समाचारं

दैनिकसीमा ५,००० युआन् अधिकं भवति, किं भवति? एतादृशानां निधयः “छूटानां” सामनां कुर्वन्ति ।

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

हालमेव चीनजीवनसुरक्षाकोषेण बहुवारं प्रकटितं यत् तस्य चीनजीवनसुरक्षारणनीतिचयनितलचीलविनियोगसंकरप्रतिभूतिनिवेशकोषस्य (एलओएफ) (अतः परं "चीनजीवनएलओएफ" इति उच्यते) द्वितीयकबाजारलेनदेनमूल्यं सन्दर्भशुद्धात् महत्त्वपूर्णतया अधिकम् अस्ति कोषस्य भागानां मूल्यं पर्याप्तं प्रीमियमं दृश्यते। "निवेशकानां कृते एतेन स्मरणं क्रियते यत् ते गौणविपण्यव्यवहारेषु मूल्यप्रीमियमस्य जोखिमे ध्यानं दद्युः। निवेशकाः यदि अन्धरूपेण निवेशं कुर्वन्ति तर्हि महतीं हानिः भवितुम् अर्हति" इति घोषणायाम् उक्तम्।

विण्ड्-आँकडानां अनुसारं चाइना-लाइफ-चयनित-एलओएफ-इत्यस्य द्वितीयक-बाजार-प्रीमियम-दराः सितम्बर्-मासस्य ३, ४ च क्रमशः १०.०५%, १०.८६% च आसन्, तथा च, सितम्बर्-मासस्य ४ दिनाङ्के, एकदा कोषस्य विपण्य-भागः ५,००० युआन्-तः अधिकेन दैनिक-सीमायां वर्धितः आसीत् funds.

प्रकटितघोषणानां प्रकारेभ्यः न्याय्यं चेत्, नित्यप्रीमियमयुक्तानां वस्तुनिधिनां अतिरिक्तं, स्पष्टप्रीमियमयुक्ताः एलओएफनिधिः अधिकतया लघुव्यापारयुक्ताः उत्पादाः सन्ति लघुव्यवहारस्य गौणविपण्यमूल्ये महत् प्रभावः भवितुम् अर्हति, यदा तु छूटाः अधिकांशनिधिः उद्घाटिता भवति न्यूनतरलतायुक्तानां बन्द-अन्त-निधिनां भागाः।

५,००० युआन् अधिकं प्रतिदिनं सीमां प्राप्तुं शक्नोति

सितम्बर्-मासस्य ३ दिनाङ्के प्रातःकाले कोष-कम्पनी चाइना-लाइफ-चयनित-एलओएफ-सदस्यतां नियमित-नियत-राशि-निवेश-व्यापारं च स्थगयिष्यति इति घोषणां प्रकटितवती यत् "कोषस्य सुचारु-सञ्चालनं सुनिश्चित्य निधि-धारकाणां हितस्य रक्षणार्थं च कोषः प्रबन्धकेन सदस्यतां नियमितं च नियत-राशि-निवेश-व्यापारं सितम्बर्-मासस्य ३ दिनाङ्कात् स्थगयितुं निर्णयः कृतः अस्ति ।कोषस्य सदस्यता नियमित-नियत-राशि-निवेश-व्यापारः च।”.

परन्तु गौणबाजारे लेनदेनं न स्थगितम् अस्ति विण्ड्-आँकडानां अनुसारं चाइना लाइफस्य चयनितस्य एलओएफस्य द्वितीयकविपण्यप्रीमियमदराः क्रमशः १०.०५%, १०.८६% च आसन्

बाजारस्य स्थितितः न्याय्यं चेत्, कोषः ३ सितम्बर् दिनाङ्के उद्घाटनस्य एकघण्टायाः अधिककालानन्तरं "बन्दः" अभवत्, तथा च सम्पूर्णदिवसस्य व्यापारस्य मात्रा केवलं १४०,००० युआन् आसीत् , कोषः पुनः दैनिकसीमाम् आहतवान्, परन्तु न बन्दः अभवत् ततः 0.33% वृद्ध्या सह समापनस्य अनन्तरं, पूर्णदिने कोषस्य व्यापारस्य मात्रा केवलं 20,000 युआन् आसीत् दैनिकसीमायाः प्रहारस्य प्रक्रियायाः कालखण्डे , केवलं 36 लॉट् व्यापारः अभवत् 1.5 औसतमूल्यानुसारं सञ्चितराशिः केवलं 5,400 युआन् अस्ति।

प्रीमियमस्य उच्चानुपातस्य अनन्तरं निधिकम्पनी जोखिमानां विषये चेतावनीम् अददात् तथा च अवदत् यत् एषः कोषः सूचीकृतः मुक्त-अन्त-निधिः अस्ति, निवेशकाः च अस्य कोषस्य द्वितीयक-विपण्ये व्यापारं कर्तुं वा अस्य कोषस्य मोचनं कर्तुं वा शक्नुवन्ति निधिभागस्य शुद्धमूल्ये परिवर्तनस्य जोखिमस्य अतिरिक्तं गौणविपण्ये अस्य कोषस्य लेनदेनमूल्यं अन्यैः कारकैः अपि प्रभावितं भविष्यति यथा विपण्यस्य आपूर्तिः माङ्गं च, प्रणालीगतजोखिमः, तरलताजोखिमः इत्यादिभिः, ये भवितुं शक्नुवन्ति निवेशकानां हानिः भवति ।

कार्यप्रदर्शनस्य प्रदर्शनात् न्याय्यं चेत्, २०२१ तमस्य वर्षस्य अन्ते तस्य शुद्धमूल्यं ऐतिहासिकं उच्चतमं स्तरं प्राप्तवान् इति कारणतः अस्य कोषस्य पतनं जातम्, तथा च एकदा यान कुन् इत्यस्य कोषस्य कोषप्रबन्धकरूपेण नियुक्तेः अनन्तरं पुनः अनुसन्धानं ५०% यावत् आसीत् गतवर्षे सः कृत्रिमबुद्धौ बहुधा निवेशं कृतवान् अस्याः वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य शीर्षदशभारधारकाः चीनजहाजनिर्माणं, सीएसएससी रक्षा, चीनगतिविज्ञानं च सन्ति तथा कोस्को शिपिंग होल्डिङ्ग्स् अपेक्षाकृतं स्थिरं भारी होल्डिंगशैल्या सह, कोषः अभवत् the decline was about 6%, significantly outperforming funds of the same type. कोषप्रबन्धकेन अर्धवार्षिकप्रतिवेदने उक्तं यत् - २०२४ तमस्य वर्षस्य प्रथमार्धे कोषस्य निवेशरणनीतिः समग्ररूपेण निरन्तरं भविष्यति यथा प्रथमत्रिमासे अभवत्, उच्चं स्टॉकस्थानं च उच्चपदवीं एकाग्रतां च निर्वाहयन्, उद्योगेन सह जहाजनिर्माणं एआइ च केन्द्रीकृत्य। २०२४ तमस्य वर्षस्य प्रथमार्धे वैश्विकनवीनजहाजनिर्माणमूल्यानां वृद्धिः निरन्तरं भवति स्म, वैश्विकप्रौद्योगिकीविशालकायानां एआइ-पूञ्जीव्ययः अपि वर्धमानः आसीत्, जहाजनिर्माणस्य एआइ-इत्यस्य च उद्योगतर्कः सुदृढः अभवत्

मुख्यकारणं तु अस्ति यत् स्केलः अतिलघुः अस्ति

किमर्थम् एतादृशः परिवर्तनः भवति ? उद्योगस्य अन्तःस्थजनाः विश्लेषयन्ति यत् लघु-स्तरीय-lof-उत्पादाः गौण-बाजारे अत्यन्तं निष्क्रियाः सन्ति, तेषां व्यापार-मात्रा अपि लघुः भवति, अतः सहस्राणि युआन-व्यवहारः अपि मूल्यसीमाम् उद्घाटयितुं शक्नोति, यस्य गौण-विपण्ये महत् प्रभावः भवति मूल्यं बृहत् प्रभावः।

द्वितीयत्रिमासिकस्य अन्ते चीनजीवनसुरक्षारणनीतिचयनस्य मिश्रितपरिमाणं प्रायः १९२ मिलियनयुआन् आसीत्, परन्तु मार्केट्-भागः केवलं १.२१ मिलियनं आसीत् ८.०२% इति दरः ।

"सक्रियरूपेण व्यापारितवित्तीयउत्पादानाम् अत्यधिकं छूटं वा प्रीमियमं वा अनुभवितुं न्यूनसंभावना भवति, यदा तु लघु-स्तरीय-एलओएफ-उत्पादानाम् चरममूल्यानि प्रतिनिधित्वं न कुर्वन्ति, निवेशकानां उपरि अल्पः प्रभावः च भवति" इति व्यक्तिः अवदत्

सितम्बर् ४ दिनाङ्कस्य प्रातःकाले अपि एतादृशी स्थितिः अभवत् मूल्ये महती उतार-चढावः अभवत् समापनमूल्यं ०.७८५ युआन् आसीत्, प्रीमियम-दरः १०.५५% यावत् अभवत्, कोषस्य च ४ कोटिभ्यः न्यूनाः भागाः आसन् ।

गतवर्षस्य मेमासे एव एकः निश्चितः स्वमाध्यमेन "ईटीएफ-योजना" प्रकाशितवान्, यस्मिन् लेखस्य प्रकाशनस्य किञ्चित्कालानन्तरं ये विपण्यभागाः "मालः आनिताः" आसन्, ते शीघ्रमेव प्राप्ताः आदेशानां प्रवाहः । तस्मिन् समये कोषस्य स्थले एव प्रसारणं केवलं १८ कोटि युआन् आसीत् -स्थल निधि।

छूटं प्रीमियमं च उभयम्

छूट-प्रीमियम-परिधितः (reits-निधिः आँकडासु न समाविष्टः) इति न्याय्य, प्रीमियमस्य दृष्ट्या ई-निधि-कच्चा-तैलस्य ए-इत्यस्य वर्तमान-आरएमबी-प्रीमियम-दरः सर्वाधिकः अस्ति, यः ९.९३% यावत् भवति, कोषेण दर्जनशः प्रीमियम-जोखिमः प्रकटितः अस्ति वर्षस्य दौरान चेतावनीम् अस्ति तदतिरिक्तं ई फंड एस एण्ड पी सूचना प्रौद्योगिकी ए आरएमबी तथा चीन उद्योग आवंटन प्रीमियम क्रमशः 7.23% तथा 6.6% अस्ति।

छूटस्य दृष्ट्या बृहत्तर "छूट" युक्तानां एलओएफ-सम्बद्धाः निधिः अधिकतया बन्द-अन्त-उत्पादाः सन्ति । उदाहरणार्थं दक्षिणीयविज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उद्घाटनं वर्षत्रयेण, पेङ्गहुआ-चयनित-रिटर्न्स्-इत्यस्य उद्घाटनं वर्षत्रयेण, हुआक्सिया-जियाङ्गयाङ्ग-इत्येतत् वर्षद्वयेन, बोसेरा-विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य उद्घाटनं च निर्धारितम् अस्ति वर्षत्रये इत्यादिषु सर्वेषां ३% अधिकं छूटः भवति ।

एलओएफ-निधि-प्रभारी एकः कोष-प्रबन्धकः अवदत् यत् केषाञ्चन एलओएफ-उत्पादानाम् अल्पसंख्यायाः विपण्य-भागाः कोष-विक्रय-पद्धत्या सह सम्बद्धाः सन्ति । यथा, धारकानां तरलतां गृहीतुं उत्पादस्य निर्गमनसमये एव बन्दकालयुक्ताः केचन निधिः विपण्यां बहिः च विक्रीयन्ते

एलओएफ-निधिषु नित्यं छूटस्य प्रीमियम-व्यवहारस्य च विषये केचन सार्वजनिक-प्रस्ताव-पर्यवेक्षकाः मन्यन्ते यत् निधि-कम्पनयः निधि-विभिन्न-स्थितीनां चयनं कर्तुं प्रतिक्रियां च कर्तुं बहु-पक्षीयं दृष्टिकोणं स्वीकुर्वन्ति उदाहरणार्थं, जोखिम-चेतावनी तदा निर्गताः भवन्ति यदा व्यापारिक-उत्पादानाम् उपरि अनुचित-छूटः प्रीमियमः च दृश्यते; that have exceeded their scale, कम्पनीसंसाधनं विमोचयितुं परिसमापनेन अन्यैः पद्धतिभिः लघु-अप्रतिस्पर्धात्मक-पुराण-निधि-निस्तारणं अधिकाधिक-निधि-कम्पनीनां विकल्पः अभवत्