समाचारं

ग्रामसमित्याः उपरि ग्रामजनानां भूमिं स्थानान्तरयितुं अनुबन्धं जालसाजी इति आरोपः आसीत्, परन्तु ग्रामपक्षस्य सचिवः दावान् अकरोत् यत् सः अनुबन्धः वस्तुतः कार्यान्वितः नास्ति इति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

४ सितम्बर् दिनाङ्के गांसु-प्रान्तस्य योङ्गडेङ्ग-मण्डलस्य होङ्गचेङ्ग-नगरस्य हुआशान्-ग्रामे झाङ्ग-होङ्गकिङ्ग्-इत्यनेन लान्झौ-नगरपालिकायाः ​​प्राकृतिक-संसाधन-ब्यूरो-इत्यस्मै शिकायतपत्रं प्रेषितम् यत् हुआशान्-ग्राम-समित्या स्थानान्तरण-पट्टे-करणाय अनुबन्धहस्ताक्षराणि, अङ्गुलिचिह्नानि च जालीकृतानि इति तस्य नामधेयेन भूमिः ग्रामसामूहिकसहकारायै , ततः सहकारीद्वारा निजीव्यक्तिभ्यः शूकरक्षेत्रनिर्माणार्थं उपपट्टे दत्ता।

अस्मिन् विषये हुआशान् ग्रामपक्षशाखायाः सचिवः वाङ्ग चेङ्ग्वेई इत्यनेन द पेपर इत्यनेन सह साक्षात्कारे उक्तं यत् अनुबन्धे हस्ताक्षरं वास्तवमेव ग्रामसमितेः उपनिदेशकेन झाङ्ग तियानजुन् इत्यनेन कृतम् अस्ति यत् वास्तवतः तस्मिन् समये कब्जितः नासीत् शूकरक्षेत्रस्य निर्माणं, अनुबन्धः च न निष्पादितः। झाङ्ग तियानजुन् इत्यनेन उक्तं यत् झाङ्ग होङ्गकिंगः प्रायः ग्रामे न निवसति स्म यदि ग्रामे किमपि घटते तर्हि तस्य पालनं कर्तुं पृष्टवान् आसीत् भूमिः बहुवर्षेभ्यः परित्यक्तः आसीत् यदा सः झाङ्ग होङ्गकिंग इत्यस्मै फ़ोनं कृतवान् न शक्तवान् ।

अधुना एव यदा झाङ्ग होङ्गकिङ्ग् इत्यनेन द पेपर इत्यत्र विषयस्य अन्तः बहिः च परिचयः कृतः तदा सः अवदत् यत् तत्र सम्बद्धा भूमिः हुआशान् ग्रामात् प्रायः चतुः किलोमीटर् दूरे याबागौ-नगरे स्थिता अस्ति, १९८० तमे दशके ग्रामेन तस्मै नियुक्ता अनुबन्धितभूमिः अस्ति . भूमिविनियोगलेखायां २.४७ एकरक्षेत्रं अभिलेखितं, परन्तु वस्तुतः शुष्कभूमिः इति कारणतः कृषिः असुविधाजनकः आसीत्, यतः सः वर्षभरि दूरः आसीत्, तस्मात् भूमिः बहुवर्षेभ्यः परित्यक्ता आसीत्

अगस्त २०२१ तमे वर्षे झाङ्ग होङ्गकिङ्ग्, सहग्रामीणाः हुआ यूहोङ्ग्, झाङ्ग चाङ्गक्सियाङ्ग इत्यादयः सस्यकृष्यर्थं ग्रामस्य भूमिभागस्य बृहत्परिमाणेन विकासस्य सज्जतायै योङ्गडेङ्ग काउण्टी यिमिन्क्सिङ्ग् रोपणकृषकव्यावसायिकसहकारीसंस्थायाः स्थापनां कृतवन्तः झाङ्ग होङ्गकिङ्ग् इत्यनेन उक्तं यत् तस्मिन् एव वर्षे सितम्बरमासे सः हुआ यूहोङ्ग्, झाङ्ग चाङ्गक्सियाङ्ग् इत्यनेन सह ग्रामीणसम्पत्अधिकारव्यवहारस्य अनुबन्धे हस्ताक्षरं कृतवान् यत् डुम्बागौ इत्यत्र स्वनाम्ना भूमिं परस्परं स्थानान्तरयितुं पट्टे च दत्तवान्

अनुबन्धे दर्शयति यत् भूमिक्षेत्रं ६.३ एकर्, भूमिवर्गः शुष्कभूमिः, स्थानान्तरणकालः च २० वर्षाणि, २०२२ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् २०४२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३० दिनाङ्कपर्यन्तं पार्टी ए तथा पार्टी ख इत्येतयोः हस्ताक्षरस्य अतिरिक्तं यिमिन्क्सिङ्ग सहकारीसंस्थायाः मुद्रायाः अतिरिक्तं अनुबन्धे हुआशान् ग्रामसमितेः मुहरः अपि मुद्रितः अस्ति तदतिरिक्तं नगरस्य, काउण्टी, मण्डलस्य च आर्थिकप्रबन्धनस्थानकानां, योङ्गडेङ्गग्रामीणसम्पत्त्याधिकारव्यापारकेन्द्रस्य च मुद्राः सर्वे रिक्ताः सन्ति

हुआ यूहोङ्ग् इत्यनेन द पेपर इत्यस्मै उक्तं यत् तेषां यिमिन्क्सिङ्ग् कोआपरेटिव् इत्यनेन डुम्बागौ इत्यस्मात् ३०० एकर् अधिकं भूमिः स्थानान्तरिता यतः भूमिं हलितुं व्यवस्थितं च कर्तुं आवश्यकम् अस्ति किराया-मुक्तः । २०२२ तमस्य वर्षस्य वसन्तऋतौ यदा ते बीजं रोपयितुं सज्जाः आसन् तदा ग्रामस्य कार्यकर्तारः तान् सूचितवन्तः यत् ग्रामसमूहः भूमिं विकसितुं इच्छति, तान् न अनुमन्यते इति तत् रोपयितुं अधुना ७० एकराधिकभूमिः प्रयुक्ता अस्ति शूकरक्षेत्रं निर्मितम् ।

अनुबन्धे हस्ताक्षराणि अङ्गुलिचिह्नानि च जालपुटानि इति झाङ्ग होङ्गकिङ्ग् इत्यनेन दावितं । अस्मिन् लेखे चित्राणि सर्वाणि साक्षात्कारिभिः प्रदत्तानि सन्ति

झाङ्ग होङ्गकिङ्ग् इत्यस्य मते सः २०२४ तमस्य वर्षस्य जनवरीमासे एव याबागौ-नगरे शूकरक्षेत्रस्य निर्माणस्य विषये ज्ञातवान् यदा सः एकस्मिन् एव ग्रामे मित्रैः सह दूरभाषेण गपशपं कुर्वन् आसीत् यतः तस्य भूमिः संयोगेन मार्गस्य पार्श्वे एव आसीत्, अतः शूकरक्षेत्रं निश्चितरूपेण भविष्यति प्रविष्ट। २० फेब्रुवरी दिनाङ्के सः स्थलस्य जाँचार्थं ग्रामं प्रति विशेषयात्राम् अकरोत्, तस्य भूमिः शूकरक्षेत्रेण आकृष्टा इति ज्ञातवान् । ग्रामकार्यकर्तृभिः सह बहुवार्तालापानन्तरं सः १९ जून दिनाङ्के झाङ्ग तियानजुन् इत्यस्य गृहे अन्यं जालपुटं अनुबन्धं दृष्टवान् ।

याबागौ-नगरे निर्मितं शूकरक्षेत्रम् ।

योङ्गडेङ्ग-मण्डले अयं ग्रामीणभूमि-प्रबन्धन-अधिकार-पट्टे-अनुबन्धः दर्शयति यत् पार्टी ए झाङ्ग-होङ्गकिङ्ग्, तथा च पार्टी ख हुआशान्-ग्रामस्य संयुक्त-सञ्चय-आर्थिक-सहकारी अस्ति पट्टे भूमिक्षेत्रं २.४७ एकर् अस्ति, पट्टे भूमिः रोपणं प्रजननं च अस्ति पट्टे अवधिः २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् २०४२ तमस्य वर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कपर्यन्तं भवति ।

पट्टेशुल्कस्य मानकाः : प्रथमे पट्टे वर्षे अर्थात् २०२३ तः २०२७ पर्यन्तं वार्षिकं पट्टेशुल्कं २०२८ तः २०३२ पर्यन्तं ५० युआन् प्रति म्यू भूमिः भवति २०३७, वार्षिकं पट्टेशुल्कं प्रति म्यू भूमिः अस्ति शुल्कं २०० युआन् २०३८ तः २०४२ पर्यन्तं, वार्षिकं पट्टेशुल्कं ३०० युआन् प्रति म्यू भूमिः अस्ति । अग्रिमवर्षस्य किरायाशुल्कं प्रत्येकवर्षस्य डिसेम्बर्-मासस्य ३१ दिनाङ्कात् पूर्वं एकवारं एकमुष्टिरूपेण क-पक्षाय दातव्यम्।

अनुबन्धः १९ दिसम्बर् २०२२ दिनाङ्के हस्ताक्षरितः आसीत् ।झाङ्ग होङ्गकिंगस्य नाम्ना हस्ताक्षरस्य अतिरिक्तं पार्टी बी इत्यस्य हुआशान् ग्रामस्य संयुक्त स्टॉक आर्थिकसहकारीसंस्थायाः आधिकारिकमुद्रा अपि अस्ति, हुआशान् ग्रामसमितेः आधिकारिकमुद्रा, आधिकारिकमुद्रा होङ्गचेङ्गनगरसर्वकारः, तथा च प्रभारी सम्बन्धितव्यक्तिः निजीमुद्रा। परन्तु अनुबन्धे योङ्गडेङ्ग-मण्डलस्य ग्रामीण-आर्थिक-मार्गदर्शन-स्थानकस्य, योङ्गडेङ्ग-मण्डलस्य ग्रामीण-सम्पत्ति-अधिकार-व्यापार-केन्द्रस्य च मुद्राः रिक्ताः सन्ति

झाङ्ग होङ्गकिंगः अवदत् यत् अनुबन्धे हस्ताक्षरं अङ्गुलिचिह्नं च तस्य न आसीत् सः अस्मिन् वर्षे जूनमासस्य १९ दिनाङ्के एव प्रथमवारं अनुबन्धं दृष्टवान्, अनुबन्धे सम्मतं किराया अपि न प्राप्तवान्।

झाङ्ग होङ्गकिङ्ग् इत्यस्य मतं आसीत् यत् तस्य भूमिः कब्जाकृता अस्ति ।

अस्मिन् विषये हुआशान् ग्रामपार्टीशाखायाः सचिवः वाङ्ग चेङ्ग्वेई इत्यनेन द पेपर इत्यस्मै उक्तं यत् अनुबन्धे हस्ताक्षरं अङ्गुलिचिह्नं च ग्रामसमितेः उपनिदेशकेन झाङ्ग तियानजुन् इत्यनेन कृतम् अधुना यदा शूकरक्षेत्रं वास्तवतः झाङ्ग होङ्गकिंगस्य कब्जे नास्ति भूमिः, अनुबन्धः कार्यान्वितः नास्ति। वाङ्ग चेङ्ग्वेई इत्यनेन उक्तं यत्, शूकरक्षेत्रं एकः परियोजना अस्ति यस्य कृते ग्रामः युद्धं कृतवान् अस्ति, तस्य निवेशः, निर्माणं, संचालनं च बहिःस्थैः कृतम्, राज्यं च समाप्तेः अनन्तरं प्रतिवर्षं ७८०,००० युआन् लाभांशं वितरितुं शक्नोति। ग्रामः अर्धं धनं ग्रामजनानां कृते वितरति, शेषं च निरन्तरविस्तारार्थं ग्रामसामूहिक-अर्थव्यवस्थायाः कृते उपयुज्यते।

झाङ्ग तियानजुन् इत्यनेन उक्तं यत् सः झाङ्ग होङ्गकिंग च एकस्यैव कुलस्य ज्ञातिजनौ आस्ताम्, झाङ्ग होङ्गकिंग इत्यनेन च वर्षभरि ग्रामे न निवसतः, भूमिः च बहुवर्षेभ्यः परित्यक्तः आसीत् ग्रामः अनुबन्धे हस्ताक्षरं कुर्वन् सः झाङ्ग होङ्गकिंग् इत्यस्मै फ़ोनं कृतवान्, परन्तु सः माध्यमेन न गतः । तदतिरिक्तं यतः अस्मिन् विषये झाङ्ग होङ्गकिंगस्य भ्रातुः भूमिखण्डः अपि आसीत्, तस्मात् सः झाङ्ग होङ्गकिंगस्य भ्रातरं अपि आहूय पृष्टवान् यत् सः जनसमूहस्य अनुसरणं कृत्वा यदि सर्वे इच्छन्ति तर्हि हस्ताक्षरं करिष्यामि इति।

हुआ यूहोङ्ग इत्यादीनां यिमिन्क्सिङ्ग् सहकारी संस्था भूमिं कर्षति स्म ।

सम्प्रति किं शूकरक्षेत्रेण झाङ्ग होङ्गकिङ्ग् इत्यस्य भूमिः आक्रान्तः अस्ति ? सः ग्रामकार्यकर्तृभिः सह भिन्नाः मताः सन्ति। हुआ यूहोङ्ग् इत्यनेन द पेपर इत्यस्मै उक्तं यत् सः अनेकेभ्यः विभागेभ्यः एतस्य विषयस्य सूचनां दत्तवान् गंसु प्रान्तीयप्राकृतिकसंसाधनविभागस्य कर्मचारीः ३ सितम्बर् दिनाङ्के अन्वेषणार्थं स्थलं गतवन्तः, परन्तु अद्यापि कोऽपि निष्कर्षः न कृतः।