समाचारं

lynk & co z10 प्रथमं दुर्घटनाम् अभवत्, कारः टोटलः अभवत्, अग्निः नासीत्, सर्वे कुशलाः सन्ति

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

lynk & co z10 इत्येतत् कालमेव प्रक्षेपितम् आसीत् मूल्यं च घोषितम्। 196,800-288,800 युआन के सीमित समय छूट मूल्य। अद्य प्रथमः टकरावः भविष्यति इति मया न अपेक्षितम्! ऑनलाइन-अफवाः अनुसारं lynk & co z10 प्रथमवारं दुर्घटनाम् अभवत् । स्थले प्रेषितानां अभिलेखानां अनुसारं नूतनकारस्य अग्रमुखं भृशं क्षतिग्रस्तं जातम्, अग्रे बम्परः च पूर्णतया परिवर्तनं जातम्, एतेन आघातस्य हिंसकः प्रभावः दृश्यते तथा च जनाः कारस्य वेगस्य विषये अनुमानं कुर्वन्ति घटनायाः समयः ।

घटनास्थलात् पुनः प्रेषितानां चित्राणां आधारेण न्याय्यं चेत्, एतत् परीक्षणकारं भवितुम् अर्हति! द्वारे lynk & co z10 इति चिह्नं अस्ति । कारस्य अग्रे पृष्ठभागे च पर्याप्तं क्षतिः अभवत्! अग्रे बम्परः, हुडः च भृशं क्षतिग्रस्तः आसीत्, पृष्ठीयचक्रस्य निलम्बनम् अपि भृशं विकृतम् आसीत् ।

परन्तु सुरक्षादृष्ट्या lynk & co z10 इत्यनेन स्वस्य उच्चशक्तियुक्तशरीरसंरचना प्रदर्शिता - ए-स्तम्भाः अक्षुण्णाः एव आसन्, द्वाराणि उद्घाटयितुं शक्यन्ते, पार्श्ववायुपुटाः समये प्रतिक्रियां दत्तवन्तः, यात्रिकाणां मध्ये कोऽपि क्षतिः नासीत् बैटरी अग्निम्, धूमं वा न गृहीतवान्, बैटरी-व्यवस्था च टकरावस्य समये स्थिरः एव आसीत् । यतः मुख्यतया अग्रे एव टकरावः अभवत्, अतः अग्रभागस्य फणः अधिकांशं आघातबलं अवशोषयति स्म, अतः बैटरी अत्यन्तं गम्भीरं टकरावं न प्राप्नोत्

lynk & co z10 शुद्धविद्युत् मध्यतः बृहत्पर्यन्तं वाहनरूपेण स्थितम् अस्ति तथा च जिक्रिप्टन 001 इत्यनेन सह मञ्चं साझां करिष्यति।सुरक्षायाः दृष्ट्या उच्चशक्तियुक्तस्य इस्पातस्य एल्युमिनियममिश्रधातुस्य च 84.65% भागः अस्ति ए-स्तम्भः 2000 इत्यस्य निर्मितः अस्ति mpa उच्च-शक्तियुक्तः इस्पातः तथा च bric श्रृङ्खला बैटरी 8 प्रमुखाः सुरक्षाप्रौद्योगिकीः, अग्निः नास्ति, उद्योगस्य प्रथमत्रयस्य चरमसुरक्षापरीक्षाणां च उपयोगं करोति ।

परन्तु lynk & co z10 इत्यस्य टकरावं दृष्ट्वा मयि अन्यः विचारः अपि प्रेरितवान् । अर्थात् यदा उपभोक्तारः कारं क्रीत्वा तस्य परीक्षणं चालयन्ति तदा ते विद्युत्वाहनानां वेगस्य कृते मानसिकरूपेण सज्जाः न भवन्ति ।

सामान्यतया परीक्षणचालकाः शीर्ष-विशेषतायुक्ताः lynk & co z10 इति भवन्ति, यत् द्वय-मोटर-चतुश्चक्र-चालनस्य उपयोगं करोति, केवलं ३.५ सेकेण्ड्-मध्ये १०० किलोमीटर्-तः १०० किलोमीटर्-पर्यन्तं गतिं प्राप्तुं शक्नोति शीर्षवेगः प्रतिघण्टां २५० किलोमीटर् यावत् प्राप्तुं शक्नोति यदि नूतनकारस्य कार्यक्षमता पूर्वमेव न अवगता भवति तर्हि परीक्षणयानस्य समये नियन्त्रणं त्यक्तुं विशेषतया सुलभम् अस्ति ।

अतः मम विश्वासः अस्ति यत् भविष्ये पुनः एतादृशाः विषयाः न भवन्ति इति कृते निर्मातृभिः प्रथमं 4s भण्डारेषु कर्मचारीप्रशिक्षणं सुदृढं कर्तव्यं, तथा च विज्ञापनक्षेत्रे प्रदर्शनेन उपयोक्तृभ्यः ये पक्षपाताः सन्ति तेषां लेबलं करणीयम्। उपयोक्तृभ्यः स्पष्टा अवगमनं भवतु।

द्वितीयं, यदा उपयोक्तारः चालनस्य परीक्षणं कुर्वन्ति तदा 4s भण्डारस्य कर्मचारी उपयोक्तृभ्यः वाहनस्य कार्यक्षमतां स्पष्टतया व्याख्यास्यति, तथा च येषां कृते ३ वर्षाणाम् अधिकं वाहनचालनस्य अनुभवः अस्ति, येषां कृते चालनस्य परीक्षणं भवति, येषां कृते ३ वर्षाणाम् अनुभवः न्यूनः अस्ति, तेषां कृते चालनस्य परीक्षणं कर्तुं अनुमतिः भविष्यति

अन्यथा यथा अद्यत्वे विद्युत्वाहनानि अधिकाधिकानि सन्ति तथा तथा एव कार्यं भविष्यति इति मम भीतिः अस्ति ।