समाचारं

"गाजरस्य भर्ती" तथा "अन्तर्प्रजननम्"? चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागस्य तथा मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य नवीनतमं स्पष्टीकरणं→

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः संगठनविभागेन मानवसंसाधनसामाजिकसुरक्षामन्त्रालयेन च अद्यैव सार्वजनिकसंस्थानां मुक्तनियुक्तिकार्यस्य अधिकं सुधारं मानकीकरणं च कर्तुं सूचना जारीकृता। वर्तमानप्रमुखसमस्यानां दृष्ट्या यथा केचन स्थानीयताः विभागाः च मुक्तनियुक्तिप्रक्रियाः आवश्यकताः च जानी-बुझकर परिहरन्ति, अयुक्तानि भर्तीयोग्यताः, अनियमितयोग्यतापरीक्षा च, सूचनायां के नूतनाः उपायाः आवश्यकताश्च प्रस्ताविताः? आवेदकानां समाननियोगाधिकारस्य कथं उत्तमरीत्या रक्षणं करणीयम् ?
बिन्दुः १: “गाजरभर्ती” निवारयितुं योग्यताः यथोचितरूपेण निर्धारयन्तु ।
तथाकथितं "गाजरभर्ती" "अनुरूपित" भर्तीशर्ताः अथवा प्रासंगिकानां अभ्यर्थीनां कृते पदं निर्दिशति येन तेषां सफलतापूर्वकं आवेदनं कर्तुं सहायता भवति।
मानवसंसाधनसामाजिकसुरक्षामन्त्रालयस्य सार्वजनिकसंस्थानां कार्मिकप्रबन्धनविभागस्य प्रभारीव्यक्तिस्य मते, "गाजरनियुक्तिः" "व्यक्ति-आधारितप्रोफाइलिंग्" इत्यादीनां विषयाणां प्रतिक्रियारूपेण ये जनसामान्यं महतीं चिन्ताजनकाः सन्ति , सूचनायां कार्यदायित्वस्य तथा कार्यदायित्वस्य व्यापकविश्लेषणस्य निर्णयस्य च आवश्यकता वर्तते तथा च भर्ती स्पष्टीकर्तुं कार्यवर्गाणां स्तरानाञ्च कृते शैक्षणिकउपाधिः, विषयाः, प्रमुखाः, आयुः, कार्यं च इत्यादीनां शर्तानाम् वर्षाणि वैज्ञानिकरूपेण निर्धारितव्यानि, विवेकपूर्णानि, दिशात्मकानि, अयुक्तानि च प्रतिबन्धकशर्ताः न निर्धारितव्याः।
निष्पक्षप्रतिस्पर्धात्मकवातावरणं निर्मातुं सूचनायां प्रस्तावितं यत् भर्तीघोषणायां निर्दिष्टायोग्यतायाः अनुरूपं योग्यतायाः समीक्षा करणीयम् सिद्धान्ततः ये आवेदकाः घोषणायाम् सूचीकृतानि शर्ताः पूरयन्ति तेषां अग्रिमनियुक्तिलिङ्के प्रवेशः करणीयः। तथा "resume screening" इति अनुमतिः नास्ति। योग्यतासमीक्षाकार्यं तृतीयपक्षेभ्यः यथा परीक्षासेवासंस्थाभ्यः न न्यस्तं भविष्यति।
ये आवेदकाः भर्ती-एककस्य कर्मचारिभिः सह सम्बद्धाः सन्ति, तेषां पञ्जीकरणकाले सक्रियरूपेण तस्य सूचनां दातुं आवश्यकं भवेत् तेषु ये नेतारः सम्बद्धाः सन्ति, तेषां सख्तीपूर्वकं समीक्षा करणीयम्, येन "अन्तर्प्रजननस्य" समस्यां प्रभावीरूपेण निवारयितुं शक्यते।
बिन्दुः २ : प्रस्तावानां गुणवत्तायां प्रभावीरूपेण सुधारः करणीयः तथा च निष्पक्षं निष्पक्षं च साक्षात्कारं सुनिश्चितं कुर्वन्तु
"अल्पगुणवत्तायुक्ताः प्रश्नाः, अराजकपरीक्षान्यासः, उच्चप्रौद्योगिक्याः धोखाधड़ी इत्यादीनां सुरक्षाजोखिमानां विषये यत् अल्पसंख्यायां मुक्तभर्तौ विद्यते, सूचनायां आवश्यकता अस्ति यत् भर्तीपरीक्षाः अधिकलक्षिताः भवेयुः तथा च वैज्ञानिकाः, कठोरअनुशासनात्मकाः आवश्यकताः आरोपिताः भवेयुः, दृढतया च साहित्यचोरी, पट्टिका, परीक्षाप्रश्नानां पुनः प्रयोगः इत्यादीनां विषयाणां निवारणं कुर्वन्तु।" इति प्रभारी व्यक्तिः अवदत्।
स्वतन्त्रप्रस्तावानां कृते, ये प्रासंगिकक्षेत्रेषु विशेषज्ञाः ये सार्वजनिकसंस्थानां प्रतिभामूल्यांकनप्रौद्योगिक्याः सार्वजनिकनियुक्तिविनियमानाञ्च परिचिताः सन्ति, तथा च नियुक्तियोग्यपदानां कार्यप्रदर्शनस्य आवश्यकताः अवगच्छन्ति, तेषां नियुक्तिः न्यस्तप्रस्तावेषु, परीक्षासु भागं ग्रहीतुं करणीयम् उच्चव्यावसायिकमानकैः सह गोपनीयतायाः आवश्यकताभिः सह चयनं कर्तव्यं सेवासङ्गठनं प्रस्तावकार्यस्य उत्तरदायी भवति।
निष्पक्षं निष्पक्षं च साक्षात्कारं सुनिश्चित्य आवश्यकतानां सूचनां ददातु। सामान्यतया ५ साक्षात्कारिणः अधिकाः भवेयुः, येषु बाह्यरूपेण आमन्त्रितपरीक्षकाणां संख्या तृतीयभागात् न्यूना न भवेत् । सिद्धान्ततः समानपदस्य अभ्यर्थिनः साक्षात्कारप्रश्नानां समानसमूहस्य उपयोगेन समानेन परीक्षकपरिषद्द्वारा साक्षात्कारः भविष्यति। साक्षात्कारकक्षे सम्पूर्णसाक्षात्कारप्रक्रियायाः अभिलेखनार्थं वीडियो-श्रव्य-उपकरणैः सुसज्जितं भवेत् ।
बिन्दुः ३ : स्वयमेव प्राधान्यनीतीः न निर्मायताम् अथवा इच्छया झुकावस्य व्याप्तिः न विस्तारयन्तु
विशेषनियुक्तिः, अतिरिक्तबिन्दवः इत्यादयः सार्वजनिकसंस्थासु सार्वजनिकनियुक्त्यर्थं प्राधान्यनीतयः सन्ति केन्द्रीयसार्वजनिकसंस्थानां व्यापककर्मचारिप्रबन्धनविभागेषु स्पष्टतया नियमाः परिभाषिताः सन्ति, यथा सेवानिवृत्तसैन्यकर्मचारिणां कृते सार्वजनिकसंस्थानां कृते विशेषनियुक्तिनीतिः ये च उत्तीर्णाः सन्ति राज्येन स्थापितानां तृणमूलसेवापरियोजनानां मूल्याङ्कनम्।
"किन्तु व्यवहारे केचन स्थानानि स्वयमेव प्राधान्यनीतीः निर्मान्ति प्रवर्तयन्ति वा राज्येन निर्धारितानां प्राधान्यनीतीनां व्याप्तिम् मनमानारूपेण विस्तारयन्ति, यस्य परिणामेण नीतिविषमता भवति, न्यायस्य न्यायस्य च सिद्धान्तस्य उल्लङ्घनं भवति उक्तवान् यत् अस्य कारणात् सूचनायां अपेक्षितं यत् सर्वेषां क्षेत्राणां विभागानां च यूनिट्-समूहानां सार्वजनिकसंस्थानां सार्वजनिकनियुक्त्यर्थं प्राधान्यनीतिः यथा विशेषनियुक्तिः, विशिष्टकर्मचारिणां कृते अतिरिक्तबिन्दवः च निर्मातुं अनुमतिः नास्ति, तथा च तेषां व्याप्तेः मनमाना विस्तारं कर्तुं अनुमतिः नास्ति राज्येन निर्धारिताः प्राधान्यनीतीः।
प्रभारी व्यक्तिः पत्रकारैः सह उक्तवान् यत् स्थानीयकार्यस्य वास्तविकस्थितिं गृहीत्वा नीतीनां सुचारुरूपेण संक्रमणं सुनिश्चित्य सम्बन्धितसमूहानां वैध अधिकारानां हितानाञ्च रक्षणार्थं सः सर्वान् स्थानीयान् नीतेः भावनां समीचीनतया ग्रहीतुं मार्गदर्शनं करिष्यति अनुवर्तनसङ्गठने कार्यान्वयनञ्च स्थितिानुसारं विद्यमानानाम् प्राधान्यनीतीनां मानकीकरणं कुर्वन्तु, तथा च यदि वास्तवमेव कार्यान्वयनम् अग्रे सारयितुं आवश्यकं भवति तर्हि प्रक्रियानुसारं तत् अवधारणं भविष्यति।
बिन्दुः ४ : मुक्तभर्तीसमन्वयं सुदृढं कुर्वन्तु अतिप्रकीर्णनं च परिहरन्तु
“केषुचित् स्थानेषु विभागेषु च (इकाईषु) मुक्तनियुक्तिकार्यं भवति यत् अत्यधिकं विकीर्णं भवति, संगठनात्मकव्ययः अधिकः भवति, परीक्षासुरक्षाजोखिमः च अधिकः इति समस्यां दृष्ट्वा सूचना मुक्ततां, निष्पक्षतां, न्यायं च सुनिश्चित्य, कार्यदक्षतायां सुधारं कर्तुं आधारितम् अस्ति , संगठनात्मकव्ययस्य न्यूनीकरणं, तथा च जोखिमानां निवारणं न्यूनीकरणं च मुक्तनियुक्तिकार्यस्य समन्वयं सुदृढं कर्तुं स्पष्टतया आवश्यकम्” इति उपर्युक्तः प्रभारी व्यक्तिः अवदत्।
सूचनायां केन्द्रीयराज्यसंस्थानां विभिन्नविभागानाम् अन्तर्गतसार्वजनिकसंस्थासु निम्नस्तरीयपदानां कृते विशिष्टानि आवश्यकतानि प्रस्तावितानि सन्ति, येषां केन्द्रीयरूपेण आयोजनं सक्षमप्रधिकारिभिः मुक्तनियुक्त्यर्थं करणीयम्, तथा च स्थानीयसार्वजनिकसंस्थानां कृते विभिन्नस्तरयोः श्रेणीषु च मुक्तनियुक्तिस्य आयोजनं करणीयम्।
तस्मिन् एव काले समाजाय जनकल्याणसेवाप्रदातृणां विश्वविद्यालयानाम्, वैज्ञानिकसंशोधनसंस्थानां, सार्वजनिकचिकित्सालयानाम् अन्येषां च बृहत्परिमाणानां सार्वजनिकसंस्थानां वास्तविकस्थितिं गृहीत्वा सूचनायां स्पष्टं भवति यत् ते स्वतन्त्रतया तस्मिन् मुक्तनियुक्तिं संगठितुं, कर्तुं च शक्नुवन्ति विहितविधि-आवश्यकतानुसारं, केवलं "एकः आकारः सर्वेषां कृते उपयुक्तः" इति न कार्यान्वितम् ।
- सिन्हुआ न्यूज एजेन्सीतः पुनः प्रकाशितम्
स्रोतः - विधिराज्यसंजालम्
प्रतिवेदन/प्रतिक्रिया