समाचारं

४०तमः शिक्षकदिवसः शीघ्रमेव आगच्छति, अतः वयं १८.९१८ मिलियनजनशिक्षकाणां कृते श्रद्धांजलिम् अर्पयामः!

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे नवचीनस्य स्थापनायाः ७५ वर्षाणि पूर्णानि सन्ति, "१४ तमे पञ्चवर्षीययोजनायाः" कार्यान्वयनार्थं महत्त्वपूर्णं वर्षम् अस्ति । शरदस्य सूर्य्यस्य फलप्रदस्य च ऋतौ वयं ४० तमे शिक्षकदिवसस्य आरम्भं कुर्मः। उग्रहृदयेन मञ्चे परिश्रमं कुर्वतां १८.९१८ मिलियनं जनशिक्षकाणां कृते अस्माकं आशीर्वादं श्रद्धां च प्रकटयामः!
"महानात्मं धारयित्वा निश्छलतया देशस्य सेवां कर्तुं आदर्शाः विश्वासाः च; विद्वान् विश्वस्य आदर्शः च इति नैतिकभावना; जनान् मनः बोधयित्वा तेषां हृदयं पोषयित्वा शिक्षितुं प्रज्ञा च छात्रान् स्वानुसारं पाठयितुं च योग्यता, यत्नशीलस्य अध्ययनस्य, अभ्यासस्य, सत्यस्य नवीनतायाः च अन्वेषणस्य मनोवृत्तिः, छात्राणां शिक्षणस्य, परिचर्यायाः च आनन्दः , योगदानं दातुं इच्छुकं परोपकारी हृदयं, सभ्यव्यक्तित्वेन बोधस्य साधना च ." गतवर्षे शिक्षकदिवसस्य अवसरे महासचिवः शी जिनपिङ्गः चीनस्य अद्वितीयशिक्षकभावनायाः समृद्धानि अर्थान् व्यावहारिकावश्यकताश्च गहनतया व्याख्यातवान्। अद्यैव "चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः राज्यपरिषदः च रायाः शिक्षाविदां भावनां प्रवर्धयितुं नूतनयुगे उच्चगुणवत्तायुक्तव्यावसायिकशिक्षकदलानां निर्माणं सुदृढं कर्तुं च" जारीकृताः, येषु निर्माणं सुदृढं कर्तुं प्रस्तावः कृतः शिक्षकदलं शैक्षिकशक्तिनिर्माणे महत्त्वपूर्णं मूलभूतकार्यं भवति तथा च शिक्षाविदस्य भावनानां मार्गदर्शनं सुदृढं करोति।
चीनीराष्ट्रस्य सांस्कृतिकजीनेषु शिक्षकाणां सम्मानः उत्कीर्णः अस्ति । प्राचीनकालात् चीनीयराष्ट्रस्य आचार्याणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य, प्रज्ञायाः, विद्यायाः च वकालतस्य च उत्तमः परम्परा अस्ति यथा उक्तं यत् "यदा देशः समृद्धः भवितुम् अर्हति तदा तस्य आचार्याणां मूल्यं करणीयम्, स्वामिनः च आदरः करणीयः; यदि।" गुरुणां मूल्यं ददाति, स्वामिनः च आदरं करोति, तदा विधिः जीविष्यति” इति । चीनीराष्ट्रस्य सभ्यताविकासस्य ५,००० वर्षाणाम् अधिके नायकाः, स्वामिनः च बहुसंख्येन उद्भूताः, ये सर्वे शिक्षकानां पीढीनां परिश्रमात् अविभाज्याः सन्ति इतिहासेन निरन्तरं सिद्धं जातं यत् देशस्य विकासः प्रगतिः च शिक्षकाणां सम्मानेन, शिक्षायाः सम्मानेन च निकटतया सम्बद्धा अस्ति।
न्यू चाइना-देशस्य स्थापनायाः आरम्भात् एव मम देशस्य शिक्षायां पृथिवी-कम्पनं परिवर्तनं जातम्, शिक्षकाणां सम्मानस्य, शिक्षायाः मूल्याङ्कनस्य च परम्परा निरन्तरं प्रचलति, अग्रे च प्रचलति |. बृहत्-परिमाणेन साक्षरता-अभियानस्य आरम्भात् आरभ्य महाविद्यालय-प्रवेश-परीक्षायाः आधिकारिकरूपेण पुनः आरम्भं कृत्वा नववर्षीय-अनिवार्य-शिक्षायाः कार्यान्वयनपर्यन्तं, शिक्षक-शिक्षायाः सशक्त-विकासात् आरभ्य शिक्षक-दिवसस्य स्थापनां यावत्, "चीन-गणराज्यस्य शिक्षक-कानूनस्य" घोषणां यावत्, दलं च... देशः शिक्षायाः महत्त्वं ददाति, शिक्षकानां सामाजिकस्थितिः च अभवत् सुधारः, उपचारः च उन्नतः भवति। अग्रे गत्वा कठिनतां अतिक्रम्य शिक्षणदलस्य निर्माणं आधारं सुदृढं कर्तुं, संरचनां अनुकूलितुं, सुरक्षां प्रवर्धयितुं च ऐतिहासिकप्रक्रियायाः माध्यमेन गतः अस्ति शिक्षकानां सम्मानस्य, सुखस्य, परिचयस्य च भावः निरन्तरं वर्धितः अस्ति मञ्चे लप्य महता एकाग्रतापूर्वकं जनान् शिक्षयन्तः शिक्षकाः अपि स्वस्य महतीं प्रेम्णः प्रज्ञां च उपयुज्य देशस्य विकासाय प्रतिभायाः बौद्धिकसमर्थनस्य च निरन्तरं धारां प्रदातुं, तत् अक्षयचालकशक्तिं परिणमयित्वा, गौरवपूर्णपदचिह्नानि च उत्थापयन्ति तथा च उत्तिष्ठनस्य, धनिकत्वस्य, दृढत्वस्य च ऐतिहासिकं महिमा .
कालस्य चक्रं अग्रे गच्छति, चीनस्य नूतनविकासदिशां चिह्नयति।
नूतनयुगे प्रवेशं कृत्वा, शक्तिशालिनः देशस्य निर्माणस्य मिशनस्य सम्मुखीभूय, जनानां निष्पक्ष-गुणवत्ता-शिक्षायाः उत्सुक-आकांक्षायाः सम्मुखीभवन्, “उदात्त-नीति-नीति-व्यावसायिक-प्रवीणता, उचित-संरचना, जीवनशक्ति-युक्तानां उच्च-गुणवत्ता-व्यावसायिक-शिक्षकाणां दलं सशक्ततया संवर्धयन्तु, निर्मायन्तु च | ” "दलम्" कालस्य आवश्यकता जनानां अपेक्षा च अभवत् । सहकर्मी शी जिनपिङ्ग इत्यनेन सह दलस्य केन्द्रीयसमितिः शिक्षणदलस्य निर्माणं प्रमुखस्थाने स्थापयति, प्रमुखनिर्णयानां व्यवस्थानां च श्रृङ्खलां करोति। शिक्षकदलनिर्माणस्य क्षेत्रे वैज्ञानिकं, मानकीकृतं, व्यवस्थितं च प्रभावी नीतिं संस्थागतव्यवस्था च निर्मितवती अस्ति निरन्तरं सुदृढं भवति... उत्तमप्रतिभाः परस्परं स्पर्धां कुर्वन्ति।
शिक्षकाणां सम्मानः "भविष्यं प्रति धावनम्" इति उपमा भवति । वर्तमानं प्रति ध्यानं दत्तुं, परन्तु भविष्ये अपि ध्यानं दत्तव्यम् इति अर्थः ।
शीर्षस्तरीयरणनीतिकनियोजनात् आरभ्य, अध्यापकानाम् कार्यं अत्यन्तं महत्त्वपूर्णे सामरिकस्थाने स्थापयित्वा चीनीयलक्षणैः सह उच्चस्तरीयशिक्षकव्यवस्थायाः निर्माणं यावत्, अध्यापकानाम् आदरः, शिक्षायाः मूल्याङ्कनं च संस्कृतिः भवति तथा च action consciousness of the whole society ...उच्चस्तरीयनियोजनं व्यवस्थितं च उन्नतिः अवश्यमेव महान् देशस्य शिक्षकानां दृढविश्वासं भव्यशक्तिं च एकत्र आनयिष्यति येन एकस्याः शैक्षिकशक्तिः शैक्षिकशक्तिरूपेण परिवर्तनं प्रवर्धयिष्यति तथा च महतीं कायाकल्पं साक्षात्करिष्यति चीनीराष्ट्रम् ।
शिक्षाविदां भावनां वकालतम् अग्रे सारयितुं च अध्यापकानाम् नैतिकचरित्रस्य संवर्धनार्थं, अध्ययनार्थं च समर्पितानां कृते प्रोत्साहयितुं आवश्यकं सोपानम् अस्ति, एकीकृतरूपेण शिक्षां, विज्ञानं प्रौद्योगिक्यं च, प्रतिभाकार्यं च प्रवर्धयितुं, तथा च आधुनिकसमाजवादीदेशस्य व्यापकनिर्माणार्थं मूलभूतं सामरिकं च समर्थनं प्रदातुं अर्थः राष्ट्रसमृद्धेः राष्ट्रियकायाकल्पस्य च आधारं सुदृढं कर्तुं आधारं स्थापयितुं च समयस्य आह्वानम् अस्ति।
आचार्याणां बलं शिक्षणस्य बलस्य आधारः, शिक्षायाः बलं देशस्य बलस्य आधारः भवति। त्रिपादमञ्चस्य प्रेम्णः आलिंगनं कृत्वा, अधिकबालानां जीवनमार्गं प्रकाशयितुं अपेक्षां आलिंग्य, प्रत्येकं पाठं सम्यक् पाठयितुं दृढतां आलिंग्य, कठिनतानां निवारणस्य भावनां आलिंग्य, नवीनतायां साहसी भवितुं च वयं तालमेलं स्थापयिष्यामः समयं कृत्वा समयस्य आह्वानस्य प्रतिक्रियां ददति चीनीशैल्या आधुनिकीकरणस्य भव्यकार्य्ये शिक्षकाः अवश्यमेव बहादुरीपूर्वकं उत्तरदायित्वं स्वीकृत्य शिक्षाद्वारा देशस्य सेवायाः महिमा लिखिष्यन्ति!
जनगुरुभ्यः नमस्कारः !
(स्रोतः जनदैनिकः)
प्रतिवेदन/प्रतिक्रिया