समाचारं

ट्रम्पः सार्वभौमनिधिनां उल्लेखं कृत्वा एव व्हाइट हाउस्-अधिकारिणः मासान् यावत् "साजिशं" कुर्वन्ति इति प्रकाशितवन्तः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बहुविधमाध्यमानां समाचारानुसारं व्हाइट हाउसः प्रमुखेषु सामरिकक्षेत्रेषु बृहत्परिमाणेन निवेशं कर्तुं अमेरिकीसार्वभौमधनकोषस्य स्थापनायाः सज्जतां कुर्वन् अस्ति।

शुक्रवासरे (६ सितम्बर) स्थानीयसमये व्हाइट हाउसस्य एकेन अधिकारीणः मीडियायाः समक्षं प्रकटितवान् यत् राष्ट्रपतिस्य राष्ट्रियसुरक्षासहायकः जेकसुलिवन्, तस्य उपदलीपसिंहः (दलीपसिंहः) च सहितः बाइडेन् प्रशासनस्य वरिष्ठसदस्याः योजनायां कार्यं कुर्वन्तः सन्ति शान्ततया" इति ।

मीडिया-अनुसारं सुलिवन्, सिङ्गर् च मासान् यावत् परियोजनायां कार्यं कुर्वतः, साप्ताहिक-मंथन-सत्रस्य श्रृङ्खलां संचालितवन्तौ, राष्ट्रियसुरक्षापरिषदः आर्थिकविशेषज्ञैः सह मिलित्वा प्रस्तावितस्य कोषस्य आकारः, संरचना, वित्तपोषणं, नेतृत्वसंरचना च चर्चां कुर्वन्तौ स्तः , रक्षात्मकाः उपायाः इत्यादयः ।

अधिकारी अवदत् यत् कोषस्य संरचना, वित्तपोषणप्रतिरूपं, निवेशरणनीतिः च अद्यापि सक्रियचर्चायां वर्तते। सः परियोजनायाः उन्नतिः "पर्याप्तं ध्यानस्य" चरणे प्रविष्टा इति बोधितवान्, अन्ये च सर्वकारीयसंस्थाः अपि अत्र सम्मिलिताः सन्ति, ते च "काङ्ग्रेस-निजीक्षेत्रे च प्रमुख-हितधारकैः सह अग्रिम-पदार्थेषु चर्चां कर्तुं" योजनां कुर्वन्ति

अन्यः स्रोतः अवदत् यत् सार्वभौमधनकोषस्य योजनादस्तावेजाः व्हाइट हाउसस्य कर्मचारिणां प्रमुखानां च एजेन्सीनां मध्ये प्रसारिताः सन्ति, ये च अस्मिन् कार्ये केन्द्रीकृताः सन्ति ते बाइडेनस्य राष्ट्रपतिपदस्य अवशिष्टेषु मासेषु प्रस्तावस्य औपचारिकतां प्राप्तुं अपेक्षन्ते।

ट्रम्पः प्रथमवारं सार्वभौमनिधिनां उल्लेखं करोति

यद्यपि व्हाइट हाउसस्रोताः दावान् कुर्वन्ति यत् "मासान् यावत् चर्चाः प्रचलन्ति" तथापि प्रथमवारं एषः विचारः राजनैतिकमञ्चे प्रहारं कृतवान् यदा अमेरिकीराष्ट्रपतिः डोनाल्ड ट्रम्पः गुरुवासरे आर्थिकनीतिप्रस्तावानां अनावरणं कृतवान्। अतः पूर्वं सार्वभौमधननिधिविषये प्रायः प्रासंगिकाः प्रतिवेदनाः नासन् ।

तस्मिन् एव दिने ट्रम्पः न्यूयॉर्कस्य आर्थिकक्लबे उल्लेखितवान् यत् सः निर्वाचितस्य अनन्तरं शुल्कराजस्वं सार्वभौमधनकोषे प्रविष्टः भविष्यति “वयं अत्यन्तं उन्नतनिर्माणकेन्द्रेषु, उन्नतरक्षाक्षमतासु, कटौतीषु निवेशं कर्तुं समर्थाः भविष्यामः -edge medical research, and helped to save money” इति रोगनिवारणव्ययस्य अरबौ डॉलरस्य रक्षणं कर्तुं साहाय्यं करोति।”

अस्य विचारस्य समर्थनं हेज फण्ड् अरबपतिः जॉन् पौल्सन् इत्यनेन कृतम् अस्ति । सभायां उपस्थितः पौल्सनः अवदत् यत् - "अमेरिकादेशः पङ्क्तौ सम्मिलितः भवति, ऋणं न भवति अपितु भण्डारः भवति इति द्रष्टुं महत् कार्यं भविष्यति" इति

"कालान्तरे एषः कोषः विद्यमानस्य कस्यापि कोषस्य अपेक्षया बृहत्तरः भविष्यति" इति ट्रम्पस्य सम्भाव्यकोषसचिवस्य चयनानाम् एकः ६८ वर्षीयः पौल्सनः अवदत् ।

स्वीकारः वर्धितः अस्ति

चिरकालात् अमेरिकादेशे राष्ट्रियसार्वभौमधनकोषः नास्ति, यः मुख्यतया तस्य आर्थिकसंरचना, वित्तनीतिः, ऐतिहासिकपरम्परा च सम्बद्धः अस्ति प्रथमं, अमेरिकादेशे विकसितं जटिलं च पूंजीविपण्यं वर्तते, निगमवित्तपोषणं च मुख्यतया निजीनिवेशस्य, शेयरबजारस्य, बन्धकविपण्यस्य च उपरि निर्भरं भवति

एतेन सामान्यतया अमेरिकीसर्वकारस्य अन्येषां देशानाम् इव सार्वभौमधननिधिद्वारा बृहत्परिमाणेन निवेशस्य अथवा रिजर्वप्रबन्धनस्य आवश्यकता नास्ति । यतो हि अमेरिकादेशः वित्तपोषणार्थं ऋणनिर्गमनस्य उपरि सर्वदा अवलम्बितवान् अस्ति, अतः अधिकांशकालं वित्तक्षयस्य अवस्थायां वर्तते, सार्वभौमधनकोषस्य स्थापनार्थं बृहत्प्रमाणेन वित्त अधिशेषं नास्ति

द्वितीयं, सार्वभौमधनकोषस्य स्थापनायाः अर्थः अस्ति यत् अर्थव्यवस्थायां सर्वकारः अधिका सक्रियनिवेशभूमिकां निर्वहति, यत् पारम्परिक-अमेरिकन-मुक्त-विपण्य-दर्शनेन सह पूर्णतया सङ्गतं नास्ति |. तदतिरिक्तं अमेरिकी-डॉलरस्य विशेष-स्थित्या अमेरिका-देशे विदेशीय-विनिमय-भण्डारस्य उपरि न्यून-दबावः भवति, विदेशीय-विनिमय-सम्पत्त्याः प्रबन्धनाय सार्वभौम-धन-निधि-प्रयोगस्य आवश्यकता नास्ति

अमेरिकादेशस्य केषाञ्चन राज्यानां स्वकीयः निधिः अस्ति, परन्तु एतत् तन्त्रम् अद्यापि राष्ट्रियस्तरस्य कार्यान्वितं नास्ति इति ज्ञातव्यम् । यतो हि सार्वभौमधनकोषस्य स्थापनायै निजीक्षेत्रस्य सर्वकारस्य च मध्ये दलान्तरसमर्थनस्य सहकार्यस्य च आवश्यकता भवति, अतः वर्तमानराजनैतिकवातावरणे एतत् कठिनं भवितुम् अर्हति

परन्तु अन्तिमेषु वर्षेषु वैश्विक-आर्थिक-परिदृश्ये परिवर्तनेन सह, विशेषतः वर्धमान-प्रतिस्पर्धात्मक-दबावेन, अधिकाधिकाः स्वराः मन्यन्ते यत् सामरिक-उद्योगेषु निवेशं सुदृढं कर्तुं, आपूर्ति-शृङ्खलानां स्थिरीकरणाय च सार्वभौम-धन-कोषस्य स्थापनायाः लाभं अमेरिका-देशः प्राप्तुं शक्नोति | .

उपरि उल्लिखितः व्हाइट हाउसस्रोतः अवदत् यत् सार्वभौमकोषस्य स्थापनायाः मूलविचारः अस्ति यतोहि संयुक्तराज्ये सामरिकहितं प्रवर्तयितुं धैर्यपूर्णस्य लचीलस्य च पूंजीयाः अभावः आसीत् प्रस्तावितस्य कोषस्य उपयोगः आपूर्तिशृङ्खलानां लचीलापनं सुदृढं कर्तुं "गतिशीलता" प्रदातुं च शक्यते " "दरिद्राः किन्तु विलायककम्पनयः"।

सः अपि अवदत् यत् कोषः विशेषजहाजनिर्माणं, परमाणुसंलयनम् इत्यादिषु उच्चप्रवेशबाधायुक्तेषु उद्योगेषु अपि पूंजीप्रवेशं कर्तुं शक्नोति, तथा च "महत्त्वपूर्णखनिजानां कृत्रिमभण्डारस्य" निर्माणार्थं निधिं दातुं अपि उपयोक्तुं शक्यते। गतवर्षे अमेरिकीकाङ्ग्रेसस्य द्विपक्षीयः सिनेटरसमूहः निवेशकोषस्य निर्माणस्य अनुशंसा कृतवान् यत् सामाजिकसुरक्षालाभान् वर्धयितुं तस्य लाभस्य उपयोगं करिष्यति।

संशयात्मकं मतम्

परन्तु समीक्षकाः मन्यन्ते यत् सम्भाव्यसार्वभौमधननिधिः उपविष्टैः राष्ट्रपतिभिः राजनैतिकपरियोजनानां प्रचारार्थं उपयोक्तुं शक्यते तथा च धनं प्राप्तुं कठिनं भविष्यति, विशेषतः यतः अमेरिकादेशे महतीः घाताः निरन्तरं प्रचलन्ति तथा च कुलराष्ट्रीयऋणं ३५ खरब डॉलरात् अधिकं भवति

व्हाइट हाउस काउन्सिल आफ् इकोनॉमिक एडवाइजर् इत्यस्य अध्यक्षः जेरेड् बर्न्स्टीन् इत्यनेन मीडियाभ्यः उक्तं यत् सः अस्य विचारस्य विषये अतीव सावधानः अस्ति। सः अपि अवदत् यत् - "अहं यत्र गतः सभासु एतस्य विषये अवश्यमेव न कथितवान्।"

अमेरिकनः अर्थशास्त्री डग्लस् होल्ट्ज्-ईकिन् अपि कोषस्य स्थापनायाः आवश्यकतायाः विषये प्रश्नं कृतवान् यत्, "अयं कोषः का समस्यायाः समाधानं कर्तुं शक्नोति? मम मते, एतत् कस्यापि समस्यायाः समाधानं कर्तुं न शक्नोति। कोऽपि प्रस्तावितवान् चेदपि, तस्य मूल्यं नास्ति।

"एतत् केवलं प्रक्रियां राजनैतिकपरीक्षायाः निरीक्षणात् च दूरं करोति, यत् अस्माकं आवश्यकता अस्ति अन्तिमः विषयः" इति होल्ट्ज्-ईकिन् अवदत् ।