समाचारं

"कक्षाणां मध्ये पञ्चदशनिमेषाः" इति अत्र शैक्षणिकदुविधायाः समाधानं कथं करणीयम्?

2024-09-08

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

परिसरे तानि यौवनदिनानि पश्चात् पश्यन् कक्षानां मध्ये कतिपयानां निमेषाणां अल्पानि अन्तराणि उज्ज्वलवर्णवत् आसन्, अस्माकं अध्ययनजीवने अनन्तमनोहरतां स्वतन्त्रतां च योजयन्ति स्म

घण्टा सहसा ध्वनितवती, मुक्ति-आह्वान इव, तत्क्षणमेव कक्षायाः जडतां, संयमं च भङ्गयति स्म ।

बालकाः ज्वारः इव प्रवहन्ति स्म, गलियाराः, क्रीडाङ्गणानि च तत्क्षणमेव हास्य-हसनेन पूरितानि आसन्, तेषां धावन-आकृतयः, अनुसरण-क्रीडाः च सजीवं चित्रं निर्मान्ति स्म

एतत् न केवलं शारीरिकविमोचनं, अपितु आध्यात्मिकं राहतं च, येन बालकाः अस्थायीरूपेण पुस्तकानां भारं विस्मरन्ति, निर्दोषमैत्रीं निश्चिन्ताक्रीडायां च निमग्नाः भवेयुः

परन्तु यथा यथा समयः गच्छति तथा तथा अवकाशक्रियाः अधिकाधिकं कठिनाः अभवन् इव ।

बालकानां पदानि कक्षायां एव प्रतिबन्धितानि आसन्, तेषां हास्यं हास्यं च संयमितं सावधानं च अभवत् । कक्षायाः बहिः सूर्यप्रकाशः, वायुः च अप्राप्यस्वप्नः इव आसीत् । एते सर्वे परिवर्तनाः "सुरक्षा" इति शब्दस्य महता दबावात् उद्भूताः सन्ति ।

मातापितृणां चिन्ता, विद्यालयस्य उत्तरदायित्वं च द्वौ विशालौ पर्वतौ इव सन्ति, यावत् अहं कक्षानां मध्ये दशनिमेषान् यावत् श्वसितुम् न शक्नोमि तावत् तान् भारयति शिक्षकाः स्वसन्ततिसुरक्षायाः चिन्ताम् अनुभवन्ति, मातापितरः दुर्घटनाभ्यः भीताः सन्ति, विद्यालयाः च किमपि जोखिमं ग्रहीतुं न इच्छन्ति।

फलतः वर्गयोः मध्ये दशनिमेषाः शान्ततया अन्तर्धानं जातम्, तस्य स्थाने अनन्तमौनम्, संयमः च अभवत् ।



अधुना बीजिंगनगरे नूतननीत्या बालकानां कृते वसन्तवायुवत् पञ्चनिमेषाणां अतिरिक्तविरामसमयः प्राप्तः।

उपरिष्टात् एषः उपायः छात्राणां शारीरिक-मानसिक-स्वास्थ्यस्य परिचर्या-प्रतिक्रिया च अस्ति, परन्तु किं एतत् यथार्थतया अवकाश-क्रियाकलापानाम् पुनः सजीवीकरणं कर्तुं शक्नोति वा इति चिन्तनीयः प्रश्नः |. बालकाः कक्षायाः बहिः गत्वा सूर्यप्रकाशे स्नानं कृत्वा स्वतन्त्रतां भोक्तुं शक्नुवन्ति इति आशां कृत्वा शिक्षासमित्याः सुन्दरदृष्टिः अस्ति।

परन्तु पञ्चनिमेषान् योजयितुं यथार्थता दूरतरं जटिला अस्ति अस्मिन् शैक्षिकदर्शनं, प्रबन्धनपद्धतयः, अभिभावकानां विद्यालयानां च सुकुमारसन्तुलनं च अन्तर्भवति ।

कक्षानां मध्ये दशनिमेषस्य अन्तर्धानं अतिव्याख्यायाः, सुरक्षाविषये चिन्तायां च मूलभूतम् अस्ति ।

विद्यालयानां कृते अभिभावकानां अपेक्षाः उचितसुरक्षाप्रतिश्रुतितः प्रायः कठोर "शून्यजोखिम" यावत् उन्नताः अभवन् । एकदा विद्यालये बालकः आहतः भवति तदा विद्यालयः प्रायः जनसमालोचनस्य लक्ष्यं भवति, यद्यपि कोऽपि उत्तरदायी अस्ति । अस्मिन् दबावे विद्यालयेन सर्वाधिकं रूढिवादी प्रबन्धनरणनीतिः चयनिता: क्रियाकलापानाम् न्यूनीकरणं, जोखिमानां परिहारः च ।

बालकानां व्यायामस्य स्वतन्त्रतायाः च आवश्यकता इति स्पष्टं चेदपि "सुरक्षायाः" कृते अवकाशकाले निःशुल्कक्रियाकलापाः वस्तुतः विद्यालयस्य दृष्टौ समयबम्बः अभवन्

परन्तु एतादृशः "अन्तर्धानः" न केवलं कालस्य व्यतीतः, अपितु शैक्षिकसंकल्पनानां व्यभिचारः अपि अस्ति ।

बालकाः स्वाभाविकतया सजीवाः सक्रियः च भवन्ति, तेषां स्वतन्त्रक्रियासु शारीरिक-मानसिक-सन्तुलनं प्राप्तुं आवश्यकता वर्तते ।



अधुना अवकाशक्रियाः मानकीकृताः एकीकृताः च अभवन्, बालकानां व्यक्तिगतविकासस्य स्थानं नष्टम् अस्ति ।

यदि समयः वर्धते अपि, यदि ते अद्यापि समूहक्रियासु भागं ग्रहीतुं बाध्यन्ते, तर्हि अवकाशस्य सारः न परिवर्तितः - बालकाः अद्यापि यथार्थतया स्वतन्त्रतया धावितुं क्रीडितुं च न शक्नुवन्ति, तथापि ते तथाकथितं "स्वतन्त्र" समयं व्यतीतयन्ति संघठनं।

अस्य पृष्ठतः शिक्षाप्रबन्धनव्यवस्थायाः बालस्वायत्ततायाः व्यक्तिगततायाः च उपेक्षां प्रतिबिम्बयति ।

केषुचित् विद्यालयेषु अवकाशक्रियाकलापाः सावधानीपूर्वकं परिकल्पिताः, कठोररूपेण निरीक्षिताः, मूल्याङ्कनेषु अपि समाविष्टाः भवन्ति । सुरक्षाविषये एतत् अतिशयेन ध्यानं बालकानां रक्षणं करोति इव, परन्तु वस्तुतः तेषां स्वतन्त्रतया विकासस्य अधिकारं वंचितं भवति । यथा "मातापितृणां दूरदर्शिता, बालकानां प्रतिमानाः" इति पुस्तके उक्तं, मातापितृणां दूरदर्शिता स्वसन्ततिनां कृते स्वतन्त्रं, सुरक्षितं, विश्वासपूर्णं च वृद्धिवातावरणं निर्मातुं भवितुमर्हति।

विद्यालयेषु अपि तथैव भवेत् अवकाशस्य क्रियाकलापाः स्वाभाविकाः शिथिलाः च भवेयुः, न तु अतिशयेन परिकल्पिताः, संगठिताः च।

अतः अवकाशस्य यथार्थार्थस्य पुनर्स्थापनार्थं अस्माभिः शैक्षिकसंकल्पनातः एव आरम्भः करणीयः ।

यद्यपि समयवर्धनं महत्त्वपूर्णं तथापि बालानाम् क्रियाकलापस्य बाधाः उत्थापयित्वा तेभ्यः विश्वासः, स्थानं च दातुं अधिकं महत्त्वपूर्णम् अस्ति । ताः कठोरक्रियाकलापव्यवस्थाः केवलं बालानाम् स्वतन्त्रतायाः इच्छां प्रबलं करिष्यन्ति, परन्तु तेषां यथार्थान् आन्तरिकान् आवश्यकतान् पूरयितुं न शक्नुवन्ति ।

बालकाः वास्तविकं अवकाशं कथं व्यतीतव्यमिति निर्णयं कुर्वन्तु।

गपशपं कुर्वन्ति वा धावनं वा सूर्ये शान्ततया उपविष्टाः वा तेषां स्वतन्त्रतया विकल्पः अधिकारः अस्ति ।

एतादृशः अवकाशः न केवलं शरीरं मनः च शिथिलं कर्तुं शक्नोति, अपितु बालानाम् स्वतन्त्रचिन्तनस्य निर्णयक्षमतायाः च संवर्धनं कर्तुं शक्नोति।



यथार्थतां प्रति गच्छन्तु, यद्यपि बीजिंग-आदिषु स्थानेषु १५-निमेष-विश्राम-समयः कार्यान्वितः अस्ति तथापि तस्य कार्यान्वयनम् कथं करणीयम्, बालकानां यथार्थतया स्वतन्त्रतायाः आनन्दः कथं भवति इति अद्यापि एकः विषयः अस्ति यस्य तत्कालं समाधानं करणीयम् |.

शिक्षाधिकारिणः विद्यालयाः च अवगन्तुं अर्हन्ति यत् प्रतिबन्धाः सर्वोत्तमः समाधानः न सन्ति, परन्तु अधिकानि समस्यानि जनयितुं शक्नुवन्ति। बालकान् मुक्तं स्थानं दत्त्वा सूर्यप्रकाशे स्वस्वभावं मुक्तं कर्तुं दत्त्वा वर्गयोः मध्ये चतुर्थांशघण्टायाः वास्तविकं मूल्यम् अस्ति ।

अभिभावकानां विद्यालयानां च "सुरक्षा" इत्यस्य अर्थस्य पुनः परीक्षणस्य आवश्यकता वर्तते। बालस्य वृद्धिः न केवलं हानिपरिहारपर्यन्तं सीमितं भवेत्, अपितु मनोवैज्ञानिकसामाजिककौशलस्य विकासः अपि अन्तर्भवेत् । एतत् च स्वतन्त्रे प्राकृतिके च वातावरणे प्राप्तुं आवश्यकम्।

यदि बालकाः सर्वदा पूर्णनियन्त्रणे भवन्ति तर्हि तेषां स्वायत्तता, सृजनशीलता च कठिनतया प्रफुल्लिता भविष्यति ।

शिक्षा न केवलं ज्ञानप्रदानम्, अपितु व्यक्तित्वस्य, आत्मायाः च आकारः अपि अस्ति ।

यद्यपि अवकाशक्रियाः लघुः सन्ति तथापि शैक्षिकदर्शने गहनविचलनानि प्रतिबिम्बयन्ति । शिक्षाप्रबन्धनप्रतिरूपस्य मौलिकरूपेण समायोजनं कृत्वा बालानाम् स्वतन्त्रतायाः विकासस्य च आवश्यकतानां यथार्थतया सम्मानं कृत्वा एव कक्षानां मध्ये दशनिमेषस्य पञ्चदशनिमेषस्य वा विरामः यथार्थतया स्वस्य सारं प्रति आगन्तुं शक्नोति।

सर्वेषु सर्वेषु अवकाशः शारीरिकविश्रामात् बहु अधिकस्य विषये अस्ति, आत्मायाः कृते पुनः चार्जिंगस्थानकम् अस्ति।

बालकानां स्वकीयं मुक्तस्थानं प्राप्तुं अनुमतिः कस्यापि आरोपितक्रियाकलापस्य अपेक्षया अधिकं शैक्षिकं भवति । एतत् न केवलं कक्षानां मध्ये दशनिमेषाणां पुनरागमनं, अपितु बालवृद्धेः स्वरूपस्य आदरः, अवगमनं च।

आशासे प्रत्येकं बालकः मुक्तविरामसमये स्वस्य सुखं वृद्धिं च प्राप्नुयात्।