समाचारं

गोङ्गकियाओ रेडन् - अहं भवद्भ्यः उष्णतमं विद्यालयं सुन्दरतमं च चरागाहं च दर्शयिष्यामि

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालये गोङ्गकियाओ रेडन् कक्षायां आसीत् (चित्रं ३ सितम्बर् दिनाङ्के गृहीतम्)। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
१० वर्षीयः गोङ्गकियाओ रेडन् तिब्बतस्य न्यिङ्ग्ची-नगरस्य गोङ्ग्बु जियाङ्गडा-मण्डलस्य केन्द्रीय-प्राथमिकविद्यालये पञ्चम-कक्षे अस्ति ।
प्रायः ४,००० मीटर् ऊर्ध्वतायुक्तः नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालयः गोङ्गबुजियाङ्गडा-मण्डलस्य सर्वोच्चविद्यालयः अस्ति, वर्तमानकाले विद्यालये नामाङ्कितानां ३९७ छात्राणां अधिकांशः अल्पाइन-गोपालनक्षेत्रेभ्यः आगच्छन्ति, अतः गृहात् सर्वाधिकं दूरं ५० किलोमीटर्-अधिकं भवति तेषु अधिकांशः परिसरे एव निवासं कर्तुं चयनं करोति ।
विद्यालयः "१०+४" कार्यदिवसस्य शिक्षणप्रतिरूपं कार्यान्वयति अर्थात् १० दिवसाः कक्षा ४ दिवसाः विश्रामः च । एतेन न केवलं मातापितरौ स्वसन्ततिं उद्धर्तुं त्यक्तुं च साहाय्यं कुर्वन्ति - तेषां गृहस्य विद्यालयस्य च मध्ये प्रतिसप्ताहं पर्वतनद्यः पारं गन्तुं न प्रयोजनं भवति, अपितु बालकानां अल्पवयसा एव शिक्षणस्य जीवनस्य च स्वतन्त्रक्षमतानां विकासाय अपि सहायकं भवति।
प्रातः ८ वादने गोङ्गकियाओ रेडन् उत्थाय रजाईं कृत्वा प्रक्षाल्य प्रातःभोजनं कृत्वा सहपाठिभिः सह अध्ययनस्य दिवसं आरब्धवान् ।
राज्यं तिब्बतीकृषकाणां चरकाणां च बालकानां कृते "त्रिप्रतिश्रुतिः" नीतिं कार्यान्वयति, यत्र भोजनं, आवासं, शिक्षणं च सन्ति सर्वे राज्येन निःशुल्कं प्रदत्ताः सन्ति। तस्मिन् एव काले विद्यालयस्य हार्डवेयर-सुविधाः अपि पूर्णाः सन्ति कक्षासु स्पर्श-पर्दे शिक्षण-यन्त्राणि, तापन-सुविधाः च सन्ति । प्रतिदिनं त्रीणि भोजनस्य अतिरिक्तं छात्राः विरामसमये रोटिका, फलं, दधि इत्यादीनि पोषणवस्तूनि अपि खादितुम् अर्हन्ति ।
गोङ्गकियाओ रेडन् स्वस्य तिब्बतीसुलेखस्य विषये सर्वाधिकं गर्वितः अस्ति, सः प्रत्येकं गृहं गच्छन् स्वभगिन्याः पुरतः तत् दर्शयति स्म । विद्यालये तिब्बतीभाषाशिक्षकः अपि अतीव कठोरः अस्ति यदा प्रत्येकं तिब्बती पठनवर्गः भवति तदा छात्राः स्वरः पर्याप्तं उच्चैः नास्ति इति भयात् उच्चैः उपयोगं करिष्यन्ति।
सायंकाले स्वाध्यायस्य अनन्तरं छात्राः प्रतिदिनं १० घण्टानां निद्रां सुनिश्चित्य सायं १० वादनात् पूर्वं शयनं करिष्यन्ति।
ग्रीष्मकाले गोन्चो रेडन् इत्यस्य परिवारः ग्रीष्मकालीनचरणस्थाने निवसति, गोन्चो रेडन् चतुर्दिवसीयविश्रामकाले प्रतिसप्ताहद्वये ग्रीष्मकालीनचरणं प्रति आगच्छति हरितपर्वतानां हरितजलानां च आलिंगने सः कदाचित् पितुः चरने साहाय्यं करोति, मातुः गोमयसङ्ग्रहे साहाय्यं करोति, कदाचित् सुखेन क्रीडति च ।
"यदि वयं परिसरे निवसितुं न शक्नुमः तर्हि अस्माकं कृते प्रतिदिनं बालकान् उद्धर्तुं त्यक्तुं च व्यस्तजीवनस्य च सन्तुलनं कर्तुं वास्तवमेव कठिनम् अस्ति।" विद्यालयः । टोङ्गजी ग्रामः यत्र वाङ्ग डेङ्गस्य परिवारः निवसति, सः अर्धकृषि-अर्ध-चर्या-क्षेत्रः अस्ति, यथा चरनं, तृण-कटनम्, कोर्डिसेप्स-खननं, घृत-निर्माणम् इत्यादयः सर्वदा अनन्ताः कार्याणि सन्ति ।
२०२४ तमे वर्षे तिब्बतीशिक्षायाः "त्रयः गारण्टीः" (पोषणसुधारसहिताः) मानकेषु मूलरूपेण अधिकं सुधारः भविष्यति, येन ५,६२० युआन्/व्यक्तिः/वर्षं यावत् भवति, येन ७४६,००० छात्राः लाभान्विताः भविष्यन्ति गोङ्ग किआओ रेडान् इव अधिकाः तिब्बतीबालाः आकाशस्य समीपस्थे स्थाने आत्मनिर्भराः आत्मनिर्भराः च भवन्ति, ऊर्ध्वं च जायन्ते ।
नियाङ्गपु टाउनशिप केन्द्रीयप्राथमिकविद्यालये गोङ्ग किआओ रेडन् अवकाशस्य पौष्टिकभोजनं प्राप्नोति। "त्रयः गारण्टी" नीतेः लाभं प्राप्य छात्राः प्रतिदिनं रोटी, फलं, दधि इत्यादीनि खादितुम् अर्हन्ति (फोटो ४ सितम्बर् दिनाङ्के गृहीतम्)। छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालये गोङ्ग किआओ रेडन् कम्प्यूटरवर्गं गृह्णाति (चित्रं ३ सितम्बर् दिनाङ्के गृहीतम्)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोङ्गकियाओरेडन्-परिवारस्य कारः गृहं प्रति पर्वतमार्गे चालयति स्म (चित्रं ४ सितम्बर्-दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
गोङ्ग किओरेडन् (दक्षिणे) तस्य माता च अजी च ग्रीष्मकालीनचरणस्थाने गोगोबरं उद्धृत्य "पूर्णभारेन सह प्रत्यागतवन्तौ" (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालयस्य द्वारे वाङ्ग डेङ्गः स्वपुत्रं गोङ्गकियाओ रेडन् (वामभागे) गृहं गन्तुं नेति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोङ्ग किआओ रेडन् (मध्यम्) कक्षाविरामसमये सहपाठिभिः सह गुओझुआङ्ग् नृत्यं नृत्यति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोङ्गकियाओ रेडन् (वामभागे) तिब्बतीसुलेखं दर्शयति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालयस्य छात्रावासस्य मध्ये गोङ्ग किआओ रेडन् सर्वाणि प्रसाधनसामग्रीणि निःशुल्कानि सन्ति (चित्रं ३ सितम्बर् दिनाङ्के गृहीतम्)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालये गोङ्ग किआओ रेडन् (नीचः दक्षिणतः) शयनागमनात् पूर्वं स्वस्य रूममेट्-सहकारिभिः सह गपशपं कृतवान् (चित्रं ३ सितम्बर्-दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
गोङ्गकियाओ रेडान् ग्रीष्मकालीनचरणक्षेत्रे जलं आनेतुं साहाय्यं करोति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
नियाङ्गपु टाउनशिप् केन्द्रीयप्राथमिकविद्यालये छात्राः मध्याह्नभोजनस्य आनन्दं लभन्ते (३ सितम्बर् दिनाङ्के छायाचित्रं गृहीतम्)। सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोङ्ग किओरेडन् तस्य परिवारेण सह ग्रीष्मकालीनचरणक्षेत्रे समूहचित्रं गृहीतवान् (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोन्चो रेडन् (वामभागे) ग्रीष्मकालीनचरणक्षेत्रे स्वस्य मातुलपुत्रेण सह क्रीडति (चित्रं ४ सेप्टेम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
गोन्चो रेडन् इत्यस्य परिवारस्य ग्रीष्मकालीनचरणस्य समग्रं दृश्यं (ड्रोन्-चित्रं, सितम्बर्-मासस्य ४ दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
गोङ्गकियाओ रेडन् (वामभागे) तस्य पिता वाङ्ग डेङ्ग च स्वस्य ग्रीष्मकालीनचरणक्षेत्रे चरन्ति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । छायाचित्रं सिन्हुआ न्यूज एजेन्सी संवाददाता डिङ्ग जेन्ग्निडा
ग्रीष्मकालीनचरणगृहे गोन्चो रेडनस्य माता अजी (प्रथमं दक्षिणतः) स्वपुत्रस्य तिब्बतीवस्त्रस्य व्यवस्थां करोति (चित्रं ४ सितम्बर् दिनाङ्के गृहीतम्) । सिन्हुआ न्यूज एजेन्सी रिपोर्टर जिग्मे डोर्जे इत्यस्य चित्रम्
प्रतिवेदन/प्रतिक्रिया