समाचारं

sam’s can go fast but can’t float सदस्यताभण्डाराः देशे सर्वत्र विस्तारं प्राप्नुवन्ति, परन्तु नकारात्मकविषयाः बहुधा प्रवृत्ताः सन्ति

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्माकं संवाददाता ली ज़ुआन्जी चाङ्गशातः समाचारं दत्तवान्
"सैमस्य सुपरमार्केट् भवन्तं चिन्तारहितं शॉपिंग-अनुभवं प्रदाति" इति नारा अनेके जनाः तया परिचिताः अभवन्, सदस्यतां च उद्घाटितवन्तः तथापि अद्यतनकाले सैम-क्लबः दुःखदः अवस्थायां वर्तते वेइबो इत्यस्य उष्णसन्धानेषु नकारात्मकविषयाः बहुधा दृश्यन्ते स्म, जनमतस्य भंवरस्य मध्ये सैमस्य संलग्नतायाः कारणेन बहवः नेटिजनाः पृच्छन्ति स्म यत् "अधुना सैमस्य किं दोषः अस्ति?
परन्तु मूलकम्पनी वाल-मार्ट चीनीयविपण्ये स्वर्णयुगस्य आरम्भं कुर्वती अस्ति यत्र सैमस्य द्वितीयत्रिमासे वाल-मार्टस्य शुद्धविक्रयः ४.६ अरब अमेरिकीडॉलर् (प्रायः ३२.५ अरब युआन् इत्यस्य बराबरः) अभवत् ।
सैमस्य क्लबः बहुवारं दण्डं दत्तवान्
वस्तुतः अन्तिमेषु वर्षेषु समस्याप्रदभोजनस्य मिथ्याविज्ञापनस्य विक्रयणस्य च कारणेन सैम्स् क्लबस्य न्यूनातिन्यूनं २० वारं दण्डः प्राप्तः अस्ति । तेषु २०१५ तः २०१८ पर्यन्तं मिथ्याप्रचारः, खाद्यस्य ढालः, उत्पादेषु मिलावटः, मिलावटः इत्यादीनां विषयाणां कारणेन स्थानीयबाजारनियामकप्रधिकारिभिः न्यूनातिन्यूनं षड्वारं दण्डः दत्तः तेषु सः ५०,००० युआन् दण्डं प्राप्नोत् यत् सः एकं निश्चितं युबा-ब्राण्ड् विक्रीतवान् यत् ढालयुक्तं कीटैः आक्रान्तं च आसीत् ।
अस्मिन् वर्षे फरवरी-मासस्य ६ दिनाङ्के शङ्घाई-नगरपालिका-प्रशासनेन शङ्घाई-झेनरु-सैम-सुपरमार्केट्-कम्पनी-लिमिटेड्-इत्यनेन योग्य-उत्पाद-रूपेण घटिया-उत्पादानाम् उत्पादनं, विक्रयणं च कृत्वा ८,८७० युआन्-अधिकं दण्डः दत्तः, अवैध-क्रियाकलापाः स्थगयितुं च आदेशः दत्तः
सैमस् इत्यत्र क्रीतस्य शूकरमांसस्य जर्की इत्यस्मिन् विदेशीयाः वस्तूनि प्राप्तानि, अनवद्घाटिते उत्पादे च केशाः प्राप्ताः... उपभोक्तारः ब्लैक कैट शिकायतमञ्चे अपि शिकायतां स्थापितवन्तः।
"सैमस्य खाद्यसुरक्षाविषयाणि विस्फोटकाः अभवन् यतोहि गुप्ताः खतराणि अतिदीर्घकालं यावत् सञ्चितानि सन्ति तथा च तस्य औद्योगिकशृङ्खलायाः प्रत्येकं कडिः प्रविष्टाः सन्ति उपभोगः यावन्तः उपयोक्तारः सन्ति तथा च श्रेणीः यावन्तः जटिलाः सन्ति, तावत् अधिकानि सम्भाव्य खाद्यसुरक्षाजोखिमाः भवन्ति। तदतिरिक्तं, अन्तिमेषु वर्षेषु सैमस्य तीव्रविस्तारः अनिवार्यतया विविधप्रबन्धनविलम्बान् आनयिष्यति, यस्य परिणामेण गुप्तसंकटानाम् एकाग्रप्रकोपः भविष्यति
सः सूचितवान् यत् संचारदृष्ट्या यदा खाद्यसुरक्षाविषयः महतीं प्रकाशनं प्राप्नोति तदा प्रायः अधिकाः उपभोक्तृणां केषाञ्चन उपभोगस्य "दुर्घटनानां" उजागरीकरणस्य उपक्रमं करिष्यन्ति इति कारणं भविष्यति तद्विपरीतम्, केचन खाद्यसुरक्षाविषयाणि नित्यं उत्पद्यन्ते हिमस्य अधः निहितः ।
भण्डारं पिधाय, एकस्मिन् समये नूतनान् उद्घाटयन्
बहुधा खाद्यसुरक्षाघटनानां बावजूदपि सैमस्य अद्यापि विपण्यस्य "अशान्तिः" अस्ति, एकदा च वाल-मार्टस्य "समग्रग्रामस्य आशा" अभवत्
अन्तिमेषु वर्षेषु उपभोक्तृविपण्ये उपभोक्तृमागधेषु च निरन्तरं परिवर्तनेन सह हाइपरमार्केटस्वरूपस्य क्रमेण न्यूनता अभवत्, "सुपरमार्केटविशालकायः" वाल-मार्टः च न मुक्तः लिङ्क्शॉप् डॉट् कॉम् इत्यस्य आँकडानुसारम् अस्मिन् वर्षे एव प्रथमार्धे वाल-मार्ट्-संस्थायाः १६ हाइपरमार्केट्-संस्थाः बन्दाः अभवन् ।
परन्तु तस्य सैमस्य क्लबस्य भण्डाराः सर्वं मार्गं "उल्लासन्ति" इति अनुमानं कुर्वन्ति यत् विगतत्रिषु वर्षेषु सैमस्य विक्रयचक्रवृद्धिः ३०% तः न्यूना नास्ति, २०२३ तमे वर्षे विक्रयः ८० अरब युआन् अधिकः भविष्यति एकस्य उपयोक्तुः वार्षिकं योगदानं १४,००० युआन् भवति, यत् ताओबाओ इत्यस्य १.६ गुणाधिकम् अस्ति ।
३१ अगस्तपर्यन्तं सैमस् क्लब् इत्यनेन देशे ४९ भण्डाराः उद्घाटिताः, ये मुख्यतया द्रुतगत्या आर्थिकविकासयुक्तेषु नगरेषु केन्द्रीकृताः सन्ति, यत्र बीजिंग, शङ्घाई, शेन्झेन्, ग्वाङ्गझौ, चाङ्गशा, डालियान्, हाङ्गझौ च सन्ति तदतिरिक्तं सैमस् क्लबे ५० लक्षाधिकाः वेतनप्राप्ताः सदस्याः सन्ति, प्रतिसदस्यं वार्षिकव्ययः १३,००० युआन् यावत् भवति ।
वर्तमानस्य सैमस्य चीनीयविपण्ये वाल-मार्टस्य "मेरुदण्डः" एव अस्ति इति वक्तुं शक्यते ।
सैम्स् क्लब् भण्डारस्य निरन्तरविस्तारेण वाल-मार्टस्य प्रदर्शनवृद्धिः अपि त्वरिता अभवत् । वाल-मार्टस्य वैश्विकराजस्वप्रदर्शनस्य आधारेण सैम-सम्बद्धानां आँकडानां विकासस्य दरः तुल्यकालिकरूपेण उच्चः अस्ति । walmart द्वारा प्रकाशितवित्तीयप्रतिवेदनानुसारं, walmart चीनस्य वित्तवर्षे 2025 q2 (1 मे तः जुलाई 31 पर्यन्तं) शुद्धविक्रयः us$4.6 अरबः, वर्षे वर्षे 17.7% वृद्धिः, तुलनीयविक्रयः 13.8% वृद्धिः, शुद्धविक्रयः च अभवत् ई-वाणिज्यव्यापारस्य विक्रयः २३% वृद्धिः । तस्य मते द्वितीयत्रिमासे सैमस्य प्रारूपस्य ई-वाणिज्यव्यापारस्य च दृढं प्रदर्शनं निरन्तरं जातम् ।
तेषु 2025 वित्तवर्षे q2 सदस्यताशुल्कं अन्यं च आयं वर्षे वर्षे 16.0% वर्धितम् अस्ति एषः आँकडा स्पष्टतया सदस्यताशुल्कं गृह्णन्ति सैमस्य क्लबस्य भण्डारैः सह सम्बद्धाः सन्ति।
सैमस् क्लबस्य भण्डारस्य उत्कृष्टप्रदर्शनेन सह वाल-मार्ट् इत्यनेन गतवर्षे सार्वजनिकरूपेण उक्तं यत् भविष्ये प्रतिवर्षं ६ तः ७ यावत् नूतनाः सैम्स् क्लब् भण्डाराः उद्घाटिताः भविष्यन्ति इति अपेक्षा अस्ति, तथा च अपेक्षा अस्ति यत् २०२६ तमे वर्षे सैम्स् क्लब् भण्डारस्य संख्या अधिका भविष्यति ६०.
अग्रिमः "चीन सैम" कः ।
तस्मिन् एव काले वाल-मार्ट्-संस्था सैम्स् क्लब्-सुपरमार्केट्-मध्ये "निवेशं वर्धयति" इति निरन्तरं वर्तते । अधुना एव walmart इत्यनेन नियामकसंस्थाभ्यः प्रदत्तानां नवीनतमदस्तावेजानां अनुसारं walmart इत्यनेन jd.com इत्यत्र स्वस्य सर्वेषां भागानां विक्रयणं सम्पन्नम्, यस्य कुलमूल्यं प्रायः ३.७ अरब अमेरिकीडॉलर् अस्ति
वालमार्ट-संस्थायाः प्रभारी एकः प्रासंगिकः व्यक्तिः अवदत् यत् – “एतत् निर्णयः अस्मान् चीनस्य सशक्तविकासे अधिकतया ध्यानं दातुं शक्नोति, यत्र वालमार्ट-शॉपिङ्ग्-मॉल-सैम-क्लब-भण्डारस्य संचालनं च अस्ति, अन्यप्राथमिकतानां कृते सम्पत्तिं आवंटयितुं च वयं चीन-देशस्य सेवां निरन्तरं करिष्यामः | विश्वं ग्राहकानाम् सदस्यानां च उत्तमसेवा।
आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सैमस्य चीनस्य ऑनलाइनविक्रयः वर्षे वर्षे २९% वर्धितः, कुलविक्रयस्य प्रायः ५०% भागः, यदा तु सम्पूर्णस्य वालमार्ट् चीनस्य ई-वाणिज्यस्य प्रवेशदरः ४८% यावत् अभवत्
परन्तु चीनीयविपण्ये वालमार्ट्-संस्थायाः कोस्ट्को, हेमा इत्यादीनां प्रतियोगिनां सामना अपि भवति । अनेके "नवक्रीडकाः" सदस्यताभण्डारस्य पटलस्य प्रयासाय अपि उत्सुकाः सन्ति । यथा, ओरिएंटल सेलेक्शन् इत्यनेन पूर्वं अफलाइन सदस्यताभण्डारपट्टिकायां प्रवेशस्य अभिप्रायः घोषितः आसीत् तथा च सैम्स् क्लब इत्यनेन सह स्पर्धां करिष्यति इति उक्तम् आसीत् ।
अस्मिन् परिस्थितौ यदि खाद्यसुरक्षाघटनानि निरन्तरं भवन्ति तर्हि सैमस्य तथाकथितः "मध्यमवर्गस्य प्रथमपरिचयः" निवृत्तः भविष्यति, वृद्धिकठिनतानां अपि सामना करिष्यति
झाङ्ग शुले इत्यनेन उक्तं यत् खाद्यसुरक्षाविषयाणां प्रकोपः सैम इत्यस्य कृते चेतावनी अस्ति, यः स्वस्य अतितापितानां नालानां विस्तारं कृत्वा शीतलं कर्तुं शक्नोति। सैमस्य कृते एषः अवसरः अस्ति यत् यदा गुप्ताः संकटाः नियन्त्रणात् बहिः सञ्चिताः भवन्ति तदा ब्राण्ड्-प्रतिबिम्बस्य प्रत्यक्षतया विध्वंसनं न कर्तुं त्रुटयः सम्यक् कर्तुं केन्द्रीक्रियते ।
प्रतिवेदन/प्रतिक्रिया