समाचारं

आर्थिकहानिः राममेसनस्य हानिभ्यः दूरम् अधिका अस्ति! "मकर"-तूफाने हैनान्-नगरे न्यूनातिन्यूनं ५२०,००० जनानां क्षतिः अभवत्

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

७ सितम्बर् दिनाङ्के सायं हैनान् प्रान्तीयरक्षा तूफान "मकर" आपत्कालीन कमाण्ड् पत्रकारसम्मेलनेन संवाददातारः ज्ञातवन्तः यत् अपूर्णसांख्यिकीयानाम् अनुसारंप्रान्ते १९ नगरेषु, काउण्टीषु च कुलम् ५२६,१०० जनाः "मकर"-तूफानेन प्रभाविताः अभवन् ।

२०१४ तमे वर्षे "रामसन" इत्यस्य अनन्तरं मम देशे "मकर" इति तूफानः अवतरितुं प्रबलतमः तूफानः अस्ति ।न्यू चीनस्य स्थापनायाः अनन्तरं मम देशे मुख्यभूमिभागे अवतरितुं प्रबलतमः शरदस्य तूफानः अपि अस्तिमुख्यलक्षणं स्थिरमार्गः, द्रुतगतिना तीव्रता, दीर्घकालीनसुपरटाइफूनस्तरः, सममितं संकुचितं च संरचना, अत्यन्तं विनाशकारीशक्तिः च सन्ति

प्रारम्भिकसांख्यिकयानुसारं 15:00 वादनतः सितम्बर् 7, 2019 दिनाङ्के।"मकर"-तूफानेन प्रान्तस्य १९ नगरेषु, काउण्टीषु च कुलम् ५२६,१०० जनाः प्रभाविताः, सम्प्रति ७६,००० जनाः तत्कालं स्थानान्तरिताः (कुलं १४०,७०० जनाः स्थानान्तरिताः) तथा आपदायाः कारणेन ९५ जनाः घातिताः अभवन् ।

समाचारानुसारं .सम्प्रति प्रान्ते "मकरस्य" कारणेन आर्थिकहानिः अद्यापि गण्यते ।परन्तु जल-विद्युत्-गैस-मार्गादिभिः महत्त्वपूर्णैः आधारभूतसंरचनैः, कृषि-सेवा-उद्योगैः इत्यादिभिः भृशं क्षतिं दृष्ट्वा प्रारम्भिक-अनुमानाः सूचयन्ति यत् "मकर-वृक्षस्य" आर्थिकहानिः अवतरितस्य तूफानस्य कारणेन कृतायाः आर्थिकहानिः दूरम् अधिका अस्ति at the same location in july 2014. अस्माकं प्रान्तस्य भृशं क्षतिं कृतवान् "रामसनः"।

विद्युत् दृष्ट्या .प्रान्तस्य भारहानिः ५२३.१० मेगावाट् (१७२.२६ मेगावाट् पुनर्स्थापिता), ४६३ ट्रिप्ड् रेखाः पुनः न स्थापिताः, तथा च १.२१३८ मिलियनगृहेषु विद्युत् आपूर्तिः पुनः न स्थापिता, मुख्यतया वेन्चाङ्ग, हैको, लिङ्गाओ, चेङ्गमै इत्यादिषु नगरेषु, काउण्टीषु च वितरिता .

संचारस्य दृष्ट्या २.प्रान्तस्य ऑप्टिकल फाइबर मेरुदण्डजालं मूलतः प्रभावितं न जातम्, प्रान्ते 17,000 आधारस्थानकानि सेवातः निवृत्ताः सन्ति, यस्य निष्कासनस्य दरः 35.4% अस्ति, वेन्चाङ्ग-नगरे, सर्वाधिकं प्रभाविते क्षेत्रे, 2015 आधारस्थानकानि सेवातः निवृत्ताः सन्ति, यत्र ए ६६.८% निष्कासनस्य दरः हैकोउ-नगरे ७,३६९ आधारस्थानकानि सेवातः निवृत्ताः सन्ति, यत्र ३५.४% निष्कासनस्य दरः अस्ति ।

अग्रिमे चरणे अस्माकं प्रान्तः आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य वर्षाणां च स्थितिं प्रति निकटतया ध्यानं दास्यति, समये एव जोखिमप्रबन्धनस्य नियन्त्रणस्य च उपायानां समायोजनं सुदृढीकरणं च करिष्यति, भूवैज्ञानिक आपदानां अन्वेषणं, मार्गाणां गुप्तसंकटानां च विषये निरन्तरं ध्यानं दास्यति तथा च सेतुः, तथा च नद्यः जलाशयाः च सुरक्षिताः जलप्रलयः, येन प्रचण्डवृष्ट्या उत्पद्यमानं आकस्मिकजलप्रलयः, पङ्कस्खलनं, भूस्खलनं इत्यादीनां निवारणं भवति, आपदाः निवारयन्ति, जनानां जीवनस्य सम्पत्तिस्य च सुरक्षां सुनिश्चितं कुर्वन्ति

तस्मिन् एव काले अस्माकं प्रान्ते आपदा-उत्तर-पुनर्प्राप्तिः पुनर्निर्माणं च त्वरितवान्, जल-आपूर्तिः, विद्युत्-सञ्चारः, मार्ग-परिवहनं च इत्यादीनां क्षतिग्रस्त-अन्तर्गत-संरचनानां मरम्मतं कृतवान्, तत्सहकालं च सामान्य-उत्पादन-जीवन-पुनर्स्थापनार्थं वायु-यान-यान-यान-व्यवस्थापनस्य क्रमेण पुनर्स्थापनं कृतवान् | यथाशीघ्रं आदेशं कुर्वन्तु।

स्रोतः हैनन दैनिक