समाचारं

yu jingmin saic passenger cars इत्यत्र कार्यं कर्तुं पुनः आगच्छति किं saic roewe पुनरागमनं कर्तुं शक्नोति?

2024-09-07

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१८ तमे वर्षे ४७०,००० वाहनानां वार्षिकविक्रयात् २०२३ तमे वर्षे केवलं १५०,००० तः अधिकानां वाहनानां विक्रयणं यावत्, ततः अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं केवलं ७०,००० तः अधिकानां वाहनानां सञ्चितविक्रयणं यावत् एसएआईसी रोवे इत्यस्य विक्रयः निरन्तरं न्यूनः अस्ति विक्रयस्य, विपण्यभागस्य च तीव्रक्षयः, वाहनविपण्ये रोवे इत्यस्य स्वरः अपि दुर्बलः अभवत् । तथा च saic roewe ब्राण्ड् विषये उपभोक्तृणां धारणा क्रमेण धुन्धली भवति।

अद्यैव saic motor passenger cars इत्यस्य कार्यकारी उपमहाप्रबन्धकः yu jingmin, यः एकमासात् न्यूनकालं यावत् नूतनपदे अस्ति, सः chengdu auto show इत्यस्मिन् roewe and feifan इत्येतयोः विषये काश्चन सूचनां प्रकाशितवान्, येन जनानां ध्यानं पुनः रोवे ब्राण्ड्। यू जिंग्मिन् इत्यनेन उक्तं यत् एसएआईसी रोवे इत्यनेन अस्मिन् वर्षे द्विलक्षं यूनिट् विक्रयणं लक्ष्यं कृतम् अस्ति। तस्मिन् एव काले सः अपि अवदत् यत् - "वयं रोवे-फेइफान्-विपणनसेवा-एजेन्सी-योः एकीकरणे अस्माकं कार्यं केन्द्रीक्रियते" इति ।

उपभोक्तारः ये यु जिंग्मिन् इत्यनेन परिचिताः सन्ति ते जानन्ति यत् यू जिंग्मिन् २०१४-२०२१ तमे वर्षे एव एसएआईसी यात्रीवाहनानां उपमहाप्रबन्धकरूपेण कार्यं कृतवान् सः विपणने उत्तमः अस्ति तथा च लाइव् प्रसारणं, वार्तालापप्रदर्शनं च कर्तुं कुशलः अस्ति। अन्तःस्थजनानाम् अनुसारं "फैट् टौ यू" इति व्यक्तिगतप्रतिबिम्बस्य ip अस्ति यत् सः saic passenger cars इत्यत्र कार्यकाले निर्मितवान् ।

तथा च वर्षत्रयाधिकं पश्चात् यु जिंगमिन् saic passenger cars इत्यत्र पुनः आगतः किं सः saic roewe इत्यस्य नेतृत्वं कृत्वा पुनरागमनं कर्तुं शक्नोति?

यद्यपि yu jingmin विपणने उत्तमः अस्ति तथापि saic roewe इत्यस्य वर्तमानसमस्याः मुख्यतया उत्पादानाम् प्रौद्योगिक्याः च दृष्ट्या सन्ति, मुख्यतया विपणनविषयेषु न। विपणनं कियत् अपि उत्तमं भवतु, दृढं उत्पादं, दृढं तकनीकीसमर्थनं च विना, saic roewe इत्यस्य वैभवं प्रति प्रत्यागमनं कठिनं भविष्यति।

भवन्तः जानन्ति, saic roewe “internet technology” इत्यनेन सफलः भवति, “internet technology” इत्यनेन च असफलः भवति । अन्तर्जाल-अवधारणायाः प्रथमः आरम्भः कृतः रोवे आरएक्स५-इत्येतत् पञ्चमासान् यावत् क्रमशः ४०,००० तः अधिकानि यूनिट्-विक्रयणं कृतवान्, यत् एसयूवी-विक्रय-क्रमाङ्कने शीर्ष-पञ्चसु दृढतया स्थानं प्राप्तवान् roewe rx8 स्वस्य ब्राण्ड् इत्यस्य प्रमुखस्य मॉडलस्य प्रतिनिधिः इति गण्यते । परन्तु यथा यथा अन्तर्जालप्रौद्योगिकी क्रमेण कारकम्पनीषु लोकप्रियतां प्राप्तवती तथा तथा saic roewe इत्यस्य अन्तर्जालप्रौद्योगिक्याः लाभाः नित्यं उत्पादस्य गुणवत्तायाः समस्याभिः सह मन्दं उत्पादस्य अद्यतनीकरणेन सह तस्य विक्रयः निरन्तरं न्यूनः अभवत् अन्येषु शब्देषु, saic roewe प्रौद्योगिकी-अद्यतन-कार्येषु सुसंगतं न अभवत्, येन तस्य प्रतिद्वन्द्विभिः अतिक्रान्तः अधुना गम्भीररूपेण पृष्ठतः पतितः च

तदतिरिक्तं ईंधनवाहनयुगात् क्रमेण वाहनविपण्यं नूतनशक्तियुगं प्रविष्टम् अस्ति । नूतन ऊर्जावाहनविपण्ये एसएआईसी रोवे इत्यस्य दृढं उपस्थितिः नास्ति। यद्यपि अस्मिन् roewe d7, d5x dmh, roewe ei5, roewe erx5 इत्यादीनां कतिपयानां नूतनानां ऊर्जामाडलानाम् अस्ति तथापि नूतनानां ऊर्जामाडलानाम् कुलमासिकविक्रयमात्रा केवलं 3,000 यूनिट्-अधिकं भवति, यत् नूतनानां केषाञ्चन एकल-माडलानाम् प्रदर्शनात् न्यूनम् अस्ति कारनिर्मातारः।

अपि च नूतन ऊर्जायुगे कारकम्पनीनां वरिष्ठनेतृषु बहवः विपणनविशेषज्ञाः सन्ति । यथा, ली ऑटो इत्यस्य ideal, hongmeng zhixing इत्यस्य yu chengdong, xiaomi motors इत्यस्य lei jun इत्यादयः सर्वे अन्येभ्यः अपेक्षया विपणने श्रेष्ठाः सन्ति । तेषां लोकप्रियं व्यक्तिगतं आकर्षणं एतेषां ब्राण्ड्-समूहानां नूतन-ऊर्जा-विपण्ये अत्यन्तं लोकप्रियं करोति, अतः तेषां ब्राण्ड्-प्रचारं सफलतया करोति । यू जिंग्मिन् इत्यस्य विपणनपद्धतयः अधिका परिष्कृताः विशिष्टाः च सन्ति वा इति द्रष्टव्यम् अस्ति ।

तकनीकीविषयाणां विषये यू जिंग्मिन् इत्यनेन उक्तं यत् एसएआईसी रोवे इत्यत्र प्रौद्योगिक्याः अभावः नास्ति, परन्तु तस्य "तस्य तकनीकीब्राण्डस्य उज्ज्वलीकरणस्य" आवश्यकता वर्तते। तथा च एतत् अपि बोधयति स्म यत् रोवे इत्यस्य आधारः डीएमएच सुपर हाइब्रिड् प्रौद्योगिक्यां अस्ति। परन्तु वस्तुतः रोवे इत्यस्य प्रौद्योगिकी उपभोक्तृभिः न स्वीकृता, विक्रयस्य परिमाणं च उत्तमं प्रमाणम् अस्ति ।

अपि च रोवे इत्यनेन विज्ञापितं नूतनं ऊर्जाप्रौद्योगिकी विपण्यपरीक्षां न उत्तीर्णं दृश्यते। अवगम्यते यत् अस्मिन् वर्षे उत्तरार्धे saic passenger cars इत्यनेन "super safety commitment" इत्यनेन सम्बद्धाः अधिकाराः हिताः च प्रारब्धाः, येन roewe तथा mg ब्राण्ड् इत्यस्य प्रमुखानां सर्वाधिकविक्रयितानां मॉडल्-सङ्ख्यानां लाभः अभवत्, "शून्य-ईंधनस्य गारण्टी" इति प्रतिज्ञा कृता परन्तु नीतेः घोषणायाः बहुकालं न यावत् विपण्यां द्वयोः अपेक्षया न्यूनाः आसन् the roewe d5 xdmh इति मार्चमासे अग्निः प्रज्वलितः, परन्तु अधिकारी अस्य घटनायाः कारणं न घोषितवान् ।

रोवे इत्यस्य स्थितिनिर्धारणस्य भविष्यस्य विकासस्य च दिशायाः विषये यू जिंग्मिन् अवदत् यत् "रोवे नूतनः सार्वजनिकः, विश्वसनीयः, स्वकौशलं न प्रदर्शयति च" इति । मार्केट्-स्थानस्य दृष्ट्या वा ब्राण्ड्-शक्ति-दृष्ट्या वा, फोक्सवैगन-रोवे-इत्येतत् आकाशे पृथिव्यां च इव अनुभूयते, यत् बहु भिन्नम् अस्ति भविष्ये रोवे पुनः उत्तिष्ठितुं शक्नोति वा ? अल्पकालीनरूपेण सम्भावना अतीव अल्पा एव भवति ।

अन्ते लिखन्तु

ब्राण्ड्-शक्तिः वा उत्पाद-गुणवत्ता वा किमपि न भवतु, रोवे सम्प्रति हानिः अस्ति । अपि च, रोवे उत्पादस्य अद्यतनीकरणे अतीव मन्दः अस्ति, सम्प्रति तस्य "प्रहारयोग्यः" मॉडलः नास्ति । विक्रयं पुनः सजीवं कर्तुं ब्राण्ड्-जागरूकतां वर्धयितुं च रोवे इत्यस्य तत्कालं उष्ण-माडलस्य आरम्भस्य आवश्यकता वर्तते । किं यू जिंग्मिन् रोवे इत्यस्य नेतृत्वं कृत्वा पुनरागमनं कर्तुं शक्नोति? अग्रे अवलोकनस्य प्रतीक्षां कुर्वन्।