर्षे औद्योगिकव्यापारिकपरिवर्तनानि सम्पन्नानि अभवन् तथा च कम्पनीनाम परिवर्तनं "wuhan bojia fund sales co., ltd "निधिविक्रयव्यापारयोग्यताप्रमाणपत्रं" प्राप्तवान् तथा च हुबेईनगरे प्रथमः स्वतन्त्रः तृतीयपक्षीयवित्तीयउत्पादविक्रयसङ्गठनः अभवत् ।

अवैध इक्विटी धारणा

अद्यतने, हुबेई प्रतिभूति नियामकब्यूरो द्वारा जारीकृतौ "एकवारं" दण्डौ एकत्रैव बोजिया कोषस्य इक्विटीधारकाणां "गुप्तप्रतिवेदनं" सूचयति स्म

चित्र स्रोतः हुबेई प्रतिभूति नियामक ब्यूरो

प्रासंगिकनियामकपत्रप्रकाशनानाम् अनुसारं अक्टोबर् २०२२ तः जनवरी २०२३ पर्यन्तं बोजिया निधिः इक्विटीपरिवर्तनसम्बद्धानि सामग्रीनि कार्मिकपरिवर्तनानि च हुबेईप्रतिभूतिनियामकब्यूरो इत्यस्मै त्रिवारं प्रस्तौति स्म हुबेई सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन ज्ञातं यत् एतेषु सामग्रीषु "गोपनीयानि" सन्ति - तेषु कम्पनीयाः इक्विटी परिवर्तनस्य अनन्तरं इक्विटी-धारकाणां वास्तविकस्वामिनः च व्याख्या न कृता

उपर्युक्ता स्थितिः "सार्वजनिकरूपेण प्रस्तावितानां प्रतिभूतिनिवेशकोषविक्रयसंस्थानां पर्यवेक्षणप्रशासनस्य उपायानां" अनुच्छेदस्य ५०, अनुच्छेदस्य २ प्रावधानानाम् उल्लङ्घनं करोति: निधिविक्रयसम्बद्धसंस्थाः तथा तेषां भागधारकाः, वास्तविकनियन्त्रकाः, अभ्यासकारिणः इत्यादयः सहकार्यं करिष्यन्ति निरीक्षणं अन्वेषणं च कृत्वा सूचनां प्रदातुं, सूचना समये, सत्या, सटीका, पूर्णा च भवितुमर्हति। अस्य कारणात् हुबेई सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यनेन प्रत्यक्षतया उत्तरदायी द्वयोः व्यक्तियोः ताओ जी तथा किउ हाओमिन् इत्येतयोः विरुद्धं पर्यवेक्षी चेतावनी उपायाः कृताः ।