समाचारं

समकालीनजनानाम् त्रयः अत्यन्तं दुर्लभाः क्षमताः

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आधुनिकसमाजस्य सर्वविधाः जटिलाः सूचनाः प्रचण्डाः भवन्ति ।यदि सर्वदा जागृतः स्थातुं न शक्नोषि तर्हि भ्रष्टः भक्षितः च भवेत् ।

गहनं शिक्षणं, स्वतन्त्रचिन्तनं, परिश्रमस्य दृढता च, न केवलं अद्यतनसमाजस्य सामर्थ्यस्य अत्यन्तं आवश्यकता वर्तते, अपितु जीवनस्य मनोवृत्तिः प्रज्ञा च।

गहनं शिक्षणम्
विखण्डितसूचनाभिः न बाधितः

सूचनाविस्फोटस्य अस्मिन् युगे यदा भवन्तः स्वस्य मोबाईलफोनं चालू कुर्वन्ति तदा एकप्रकारस्य वा अन्यस्य वा सूचना स्वयमेव उत्पद्यते ।

बहुवारं वयं मन्यामहे यत् मूषकस्य क्लिक् करणेन वयं "क्षणेन भूतवर्तमानं च द्रष्टुं शक्नुमः, क्षणेन जगत् स्पृशितुं शक्नुमः" तथा च सर्वविधं ज्ञानं सहजतया प्राप्तुं शक्नुमः।

वस्तुतः अधिकतया सर्वविधाः अव्यवस्थिताः पौष्टिकाः च सूचनाः अस्मान् चिन्तने ध्यानं न ददति ।

अतीव गहनं वचनं वर्तते-"केचन जनाः बहु किमपि जानन्ति इव, परन्तु उत्तमतया ते केवलं 'ज्ञानयुक्ताः तत्त्वानि' एव सन्ति, ते कदापि बुद्धिजीविनः न भविष्यन्ति।"

विखण्डितसूचनायाः सरलसञ्चयः अस्माकं ज्ञानं वर्धयति इव भासते, परन्तु अस्मान् सुधारं कर्तुं न शक्नोति ।

जीवने बहवः जनाः एतादृशाः सन्ति।टोपीबिन्दुना लोकप्रियाः हास्याः बहिः आगच्छन्ति, प्रसिद्धानां गपशपः च सूचनानां निधिः भवति।परन्तु कठिनं पुस्तकं पठन् अहं कतिपयानि पृष्ठानि पठित्वा पठनं समाप्तुं न शक्नोमि यदा लिखितसामग्रीलेखनस्य विषयः आगच्छति तदा अहं चिन्तयन् अपि प्रतिलिपिं व्यवस्थितुं न शक्नोमि

वस्तुतः मनुष्यस्य विद्यायाः गभीरता तस्य विचारस्य परिमाणं भवति ।

उच्चस्तरीयाः जनाः प्रायः गहनशिक्षकाः भवन्ति ।

यदि भवान् न्यूनघनत्वयुक्ते सूचनाबुद्बुदे निमग्नः अस्ति तर्हि मध्यमजीवने फसितुं शक्नोति ।

गहनशिक्षणस्य गहनचिन्तनस्य च सद्वृत्तीनां विकासेन एव वयं संज्ञानस्य सीमां भङ्ग्य अधिकमूल्यं जीवनं निर्मातुं शक्नुमः।

स्वतन्त्रचिन्तनम्
जनभावनायाः कृते मा डुलन्तु

भावाः अत्यन्तं संक्रामकाः प्रसारिताः च भवन्ति, जनाः नकारात्मकभावनासु विशेषतया प्रवणाः भवन्ति ।

एकदा मनोवैज्ञानिकाः प्रयोगं कृत्वा विषादग्रस्तेन सह एकस्मिन् कक्षे निवसितुं प्रसन्नं आशावादीं च व्यक्तिं चयनं कृतवन्तः ।

प्रयोगस्य मूल अभिप्रायः आसीत् यत् प्रसन्नाः आशावादीः जनाः विषादग्रस्तान् जनान् प्रभावितुं, तेषां सुखिनः च कर्तुं शक्नुवन्ति इति । अप्रत्याशितरूपेण अर्धघण्टायाः अन्तः एव मूलतः आशावादीनां मुखस्य स्मितं अन्तर्धानं जातम्, सः च निःश्वसितुं आरब्धवान् ।

अस्मिन् प्रयोगे ज्ञायते यत् दुर्भावनाः अन्येभ्यः प्रसारयितुं केवलं प्रायः २० निमेषाः एव भवन्ति ।नकारात्मकभावनान् अवरुद्ध्य स्वतन्त्रचिन्तनं निर्वाहयितुम् अद्भुतक्षमता अस्ति।

जीवने ये जनाः विशिष्टाः सन्ति ते प्रायः स्वतन्त्रतया चिन्तयितुं शक्नुवन्ति ।

एतादृशः व्यक्तिः प्रवृत्तिम् अनुसरणं न करिष्यति, भावनात्मकं संक्रमणं नकारयति, उचितं अशुभं च भेदं कर्तुं शक्नोति, किमपि कर्तुं पूर्वं अधिकं चिन्तयिष्यति च ।

अतः एव ते जीवने उपक्रमं दृढतया गृह्णन्ति ।

चिन्तनस्य गुणः जीवनस्य गुणवत्तां निर्धारयति ।

वयं जीवनस्य शिखरं वा अन्धकारस्य अधः वा भवेम, परमतं अनुसृत्य जनसमूहस्य अनुसरणं न कर्तव्यम्।

स्वतन्त्रतया चिन्तयित्वा एव भवन्तः बहिः जगतः कोलाहलं अवरुद्ध्य हृदये लप्य यत् कर्तुम् इच्छन्ति तत् कर्तुं शक्नुवन्ति, स्वप्नानां साकारं कर्तुं च शक्नुवन्ति ।

परिश्रमं कुर्वन्तः भवन्तु
सस्तेन सुखेन मा भक्षय

सस्तो सुखं तत् सुखं यत् अल्पायुषः, उपरितनं, जनानां कृते व्यसनं भवितुं सुलभं च भवति, तस्मात् आत्मनः मुक्तिं कर्तुं असमर्थः च भवति ।

"सस्तो सुखम्" सर्वं दुष्टं नास्ति, अल्पमात्रायां डोपामाइन् वास्तवतः शरीरं मनः च शिथिलं कर्तुं शक्नोति।परन्तु यदि भवन्तः "सस्तेषु सुखेषु" अधिकं लीनाः भवन्ति तर्हि भवन्तः यत् लाभं प्राप्नुवन्ति तस्मात् अधिकं हानिम् अनुभविष्यन्ति।

वयं प्रायः शोचयामः यत् कालः गच्छति, परन्तु वयं न जानीमः यत् अस्माभिः व्यक्तिगतरूपेण “सस्तेषु सुखेषु” समयः नाशितः ।

यदा क्षीणः भवति तदा सः सस्तेन सुखेन, अल्पकालीनसुखेन च आत्मानं जडं कर्तुं रोचते ।

सच्चा सुखं कार्निवलस्य अनन्तरं एकान्तता न, अपितु परिश्रमस्य अनन्तरं पूर्णतया पूर्णतायाः, सिद्धेः च भावः।

प्रायः असुविधायाः, दुःखस्य, दुःखस्य च माध्यमेन क्रमेण सत्या वृद्धिः भवति ।

वास्तविकं उत्कृष्टता कालेन धैर्येण च सिक्तस्य मौनपरिश्रमस्य परिणामः भवति।

सस्तेषु सुखेषु दूरं तिष्ठन्तु, कठिनं किन्तु सार्थकं वस्तूनि च चिनुत ।

प्रथमं कठिनं भवेत्, परन्तु धैर्येन यत् फलं भवति तत् भवतः जीवनस्य पोषणस्य स्रोतः भवति ।

प्रतिवेदन/प्रतिक्रिया