समाचारं

चीनदेशस्य उच्चगतिरेलयानेन प्रतिकिलोमीटर् १०,००० किलोवाट् घण्टा विद्युत् उपभोगः भवति वा ? आधिकारिक प्रतिक्रिया

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना उच्चगतिरेल ऊर्जा-उपभोगस्य विषयः अन्तर्जाल-माध्यमेषु ध्यानं आकर्षितवान् यत् "मम देशस्य उच्चगति-रेलस्य एककिलोमीटर्-पर्यन्तं १०,००० किलोवाट्-घण्टानां विद्युत्-उपभोगः भवति" इति । अस्य प्रतिक्रियारूपेण चीनरेलवेसमूहः अवदत् यत्,एतत् वचनं वस्तुतः अवधारणानां दुर्बोधः, भ्रमः च अस्ति ।

चीन रेलवे विज्ञानस्य अकादमीयाः शोधसंस्थायां अभियंता जिन् जिन् इत्यनेन संवाददातृभ्यः एतत् आँकडानां समुच्चयं दर्शितम् : बीजिंग-शंघाई उच्चगतिरेलमार्गे ८ कारैः निर्मितानाम् चतुर्णां मुख्यानां ईएमयू मॉडलानां ऊर्जा-उपभोगस्य परीक्षणं कृतम् २,६३६ किलोमीटर् प्रतिघण्टां ३५० किलोमीटर् वेगेन गोलयात्रा, प्रतिकिलोमीटर् औसतं विद्युत्-उपभोगः क्रमशः २१.६ डिग्री, २३.५ डिग्री, १९.५ डिग्री, २१.१ डिग्री च आसीत्"एक किलोमीटर् १०,००० किलोवाट्-घण्टा विद्युत् उपभोगयति" इति कथनं ऑनलाइन प्रसारितं यूनिट् टाइम् यूनिट् माइलेज इत्येतयोः अवधारणाद्वयं भ्रमितं करोति, तथ्यैः सह च असङ्गतम् अस्ति

चीन रेलवेविज्ञानस्य अकादमीयाः लोकोमोटिव् एण्ड् रोलिंग स्टॉक रिसर्च इन्स्टिट्यूट् इत्यस्य उपमुख्य अभियंता हुआङ्ग जिन् : १.सामान्यतया १०,००० किलोवाट्-घण्टानां विद्युत् इव मापनस्य एककः चक्र-सर्किट-शक्तिं अधिकं निर्दिशति । फक्सिंग् इत्यस्य परिधीयशक्तिः अधिकतया ९,७०० किलोवाट् तः १०,००० किलोवाट् यावत् क्रमेण भवति । यदि रेलयानं ९,००० किलोवाट्-अधिकं निरन्तर-शक्त्या एकघण्टां यावत् चलति तर्हि ९,००० किलोवाट्-घण्टाभ्यः अधिकं विद्युत् अस्ति तथापि यदि रेलयानं एकघण्टां यावत् चलति तर्हि रेलयानस्य दूरं ३०० किलोमीटर्-अधिकं स्यात् .अस्मिन् कथने दुर्बोधः अस्ति।

विशेषज्ञाः पत्रकारैः अवदन् यत् उद्योगः सामान्यतया उच्चगतिरेलसञ्चालनस्य ऊर्जा-उपभोग-एककानां कृते द्वयोः अभिव्यक्तियोः उपयोगं करोति । एकं प्रतिव्यक्तिं किलोवाट्-घण्टाः प्रतिशतकिलोमीटर्-पर्यन्तं भवति, यत् प्रत्येकस्य यात्रिकस्य ऊर्जा-उपभोगं प्रतिनिधियति यदा रेलयानं १०० किलोमीटर्-पर्यन्तं गच्छति; एकं किलोमीटर् । मम देशस्य उच्चगतिरेलयानेषु प्रतिकिलोमीटर् प्रायः २१.४ किलोवाट्-घण्टाः विद्युत् उपभोगः भवति, यत् विश्वस्य अन्येषां उच्चगतिरेलयानानां ऊर्जायाः उपभोगस्य बराबरम् अस्ति

चीन रेलवेविज्ञानस्य अकादमीयाः लोकोमोटिव् एण्ड् रोलिंग स्टॉक रिसर्च इन्स्टिट्यूट् इत्यस्य उपमुख्य अभियंता हुआङ्ग जिन् : १.यदा वयं ईएमयू-इत्यस्य ऊर्जा-उपभोगस्य विश्लेषणं कुर्मः तदा प्रथमं तस्य एककानां स्तरं प्रति आनयामः, शासक-उपरि तुलनां च कुर्मः । यदि एषः शासकः सुसंगतः अस्ति तर्हि अस्माकं देशस्य ईएमयू-इत्यस्य ऊर्जा-उपभोगः मूलतः विदेशीय-ईएमयू-इत्यस्य ऊर्जा-उपभोगः एव भवति, ३५० किलोमीटर्-वेगयुक्तानां रेलयानानां स्तरे अस्माकं रेलयानं तेषां अपेक्षया किञ्चित् उत्तमम् अस्ति |.

मम देशस्य उच्चगतिरेलस्य कुशलसञ्चालनेन प्रतियात्रिकं ऊर्जायाः उपभोगः न्यूनीकरोति